Veda English

Eesavasyopanishad

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate |
rṇasya pūrṇaya pūrṇamevāvaśiṣyate ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||

oṃ īśā sya’midagṃ sarvaṃ yatkiñca jaga’tvāṃ jaga’t |
tena’ tyaktena’ bhuñjīthā mā gṛ’dhaḥ kasya’sviddhanam” || 1 ||

kurvanneveha karmā”ṇi jijīviṣeccatagṃ samā”ḥ |
evaṃ tvayi nānyatheto”‌உsti na karma’ lipyate’ nare” || 2 ||

asuryāma te loandhena tamasā‌உ‌உvṛ’tāḥ |
tāgṃste pretyābhiga’cchanti ye ke cā”tmahano janā”ḥ || 3 ||

ane”jadekaṃ mana’so javī”yo naina’ddevā ā”pnuvanpūrvamarṣa’t |
taddhāva’to‌உnyānatye”ti tiṣṭhattasmin”napo mā”tariśvā” dadhāti || 4 ||

tade”jati tanneja’ti taddūre tadva’ntike |
tadantara’sya sarva’sya tadu sarva’syāsya bāhyataḥ || 5 ||

yastu sarvā”ṇi bhūnyātmanyenupaśya’ti |
sarvabhūteṣu’ tmānaṃ tato na vihu’gupsate || 6 ||

yasminsarvā”ṇi bhūnyātmaivābhū”dvijānataḥ |
tatra ko mohaḥ kaḥ śoka’ḥ ekatvama’nupaśya’taḥ || 7 ||

sa parya’gāccukrama’yama’praṇama’snāviragṃ śuddhamapā”paviddham |
kavirma’ṣī pa’ribhūḥ sva’yambhū-ryā”thātathyato‌உrthān
vya’dadhācchāśvabhyaḥ samā”bhyaḥ || 8 ||

andhaṃ tamaḥ pravi’śanti ye‌உvi’dyāmupāsa’te |
tato bhūya’ iva te tamo ya u’ vidyāyā”gṃ ratāḥ || 9 ||

anyadevāyuridya‌உnyadā”huravi’dyayā |
iti’ śuśuma dhīrā”ṇāṃ ye nastadvi’cacakṣire || 10 ||

vidyāṃ cāvi’dyāṃ ca yastadvedobhaya’gṃ saha |
avi’dyayā mṛtyuṃ rtvā vidyayā‌உmṛta’maśnute || 11 ||

andhaṃ tamaḥ pravi’śanti ye‌உsam”bhūtimupāsa’te |
tato bhūya’ iva te tamo ya u sambhū”tyāgṃ ratāḥ || 12 ||

anyadevāhuḥ sam”bhadanyadā”hurasam”bhavāt |
iti’ śuśruma dhīrā”ṇāṃ ye nastadvi’cacakṣire || 13 ||

sambhū”tiṃ ca viṇāśaṃ ca yastadvedobhaya’gṃ saha |
viśena’ mṛtyuṃ rtvā sambhū”tyā‌உmṛta’maśnute || 14 ||

hiraṇmaye”na pātre”ṇa satyasyāpi’hitaṃ mukham” |
tatvaṃ pū”ṣannapāvṛ’ṇu satyadha”rmāya dṛṣṭaye” || 15 ||

pūṣa’nnekarṣe yama sūrya prājā”patya vyū”ha raśmīn
samū”ha tejo yatte” paṃ kalyā”ṇatamaṃ tatte” paśyāmi |
yo‌உsāvasau puru’ṣaso‌உhama’smi || 16 ||

yurani’lamamṛtamathedaṃ bhasmā”ntagṃ śarī’ram |
oṃ 3 krato smara’ kṛtagṃ sma’ra krato smara’ kṛtagṃ sma’ra || 17 ||

agne naya’ supathā” ye asmān viśvā’ni deva vayanā’ni vidvān |
yuyodhyasmajju’huṇameno bhūyi’ṣṭāṃ te nama’uktiṃ vidhema || 18 ||

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate |
rṇasya pūrṇaya pūrṇamevāvaśiṣyate ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||

Veda English

Ganapati Atharva Sheersham

|| gaṇapatyatharvaśīrṣopaniṣat (śrī gaṇeṣātharvaṣīrṣam) ||

oṃ bhadraṃ karṇe’bhiḥ śṛṇuyāma’ devāḥ | bhadraṃ pa’śyekṣabhiryaja’trāḥ | sthirairaṅgai”stuṣṭhuvāg-ṃ sa’stanūbhi’ḥ | vyaśe’ma devahi’taṃ yadāyu’ḥ | svasti na indro’ vṛddhaśra’vāḥ | svasti na’ḥ ṣā viśvave’dāḥ | svasti nastārkṣyo ari’ṣṭanemiḥ | svasti no bṛhaspati’rdadhātu ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

oṃ nama’ste gaṇapa’taye | tvameva pratyakṣaṃ tattva’masi | tvameva kevalaṃ kartā’‌உsi | tvameva kevalaṃ dhartā’‌உsi | tvameva kevalaṃ hartā’‌உsi | tvameva sarvaṃ khalvida’ṃ brahmāsi | tvaṃ sākṣādātmā’‌உsi nityam || 1 ||
ṛ’taṃ vacmi | sa’tyaṃ vacmi || 2 ||

ava tvaṃ mām | ava’ vaktāram” | ava’ śrotāram” | ava’ tāram” | ava’ dhātāram” | avānūcānama’va śiṣyam | ava’ paścāttā”t | ava’ purastā”t | avottarāttā”t | ava’ dakṣiṇāttā”t | ava’ cordhvāttā”t | avādharāttā”t | sarvato māṃ pāhi pāhi’ samantāt || 3 ||

tvaṃ vāṅmaya’stvaṃ cinmayaḥ | tvamānandamaya’stvaṃ brahmamayaḥ | tvaṃ saccidānandā‌உdvi’tīyo‌உsi | tvaṃ pratyakṣaṃ brahmā’si | tvaṃ ṅñānamayo viṅñāna’mayo‌உsi || 4 ||

sarvaṃ jagadidaṃ tva’tto yate | sarvaṃ jagadidaṃ tva’ttastiṣṭhati | sarvaṃ jagadidaṃ tvayi laya’meṣyati | sarvaṃ jagadidaṃ tvayi’ pratyeti | tvaṃ bhūmirāpo‌உnalo‌உni’lo nabhaḥ | tvaṃ catvāri vā”kpani || 5 ||

tvaṃ guṇatra’yātaḥ | tvam avasthātra’yātaḥ | tvaṃ dehatra’yātaḥ | tvaṃ latra’yātaḥ | tvaṃ mūlādhārasthito’‌உsi nityam | tvaṃ śaktitra’yātmakaḥ | tvāṃ yogino dhyāya’nti nityam | tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ candramāstvaṃ brahma bhūrbhuvaḥ svarom || 6 ||

gaṇādiṃ” pūrva’muccārya varṇādī”ṃ stadanantaram | anusvāraḥ pa’rataraḥ | ardhe”ndulasitam | tāre’ṇa ddham | etattava manu’svapam | gakāraḥ pū”rvapam | akāro madhya’mapam | anusvāraścā”ntyapam | bindurutta’rapam | nāda’ḥ sandhānam | sagṃhi’tā sandhiḥ | saiṣā gaṇe’śavidyā | gaṇa’ka ṣiḥ | nicṛdgāya’trīcchandaḥ | śrī mahāgaṇapati’rdevatā | oṃ gaṃ gaṇapa’taye namaḥ || 7 ||

ekadantāya’ vidmahe’ vakratuṇḍāya’ dhīmahi |
tanno’ dantiḥ pracodayā”t || 8 ||

ekadantaṃ ca’turhastaśama’ṅkuśadhāri’ṇam | rada’ṃ ca vara’daṃ hastairbibhrāṇa’ṃ mūṣakadhva’jam | rakta’ṃ lamboda’raṃ śūrpakarṇaka’ṃ raktavāsa’sam | rakta’gandhānu’liptāṅgaraktapu’ṣpaiḥ supūji’tam | bhaktā’nukampi’naṃ devajagatkā’raṇamacyu’tam | āvi’rbhūtaṃ ca’ sṛṣṭyādau prakṛte”ḥ puruṣātpa’ram | eva’ṃ dhyāyati’ yo nityasa yogī’ yogināṃ va’raḥ || 9 ||

namo vrātapataye namo gaṇapataye namaḥ pramathapataye namaste‌உstu lambodarāyaikadantāya vighnavināśine śivasutāya śrīvaradamūrtaye
namaḥ || 10 ||

etadatharvaśīrṣaṃ yo‌உdhīte | sa brahmabhūyā’ya kalpate | sa sarvavighnai”rna dhyate | sa sarvataḥ sukha’medhate | sa pañcamahāpāpā”t pramucyate | yama’dhīno divasakṛtaṃ pāpa’ṃ nāśayati | prātara’dhīno rātrikṛtaṃ pāpa’ṃ nāśayati | sāyaṃ prātaḥ pra’yuñjāno pāpo‌உpā’po bhavati | dharmārthakāmamokṣa’ṃ ca vindati | idamatharvaśīrṣamaśiṣyāya’ na deyam | yo yadi mo’hād syati sa pāpī’yān bhavati | sahasrāvartanādyaṃ yaṃ kāma’madhīte | taṃ tamane’na dhayet || 11 ||

anena gaṇapatima’bhiṣiñcati | sa vā’gmī bhavati | caturthyāmana’śnan japati sa vidyā’vān bhavati | ityatharva’ṇakyam | brahmādyācara’ṇaṃ vidyānna bibheti kadā’caneti || 12 ||

yo dūrvāṅku’rairyajati sa vaiśravaṇopa’mo bhavati | yo lā’jairyajati sa yaśo’vān bhavati | sa medhā’vān bhavati | yo modakasahasre’ṇa yajati sa vāñchitaphalama’vāpnoti | yaḥ sājya sami’dbhiryajati sa sarvaṃ labhate sa sa’rvaṃ labhate || 13 ||

aṣṭau brāhmaṇān samyag grā’hayitvā sūryavarca’svī bhavati | sūryagrahe ma’hānadyāṃ pratimāsannidhau vā japtvā siddhama’ntro bhavati | mahāvighnā”t pramucyate | mahādoṣā”t pramucyate | mahāpāpā”t pramucyate | mahāpratyavāyā”t pramucyate | sa sarva’vidbhavati sa sarva’vidbhavati | ya e’vaṃ veda | ityu’paniṣa’t || 14 ||

oṃ bhadraṃ karṇe’bhiḥ śṛṇuyāma’ devāḥ | bhadraṃ pa’śyekṣabhiryaja’trāḥ | sthirairaṅgai”stuṣṭhuvāg-ṃ sa’stanūbhi’ḥ | vyaśe’ma devahi’taṃ yadāyu’ḥ | svasti na indro’ vṛddhaśra’vāḥ | svasti na’ḥ ṣā viśvave’dāḥ | svasti nastārkṣyo ari’ṣṭanemiḥ | svasti no bṛhaspati’rdadhātu ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

Veda English

Nitya Sandhya Vandanam

Author: viśvāmitra maharṣi

śarīra śuddhi
apavitraḥ pavitro vā sarvāvasthā”ṃ gato‌உpivā |
yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantara śśuciḥ ||
puṇḍarīkākṣa ! puṇḍarīkākṣa ! puṇḍarīkākṣāya namaḥ |

ācamanaḥ
oṃ ācamya
oṃ keśavāya svāhā
oṃ nārāyaṇāya svāhā
oṃ mādhavāya svāhā (iti trirācamya)
oṃ govindāya namaḥ (pāṇī mārjayitvā)
oṃ viṣṇave namaḥ
oṃ madhusūdanāya namaḥ (oṣṭhau mārjayitvā)
oṃ trivikramāya namaḥ
oṃ vāmanāya namaḥ (śirasi jalaṃ prokṣya)
oṃ śrīdharāya namaḥ
oṃ hṛṣīkeśāya namaḥ (vāmahaste jalaṃ prokṣya)
oṃ padmanābhāya namaḥ (pādayoḥ jalaṃ prokṣya)
oṃ dāmodarāya namaḥ (śirasi jalaṃ prokṣya)
oṃ saṅkarṣaṇāya namaḥ (aṅguḷibhiścibukaṃ jalaṃ prokṣya)
oṃ vāsudevāya namaḥ
oṃ pradyumnāya namaḥ (nāsikāṃ spṛṣṭvā)
oṃ aniruddhāya namaḥ
oṃ puruṣottamāya namaḥ
oṃ adhokṣajāya namaḥ
oṃ nārasiṃhāya namaḥ (netre śrotre ca spṛṣṭvā)
oṃ acyutāya namaḥ (nābhiṃ spṛṣṭvā)
oṃ janārdhanāya namaḥ (hṛdayaṃ spṛṣṭvā)
oṃ upendrāya namaḥ (hastaṃ śirasi nikṣipya)
oṃ haraye namaḥ
oṃ śrīkṛṣṇāya namaḥ (aṃsau spṛṣṭvā)
oṃ śrīkṛṣṇa parabrahmaṇe namo namaḥ

(etānyuccārya upyakta prakāraṃ kṛte aṅgāni śuddhāni bhaveyuḥ)

bhūtoccāṭana
uttiṣṭhantu | bhūta piśācāḥ | ye te bhūmibhārakāḥ | ye teṣāmavirodhena | brahmakarma samārabhe | oṃ bhūrbhuvassuvaḥ |
daivī gāyatrī candaḥ prāṇāyāme viniyogaḥ

(prāṇāyāmaṃ kṛtvā kumbhake imaṃ gāyatrī mantramuccharet)

prāṇāyāmaḥ
oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam |
oṃ tathsa’viturvare”ṇyaṃ bhargo’ devasya’ dhīmahi |
dhiyo yo na’ḥ pracodayā”t ||
omāpo jyo raso‌உmṛtaṃ brahma bhū-rbhuva-ssuvarom || (tai. ara. 10-27)

saṅkalpaḥ
mamopātta, durita kṣayadvārā, śrī parameśvara muddisya, śrī parameśvara prītyarthaṃ, śubhe, śobhane, abhyudaya muhūrte, śrī mahāviṣṇo rāṅñayā, pravarta mānasya, adya brahmaṇaḥ, dvitīya parārthe, śvetavarāha kalpe, vaivaśvata manvantare, kaliyuge, prathama pāde, (bhārata deśaḥ – jambū dvīpe, bharata varṣe, bharata khaṇḍe, meroḥ dakṣiṇa/uttara digbhāge; amerikā – krauñca dvīpe, ramaṇaka varṣe, aindrika khaṇḍe, sapta samudrāntare, kapilāraṇye), śobhana gṛhe, samasta devatā brāhmaṇa, harihara gurucaraṇa sannithau, asmin, vartamāna, vyāvahārika, cāndramāna, … saṃvatsare, … ayane, … ṛte, … māse, … pakṣe, … tithau, … vāsare, … śubha nakṣatra, śubha yoga, śubha karaṇa, evaṅguṇa, viśeṣaṇa, viśiṣṭhāyāṃ, śubha tithau, śrīmān, … gotraḥ, … nāmadheyaḥ, … gotrasya, … nāmadheyohaṃḥ prātaḥ/madhyāhnika/sāyaṃ sandhyām upāsiṣye ||

mārjanaḥ
oṃ āpohiṣṭhā ma’yobhuva’ḥ | tā na’ ūrje da’dhātana | maheraṇā’ya cakṣa’se | yo va’ḥ śivata’mo rasa’ḥ | tasya’ bhājayate ha naḥ | uśatīri’va tara’ḥ | tasmā ara’ṅga māma vaḥ | yasya kṣayā’ya jinva’tha | āpo’ janaya’thā ca naḥ | (tai. ara. 4-42)

(iti śirasi mārjayet)

(hastena jalaṃ gṛhītvā)

prātaḥ kāla mantrācamanaḥ
sūrya śca, māmanyu śca, manyupataya śca, manyu’kṛtebhyaḥ | pāpebhyo’ rakṣantām | yadrātryā pāpa’ marṣam | manasā vācā’ hastābhyām | padbhyā mudare’ṇa śiśñcā | rātri stada’valumpatu | yatkiñca’ duritaṃ mayi’ | idamahaṃ mā mamṛ’ta yo nau | sūrye jyotiṣi juho’mi svāhā” || (tai. ara. 10. 24)

madhyāhna kāla mantrācamanaḥ
āpa’ḥ punantu pṛthivīṃ pṛ’thitā pu’nātu mām | punantu brahma’ṇaspati rbrahmā’ tā pu’nātu mām | yaducchi’ṣṭa mabho”jyaṃ yadvā’ duścari’taṃ mama’ | sarva’ṃ punantu mā māpo’‌உsatā ñca’ pratigrahagg svāhā” || (tai. ara. pariśiṣṭaḥ 10. 30)

sāyaṅkāla mantrācamanaḥ
agni śca mā manyu śca manyupataya śca manyu’kṛtebhyaḥ | pāpebhyo’ rakṣantām | yadahnā pāpa’ marṣam | manasā vācā’ hastābhyām | padbhyā mudare’ṇa śiśñcā | aha stada’valumpatu | ya tkiñca’ duritaṃ mayi’ | ida mahaṃ mā mamṛ’ta yonau | satye jyotiṣi juhomi svāhā || (tai. ara. 10. 24)

(iti mantreṇa jalaṃ pibet)

ācamya (oṃ keśavāya svāhā, … śrī kṛṣṇa parabrahmaṇe namo namaḥ)

dvitīya mārjanaḥ
dadhi krāvaṇṇo’ akāriṣam | jiṣṇo raśva’sya ji’naḥ |
surabhino mukhā’karatpraṇa āyūg’ṃṣi tāriṣat ||

(sūryapakṣe lokayātrā nirvāhaka ityarthaḥ)

oṃ āpo hiṣṭhā ma’yobhuva’ḥ | tā na’ ūrje da’dhātana | maheraṇā’ya cakṣa’se | yo va’ḥ śivata’mo rasa’ḥ | tasya’ bhājayate ha naḥ | uśatīri’va tara’ḥ | tasmā ara’ṅga māma vaḥ | yasya kṣayā’ya jinva’tha | āpo’ janaya’thā ca naḥ || (tai. ara. 4. 42)

punaḥ mārjanaḥ
hira’ṇyavarṇā śśuca’yaḥ pāvakāḥ yā su’taḥ kaśyapo yā svindra’ḥ | agniṃ yā garbha’n-dadhire virū’ stāna āpaśśagg syonā bha’vantu | yā gṃ rā varu’ṇoti madhye’ satyānṛte a’vapaśyaṃ janā’nām | madhu ścutaśśuca’yo yāḥ pā’vakā stāna āpaśśagg syonā bha’vantu | yāsā”ṃ dedivi kṛṇvanti’ bhakṣaṃ yā antari’kṣe bahuthā bhava’nti | yāḥ pṛ’thivīṃ paya’sondanti’ śśukrāstāna āpaśagg syonā bha’vantu | yāḥ śivena’ cakṣu’ṣā paśyatāpaśśivayā’ tanu vopa’spṛśata tvaca’ mme | sarvāg’m agnīgṃ ra’psuṣado’ huve vo mayi varco bala mojo nidha’tta || (tai. saṃ. 5. 6. 1)
(mārjanaṃ kuryāt)

aghamarṣaṇa mantraḥ pāpavimocanaṃ

(hastena jalamādāya niśśvasya vāmato nikṣitapet)
drupadā di’va muñcatu | drupadive nmu’munaḥ |
svinna ssnātvī malā’ divaḥ | taṃ pavitre’ṇe vājya”m āpa’ śśundantu maina’saḥ || (tai. brā. 266)

ācamya (oṃ keśavāya svāhā, … śrī kṛṣṇa parabrahmaṇe namo namaḥ)
prāṇāyāmamya

laghusaṅkalpaḥ
pūrvokta evaṅguṇa viśeṣaṇa viśiṣṭhāyāṃ śubhatithau mamopātta durita kṣayadvārā śrī parameśvara muddisya śrī parameśvara prītyarthaṃ prātassandhyāṅga yathā kālocita arghyapradānaṃ kariṣye ||

prātaḥ kālārghya mantraṃ
oṃ bhūrbhuvassuva’ḥ || tathsa’viturvare”ṇyaṃ bhargo’ devasya’ dhīmahi | dhiyo yo na’ḥ pracodayā”t || 3 ||

madhyāhnārghya mantraṃ
oṃ hagṃ saśśu’ciṣa dvasu’rantarikṣasa ddotā’ vediṣadati’thi rduroṇasat | nṛṣa dva’rasa dṛ’tasa dvyo’ma sadabjā gojā ṛ’tajā a’dritam-bṛhat || (tai. ara. 10. 4)

sāyaṃ kālārghya mantraṃ
oṃ bhūrbhuvassuva’ḥ || tathsa’viturvare”ṇyaṃ bhargo’ devasya’ dhīmahi | dhiyo yo na’ḥ pracodayā”t || oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam | oṃ tathsa’viturvare”ṇyaṃ bhargo’ devasya’ dhīmahi | dhiyo yo na’ḥ pracodayā”t || omāpo jyo raso‌உmṛtaṃ brahma bhū-rbhuva-ssuvarom ||

(ityañjalitrayaṃ visṛjet)

kālātikramaṇa prāyaścittaṃ
ācamya…
pūrvokta evaṅguṇa viśeṣaṇa viśiṣṭhāyāṃ śubhatithau mamopātta durita kṣayadvārā śrī parameśvara muddisya śrī parameśvara prītyarthaṃ kālātikrama doṣaparihārārthaṃ caturthā arghyapradānaṃ kariṣye ||

oṃ bhūrbhuvassuva’ḥ || tathsa’viturvare”ṇyaṃ bhargo’ devasya’ dhīmahi | dhiyo yo na’ḥ pracodayā”t || oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam | oṃ tathsa’viturvare”ṇyaṃ bhargo’ devasya’ dhīmahi | dhiyo yo na’ḥ pracodayā”t || omāpo jyo raso‌உmṛtaṃ brahma bhū-rbhuva-ssuvarom ||
(iti jalaṃ visṛjet)

sajala pradakṣiṇaṃ
oṃ udyanta’mastaṃ yanta’ māditya ma’bhithyāya nkurvan-brā”hmaṇo vidvān tsakala’m-bhadrama’śnute asāvā’dityo brahmeti || brahmaiva san-brahmāpyeti ya evaṃ veda || asāvādityo brahma || (tai. ara. 2. 2)

(evam arghyatrayaṃ dadyāt kālātikramaṇe pūrvavat)
(paścāt hastena jalamādāya pradakṣiṇaṃ kuryāt)
(dvirācamya prāṇāyāma trayaṃ kṛtvā)

ācamya (oṃ keśavāya svāhā, … śrī kṛṣṇa parabrahmaṇe namo namaḥ)

sandhyāṅga tarpaṇaṃ
prātaḥkāla tarpaṇaṃ
sandhyāṃ tarpayāmi, gāyatrīṃ tarpayāmi, brāhmīṃ tarpayāmi, nimṛjīṃ tarpayāmi ||

madhyāhna tarpaṇaṃ
sandhyāṃ tarpayāmi, sāvitrīṃ tarpayāmi, raudrīṃ tarpayāmi, nimṛjīṃ tarpayāmi ||

sāyaṅkāla tarpaṇaṃ
sandhyāṃ tarpayāmi, sarasvatīṃ tarpayāmi, vaiṣṇavīṃ tarpayāmi, nimṛjīṃ tarpayāmi ||

(punarācamanaṃ kuryāt)

gāyatrī avāhana
omityekākṣa’raṃ brahma | agnirdevatā brahma’ ityārṣam | gāyatraṃ chandaṃ paramātma’ṃ sapam | sāyujyaṃ vi’niyogam || (tai. ara. 10. 33)

āyā’tu vara’dā de akṣara’ṃ brahmasaṃmitam | yatrī”ṃ chanda’sāṃ tedaṃ bra’hma juṣasva’ me | yadahnā”t-kuru’te paṃ tadahnā”t-pratimucya’te | yadrātriyā”t-kuru’te paṃ tadrātriyā”t-pratimucya’te | sarva’ varṇe ma’hādevi sandhyāvi’dye sarasva’ti ||

ojo’‌உsi saho’‌உsi bala’masi bhrājo’‌உsi deṃ dhāmanāmā’si viśva’masi viśvāyu-ssarva’masi sarvāyu-rabhibhūrom | gāyatrī-māvā’hami sāvitrī-māvā’hami sarasvatī-māvā’hami chandarṣī-nāvā’hami śriya-māvāha’mi gāyatriyā gāyatrī cchando viśvāmitraṛṣi ssavitā devatā‌உgnir-mukhaṃ brahmā śiro viṣṇur-hṛdayagṃ rudra-śśikhā pṛthivī yoniḥ prāṇāpāna vyānodāna samānā saprāṇā śvetavarṇā sāṅkhyāyana sagotrā gāyatrī caturvigṃ śatyakṣarā tripadā’ ṣaṭ-kukṣiḥ pañca-śīrṣopanayane vi’niyogaḥ | oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam | oṃ tathsa’viturvare”ṇyaṃ bhargo’ devasya’ dhīmahi | dhiyo yo na’ḥ pracodayā”t || omāpo jyo raso‌உmṛtaṃ brahma bhū-rbhuva-ssuvarom || (mahānārāyaṇa upaniṣat)

ācamya (oṃ keśavāya svāhā, … śrī kṛṣṇa parabrahmaṇe namo namaḥ)

japasaṅkalpaḥ
pūrvokta evaṅguṇa viśeṣaṇa viśiṣṭhāyāṃ śubhatithau mamopātta durita kṣayadvārā śrī parameśvara muddisya śrī parameśvara prītyarthaṃ sandhyāṅga yathāśakti gāyatrī mahāmantra japaṃ kariṣye ||

karanyāsaḥ
oṃ tathsa’vituḥ brahmātmane aṅguṣṭābhyāṃ namaḥ |
vare”ṇyaṃ viṣṇavātmane tarjanībhyāṃ namaḥ |
bhargo’ devasya’ rudrātmane madhyamābhyāṃ namaḥ |
dhīmahi satyātmane anāmikābhyāṃ namaḥ |
dhiyo yo na’ḥ ṅñānātmane kaniṣṭikābhyāṃ namaḥ |
pracodayā”t sarvātmane karatala karapṛṣṭābhyāṃ namaḥ |

aṅganyāsaḥ
oṃ tathsa’vituḥ brahmātmane hṛdayāya namaḥ |
vare”ṇyaṃ viṣṇavātmane śirase svāhā |
bhargo’ devasya’ rudrātmane śikhāyai vaṣaṭ |
dhīmahi satyātmane kavacāya hum |
dhiyo yo na’ḥ ṅñānātmane netratrayāya vauṣaṭ |
pracodayā”t sarvātmane astrāyaphaṭ |
oṃ bhūrbhuvassuvaromiti digbhandhaḥ |

dhyānam
muktāvidruma hemanīla dhavaḷaccāyair-mukhai strīkṣaṇaiḥ |
yuktāminduni baddha ratna makuṭāṃ tatvārtha varṇātmikām |
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṅgadām |
śaṅkhañcakra madhāravinda yugaḷaṃ hastairvahantīṃ bhaje ||

caturviṃśati mudrā pradarśanaṃ
sumukhaṃ sampuṭiñcaiva vitataṃ vistṛtaṃ tathā |
dvimukhaṃ trimukhañcaiva catuḥ pañca mukhaṃ tathā |
ṣaṇmukho‌உtho mukhaṃ caiva vyāpakāñjalikaṃ tathā |
śakaṭaṃ yamapāśaṃ ca grathitaṃ sammukhonmukham |
pralambaṃ muṣṭikaṃ caiva matsyaḥ kūrmo varāhakam |
siṃhākrāntaṃ mahākrāntaṃ mudgaraṃ pallavaṃ tathā |

caturviṃśati mudrā vai gāyatryāṃ supratiṣṭhitāḥ |
itimudrā na jānāti gāyatrī niṣphalā bhavet ||

yo deva ssavitā‌உsmākaṃ dhiyo dharmādigocarāḥ |
prerayettasya yadbhargasta dvareṇya mupāsmahe ||

gāyatrī mantraṃ
oṃ bhūrbhuvassuva’ḥ || tathsa’viturvare”ṇyaṃ bhargo’ devasya’ dhīmahi |
dhiyo yo na’ḥ pracodayā”t ||

aṣṭamudrā pradarśanaṃ
surabhir-ṅñāna cakre ca yoniḥ kūrmo‌உtha paṅkajam |
liṅgaṃ niryāṇa mudrā cetyaṣṭa mudrāḥ prakīrtitāḥ ||
oṃ tatsad-brahmārpaṇamastu |

ācamya (oṃ keśavāya svāhā, … śrī kṛṣṇa parabrahmaṇe namo namaḥ)

dviḥ parimujya |
sakṛdupa spṛśya |
yatsavyaṃ pāṇim |
pādam |
prokṣati śiraḥ |
cakṣuṣī |
nāsike |
śrotre |
hṛdayamālabhya |

prātaḥkāla sūryopasthānaṃ
oṃ mitrasya’ carṣaṇī dhṛta śravo’ devasya’ sāna sim | satyaṃ citraśra’ vastamam | mitro janān’ yātayati pranan-mitro dā’dhāra pṛthimutadyām | mitraḥ kṛṣṭī rani’miṣā‌உbhi ca’ṣṭe satyāya’ havyaṃ ghṛtava’dvidhema | prasami’ttra martyo’ astu praya’svā nyasta’ āditya śikṣa’ti vratena’ | na ha’nyate na jī’yate tvotonaina magṃho’ aśno tyanti’to na rāt || (tai. saṃ. 3.4.11)

madhyāhna sūryopasthānaṃ
oṃ ā satyena raja’ varta’māno niveśa’ya nnamṛtaṃ martya’ñca | hiraṇyaye’na savitā rathe‌உdevo yā’ti bhuva’nā nipaśyan’ ||

udvaya ntama’sa spari paśya’nto jyoti rutta’ram | devan-de’vatrā sūrya maga’nma jyoti’ ruttamam ||

udutyaṃ tave’dasaṃ devaṃ va’hanti ketava’ḥ | dṛśe viśvā’ ya sūrya”m || citraṃ de muda’ danī’kaṃ cakṣu’r-mitrasya varu’ṇa syāgneḥ | aprā dyāvā’ pṛthivī antari’kṣagṃ sūrya’ ātmā jaga’ta stasthuṣa’śca ||

taccakṣu’r-devahi’taṃ purastā”ccukra muccara’t | paśye’ma śarada’śśataṃ jīve’ma śarada’śśataṃ nandā’ma śarada’śśataṃ modā’ma śarada’śśataṃ bhavā’ma śarada’śśatagṃ śṛṇavā’ma śarada’śśataṃ pabra’vāma śarada’śśatamajī’tāsyāma śarada’śśataṃ jokca sūrya’ṃ dṛṣe || ya uda’gānmahato‌உrṇavā” dvibhrāja’māna ssarirasya madhyāthsamā’ vṛṣabho lo’hikṣasūryo’ vipaścinmana’sā punātu ||

sāyaṅkāla sūryopasthānaṃ
oṃ imamme’ varuṇa śṛdhī hava’ madyā ca’ mṛḍaya | tvā ma’vasyu rāca’ke || tatvā’ yāmi brahma’ṇā vanda’māna sta dāśā”ste yaja’māno havirbhi’ḥ | ahe’ḍamāno varuṇeha bodhyuru’śagṃ samā’na āyuḥ pramo’ṣīḥ ||

yacciddhite viśoyathā pradeva varuṇavratam | minīmasidya vidyavi | yatkiñcedaṃ varuṇadaivye jane‌உbhidroha mmanuṣyāścarāmasi | acitte yattava dharmāyuyopi mamāna stasmā denaso devarīriṣaḥ | kitavāso yadriripurnadīvi yadvāghā satyamutayanna vidma | sarvātāviṣya śidhirevadevā thātesyāma varuṇa priyāsaḥ || (tai. saṃ. 1.1.1)

digdevatā namaskāraḥ
(etairnamaskāraṃ kuryāt)
oṃ namaḥ prācyai’ diśe yāśca’ devatā’ etasyāṃ prati’vasantye tābhya’śca nama’ḥ |
oṃ namaḥ dakṣiṇāyai diśe yāśca’ devatā’ etasyāṃ prati’vasantye tābhya’śca nama’ḥ |
oṃ namaḥ pratī”cyai diśe yāśca’ devatā’ etasyāṃ prati’vasantye tābhya’śca nama’ḥ |
oṃ namaḥ udī”cyai diśe yāśca’ devatā’ etasyāṃ prati’vasantye tābhya’śca nama’ḥ |
oṃ namaḥ ūrdhvāyai’ diśe yāśca’ devatā’ etasyāṃ prati’vasantye tābhya’śca nama’ḥ |
oṃ namo‌உdha’rāyai diśe yāśca’ devatā’ etasyāṃ prati’vasantye tābhya’śca nama’ḥ |
oṃ namo‌உvāntarāyai’ diśe yāśca’ devatā’ etasyāṃ prati’vasantye tābhya’śca nama’ḥ |

muni namaskāraḥ
namo gaṅgā yamunayor-madhye ye’ vasanti te me prasannātmāna ścirañjīvitaṃ va’rdhayanti namo gaṅgā yamunayor-muni’bhyaśca namo namo gaṅgā yamunayor-muni’bhyaśca na’maḥ ||

sandhyādevatā namaskāraḥ
sandhyā’yai nama’ḥ | sāvi’tryai nama’ḥ | gāya’tryai nama’ḥ | sara’svatyai nama’ḥ | sarvā’bhyo devatā’bhyo nama’ḥ | devebhyo nama’ḥ | ṛṣi’bhyo nama’ḥ | muni’bhyo nama’ḥ | guru’bhyo nama’ḥ | pitṛ’bhyo nama’ḥ | kāmo‌உkārṣī” rnamo namaḥ | manyu rakārṣī” rnamo namaḥ | pṛthivyāpastejo vāyu’rāśāt namaḥ || (tai. ara. 2.18.52)

oṃ namo bhagavate vāsu’deya | gṃ sadā’ sarvabhūni carāṇi’ sthāvarāṇi’ ca | yaprāta rna’masyanti sandhyā’‌உbhirakṣatu ||

śivāya viṣṇurūpāya śivarūpāya viṣṇave |
śivasya hṛdayaṃ viṣṇurviṣṇośca hṛdayaṃ śivaḥ ||
yathā śivamayo viṣṇurevaṃ viṣṇumayaḥ śivaḥ |
yathā‌உntaraṃ na paśyāmi tathā me svastirāyuṣi ||
namo brahmaṇya devāya go brāhmaṇa hitāya ca |
jagaddhitāya kṛṣṇāya govindāya namo namaḥ ||

gāyatrī udvāsana (prasthānaṃ)
uttame’ śikha’re te bhūmyāṃ pa’rvatamūrtha’ni | brāhmaṇe”bhyo‌உbhya’nu ṅñā gaccade’vi yathāsu’kham | stuto mayā varadā ve’da pracodayantī pavane” dvitā | āyuḥ pṛthivyāṃ draviṇaṃ bra’hmavarcasaṃ mahyaṃ datvā prajātuṃ bra’hmalokam || (mahānārāyaṇa upaniṣat)

bhagavannamaskāraḥ
namo‌உstvanantāya sahasramūrtaye sahasra pādākṣi śiroru bāhave |
sahasra nāmne puruṣāya śāśvate sahasrakoṭī yuga dhāriṇe namaḥ ||

bhūmyākāśābhi vandanaṃ
idaṃ dyā’vā pṛthisatyama’stu | pitar-mātaryadi hopa’ bṛvevā”m |
bhūtaṃ devānā’ mavame avo’bhiḥ | vidyā meṣaṃ vṛjina’ṃ radā’num ||

ākāśāt-patitaṃ toyaṃ yathā gacchati sāgaram |
sarvadeva namaskāraḥ keśavaṃ pratigacchati ||
śrī keśavaṃ pratigacchatyonnama iti |

sarvavedeṣu yatpuṇyam | sarvatīrtheṣu yatphalam |
tatphalaṃ puruṣa āpnoti stutvādevaṃ janārdhanam ||
stutvādevaṃ janārdhana oṃ nama iti ||
vāsanād-vāsudevasya vāsitaṃ te jayatrayam |
sarvabhūta nivāso‌உsi śrīvāsudeva namo‌உstute ||
śrī vāsudeva namo‌உstute oṃ nama iti |

abhivādaḥ (pravara)
catussāgara paryantaṃ go brāhmaṇebhyaḥ śubhaṃ bhavatu | … pravarānvita … gotraḥ … sūtraḥ … śākhādhyāyī … ahaṃ bho abhivādaye ||

īśvarārpaṇaṃ
kāyena vācā manasendriyairvā | buddhyā‌உ‌உtmanā vā prakṛte ssvabhāvāt |
karomi yadyat-sakalaṃ parasmai śrīmannārāyaṇāyeti samarpayāmi ||
hariḥ oṃ tatsat | tatsarvaṃ śrī parameśvarārpaṇamastu |

Veda English

Mantra Pushpam

yo’‌உpāṃ puṣpaṃ veda’ puṣpa’vān prajāvā”n paśumān bha’vati | candraapāṃ puṣpam” | puṣpa’vān prajāvā”n paśumān bha’vati | ya evaṃ veda’ | yo‌உpāyata’naṃ veda’ | āyatana’vān bhavati |

agnirvā ayata’nam | āyata’navān bhavati | yo”gneyata’naṃ veda’ | āyata’navān bhavati | āpoagneyata’nam | āyata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

yurvā ayata’nam | āyata’navān bhavati | yo yoyata’naṃ veda’ | āyata’navān bhavati | āpo vai yoyata’nam | āyata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

asau vai tapa’nnamāyata’nam āyata’navān bhavati | yo’‌உmuṣyatapa’ta āyata’naṃ veda’ | āyata’navān bhavati | āpo’ vā amuṣyatapa’ta āyata’nam yata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

candraayata’nam | āyata’navān bhavati | yaḥ candrama’sa āyata’naṃ veda’ | āyata’navān bhavati | āpo vai candrama’sa āyata’nam | āyata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

nakṣtra’trāṇiayata’nam | āyata’navān bhavati | yo nakṣtra’trāṇāyata’naṃ veda’ | āyata’navān bhavati | āpo vai nakṣa’trāṇāyata’nam | āyata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

parjanyoayata’nam | āyata’navān bhavati | yaḥ parjanya’syāyata’naṃ veda’ | āyata’navān bhavati | āpo vai parjanyasyāyata’nam | āyata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

savatsaro vā ayata’nam | āyata’navān bhavati | yaḥ sa’ṃvatsarasyāyata’naṃ veda’ | āyata’navān bhavati | āpo vai sa’ṃvatsarasyāyata’naṃ veda’ | āyata’navān bhavati | ya evaṃ veda’ | yo”‌உpsu nāvaṃ prati’ṣṭhiṃ veda’ | pratyeva ti’ṣṭhati |

oṃ dhijāya’ prasahya sāhine” | namo’ vayaṃ vai”śravaṇāya’ kurmahe | sa men kāma kāmā’ya mahyam” | meśvaro vai”śravaṇo da’dātu | kuberāya’ vaiśravaṇāya’ | marājāya nama’ḥ |

o”ṃ tadbrahma | o”ṃ tadvāyuḥ | o”ṃ tadātmā |
o”ṃ tadsatyam | o”ṃ tatsarvam” | o”ṃ tat-purornamaḥ ||

antaścarati bhūteṣu guhāyāṃ viśvamūrtiṣu
tvaṃ yaṅñastvaṃ vaṣaṭkārastva-mindrastvagṃ
rudrastvaṃ viṣṇustvaṃ brahmatva’ṃ prajāpatiḥ |
tvaṃ tadāpa āpo jyotīraso‌உmṛtaṃ brahma bhūrbhuvassuvarom |

īśānassarva vidyānāmīśvara ssarvabhūtānāṃ
brahmādhipatir-brahmaṇo‌உdhipatir-brahmā śivo me astu sadā śivom |

tadviṣnoḥ paramaṃ padagṃ sadā paśyanti
sūrayaḥ divīvacakṣu rātataṃ tadvi prāso
vipasyavo jāgṛhān satsamindhate
tadviṣnorya-tparamaṃ padam |

ṛtagṃ satyaṃ pa’raṃ brahma puruṣa’ṃ kṛṣṇapiṅga’lam |
ūrdhvare’taṃ vi’rūpā’kṣaviśvarū’pāya vai namo nama’ḥ ||

oṃ yaṇāya’ vidmahe’ vāsudevāya’ dhīmahi |
tanno’ viṣṇuḥ pracodayā”t ||

oṃ śāntiḥ śāntiḥ śānti’ḥ |

Veda English

Devi Mahatmyam Devi Suktam

Author: ṛṣi mārkaṇḍeya

oṃ ahaṃ rudrebhirvasu’bhiścarāmyahamā”dityairuta viśvade”vaiḥ |
ahaṃ mitrāvaru’ṇobhā bi’bharmyahami”ndrāgnī ahamaśvinobhā ||1||

ahaṃ soma’māhanasa”ṃ bibharmyahaṃ tvaṣṭā”ramuta ṣaṇaṃ bhagam” |
ahaṃ da’dhāmi dravi’ṇaṃ haviṣma’te suprāvye ye’ -3 yaja’mānāya sunvate ||2||

ahaṃ rāṣṭrī” saṅgama’ vasū”nāṃ cikituṣī” prathayaṅñiyā”nām |
tāṃ mā” devā vya’dadhuḥ purutrā bhūri’sthātrāṃ bhū~ryā”veśayantī”m ||3||

ma so anna’matti yo vipaśya’ti yaḥ prāṇi’ti ya ī”ṃ śṛṇotyuktam |
amantavomānta upa’kṣiyanti śrudhi śru’taṃ śraddhivaṃ te” vadāmi ||4||

ahameva svayamidaṃ vadā’mi juṣṭa”ṃ devebhi’ruta mānu’ṣebhiḥ |
yaṃ maye taṃ ta’mugraṃ kṛ’ṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ su’medhām ||5||

ahaṃ rudrāya dhanurāta’nomi brahmadviṣe śara’ve hanta vā u’ |
ahaṃ janā”ya samada”ṃ kṛṇomyahaṃ dyāvā”pṛthivī āvi’veśa ||6||

ahaṃ su’ve pitara’masya rdhan mama yoni’rapsvantaḥ sa’mudre |
tato viti’ṣṭhe bhuvanu viśvotāmūṃ dyāṃ varṣmaṇopa’ spṛśāmi ||7||

ahameva vāta’ iva pravā”myā-rabha’māṇā bhuva’nāni viśvā” |
paro divāpara enā pṛ’thivyai-tāva’tī mahinā samba’bhūva ||8||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

|| iti ṛgvedoktaṃ devīsūktaṃ samāptam ||
||tat sat ||

Devi English, Veda English

Sri Suktam

oṃ || hira’ṇyavarṇāṃ hari’ṇīṃ suvarṇa’rajatasra’jām | candrāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

tāṃ ma āva’ha jāta’vedo lakṣmīmana’paminī”m |
yasyāṃ hira’ṇyaṃ vindeyaṃ gāmaśvaṃ puru’ṣānaham ||

aśvarvāṃ ra’thamadhyāṃ hastinā”da-prabodhi’nīm |
śriya’ṃ devīmupa’hvaye śrīrmā devīrju’ṣatām ||

ṃ so”smitāṃ hira’ṇyaprākārā’rdrāṃ jvala’ntīṃ tṛptāṃ tarpaya’ntīm |
padme sthitāṃ padmava’rṇāṃ tāmihopa’hvaye śriyam ||

candrāṃ pra’bhāsāṃ yaśa jvala’nṃ śriya’ṃ loke devaju’ṣṭāmurām |
tāṃ padminī’ṃ śara’ṇamahaṃ prapa’dye‌உlakṣmīrme’ naśyaṃ tvāṃ vṛ’ṇe ||

ādityava’rṇe tapaso‌உdhi’to vanaspatistava’ vṛkṣo‌உtha bilvaḥ |
tasya phalā’ni tapasānu’dantu yānta’yāśca’ hyā a’lakṣmīḥ ||

upaitu māṃ devasakhaḥ rtiśca maṇi’nā saha |
prādurbhūto‌உsmi’ rāṣṭre‌உsmin rtimṛ’ddhiṃ dadādu’ me ||

kṣutpi’sāma’lāṃ jyeṣṭhāma’lakṣīṃ nā’śamyaham |
abhū’timasa’mṛddhiṃ ca sarvāṃ nirṇu’da me gṛhāt ||

gandhadvārāṃ du’rādharṣānityapu’ṣṭāṃ kaṣiṇī”m |
īśvarīg’ṃ sarva’bhūṃ tāmihopa’hvaye śriyam ||

mana’saḥ kāmamākūtiṃ caḥ satyama’śīmahi |
paśūnāṃ pamanya’sya mayi śrīḥ śra’yaṃ yaśa’ḥ ||

kardame’na pra’jābhū mayi sambha’va kardama |
śriya’ṃ saya’ me kule tara’ṃ padmamāli’nīm ||

āpa’ḥ sṛjantu’ snigdāni ciklīta va’sa me gṛhe |
ni ca’ devīṃ taraṃ śriya’ṃ saya’ me kule ||

ārdrāṃ puṣkari’ṇīṃ puṣṭisuvarṇām he’malinīm |
ryāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

ārdrāṃ yaḥ kari’ṇīṃ yaṣṭiṃ pigalām pa’dmalinīm |
candrāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

tāṃ ma āva’ha jāta’vedo lakṣīmana’paminī”m |
yasyāṃ hira’ṇyaṃ prabhū’taṃ gāvo’ syo‌உśvā”n, vindeyaṃ puru’ṣānaham ||

oṃ madevyai ca’ vidmahe’ viṣṇupatnī ca’ dhīmahi | tanno’ lakṣmīḥ pracodayā”t ||

śrī-rvarca’sva-māyu’ṣya-māro”gyamāvī’dhāt pava’mānaṃ mayate” | dhānyaṃ dhanaṃ paśuṃ bahupu’trabhaṃ śatasa”ṃvatsaraṃ rghamāyu’ḥ ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

Devi English, Veda English

Durga Suktam

oṃ || tave’dase sunavāma soma’ marātīyato nida’hāti veda’ḥ |
sa na’ḥ par-ṣadati’ durgāṇi viśvā’ veva sindhu’ṃ duri‌உtyagniḥ ||

magniva’rṇāṃ tapa’sā jvalantīṃ vai’rocanīṃ ka’rmaphaleṣu juṣṭā”m |
durgāṃ devīgṃ śara’ṇamahaṃ prapa’dye sutara’si tarase’ nama’ḥ ||

agne tvaṃ pā’ra navyo’ asmānth-svastibhirati’ durgāṇi viśvā” |
pūśca’ pṛthvī ba’hulā na’ urvī bhavā’ toya tana’yāya śaṃyoḥ ||

viśvā’ni no durgahā’ jātavedaḥ sindhunna vā du’ritā‌உti’par-ṣi |
agne’ atrivanmana’sā gṛṇāno”‌உsmāka’ṃ bodhyavitanūnā”m ||

pṛta jitagṃ saha’mānamugramagnigṃ hu’vema paramāth-sadhasthā”t |
sa na’ḥ par-ṣadati’ durgāṇi viśvā kṣāma’ddevo ati’ duri‌உtyagniḥ ||

pratnoṣi’ kamīḍyo’ adhvareṣu’ sacca ho navya’śca satsi’ |
svāñcā”‌உgne tanuva’ṃ pipraya’svāsmabhya’ṃ ca saubha’gamāya’jasva ||

gobhirjuṣṭa’mayujo niṣi’ktaṃ tave”ndra viṣṇoranusañca’rema |
nāka’sya pṛṣṭhamabhi saṃvasā’no vaiṣṇa’vīṃ loka iha mā’dayantām ||

oṃ tyāyanāya’ vidmahe’ kanyakumāri’ dhīmahi | tanno’ durgiḥ pracodayā”t ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

Veda English

Vishnu Suktam

oṃ viṣṇornuka’ṃ ryā’ṇi pravo’caṃ yaḥ pārthi’vāni vimame rājāgṃ’si yo aska’bhāyadutta’ragṃ sadhastha’ṃ vicakraṇastredhoru’yo viṣṇo’rarāṭa’masi viṣṇo”ḥ pṛṣṭhama’si viṣṇoḥ śnaptre”stho viṣṇossyūra’si viṣṇo”rdhruvama’si vaiṣṇavama’si viṣṇa’ve tvā ||

tada’sya priyamabhipātho’ aśyām | naro yatra’ devayavo mada’nti | urukramasya sa hi bandhu’ritthā | viṣṇo” pade pa’rame madhva uthsa’ḥ | pratadviṣṇu’sstavate ryā’ya | mṛgo na bhīmaḥ ku’caro gi’riṣṭhāḥ | yasyoruṣu’ triṣu vikrama’ṇeṣu | adhi’kṣayanti bhuva’nāni viśvā” | paro mātra’yā tanuvā’ vṛdhāna | na te’ mahitvamanva’śnuvanti ||

ubhe te’ vidmā raja’sī pṛthivyā viṣṇo’ devatvam | paramasya’ vithse | vica’krame pṛthimeṣa etām | kṣetrā’ya viṣṇurmanu’ṣe daśasyan | dhruvāso’ asya rayo janā’saḥ | ūrukṣitigṃ sujani’mācakāra | trirdevaḥ pṛ’thimeṣa etām | vica’krame śatarca’saṃ mahitvā | praviṣṇu’rastu tavasastavī’yān | tveṣagg hya’sya sthavi’rasya nāma’ ||

ato’ devā a’vantu no yato viṣṇu’rvicakrame | pṛthivyāḥ saptadhāma’bhiḥ | idaṃ viṣṇurvica’krame tredhā nida’dhe padam | samū’ḍhamasya pāgṃ sure || trīṇi’ padā vica’krame viṣṇu’rgopā adā”bhyaḥ | tato dharmā’ṇi dhārayan’ | viṣṇoḥ karmā’ṇi paśyata yato” vratāni’ paspṛśe | indra’sya yujyaḥ sakhā” ||

tadviṣṇo”ḥ paramaṃ padagṃ sadā’ paśyanti raya’ḥ | diva cakṣurāta’tam | tadviprā’so vipanyavo’ jāgṛvāgṃ sassami’ndhate | viṣṇoryatpa’ramaṃ padam | paryā”ptyā ana’ntarāyāya sarva’stomo‌உti tra u’ttama maha’rbhavati sarvasyāptyai sarva’sya jittyai sarva’meva tenā”pnoti sarvaṃ’ jayati ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

Veda English

Narayana Suktam

oṃ saha nā’vavatu | saha nau’ bhunaktu | saha rya’ṃ karavāvahai | tejasvivadhī’tamastu mā vi’dviṣāvahai” || oṃ śāntiḥ śāntiḥ śānti’ḥ ||

oṃ || sahasraśīr’ṣaṃ devaṃ viśvākṣa’ṃ viśvaśa’mbhuvam | viśva’ṃ rāya’ṇaṃ devamakṣara’ṃ paramaṃ padam | viśvataḥ para’mānnityaviśvaṃ nā’rāyaṇagṃ ha’rim | viśva’mevedaṃ puru’ṣa-stadviśva-mupa’jīvati | patiṃ viśva’syātmeśva’ragṃ śāśva’tagṃ śiva-macyutam | yaṇaṃ ma’hāṅñeyaviśvātmā’naṃ parāya’ṇam | yaṇapa’ro jyotitmā nā’rāyaṇaḥ pa’raḥ | yaṇapara’ṃ brahma tattvaṃ nā’rāyaṇaḥ pa’raḥ | yaṇapa’ro dhyā dhyānaṃ nā’rāyaṇaḥ pa’raḥ | yacca’ kiñcijjagatsarvadṛśyate” śrūyate‌உpi’ vā ||

anta’rbahiśca’ tatsarvavyāpya nā’rāyaṇaḥ sthi’taḥ | anantamavyaya’ṃ kavigṃ sa’mudre‌உnta’ṃ viśvaśa’mbhuvam | padmakośa-pra’tīśaghṛdaya’ṃ cāpyadhomu’kham | adho’ niṣṭyā vi’tasyānte bhyāmu’pari tiṣṭha’ti | jvālalāku’laṃ bhā viśvasyāya’tanaṃ ma’hat | santata’gṃ śilābhi’stu lambatyākośasanni’bham | tasyānte’ suṣiragṃ kṣmaṃ tasmin” sarvaṃ prati’ṣṭhitam | tasya madhye’ mahāna’gnir-viśvārci’r-viśvato’mukhaḥ | so‌உgra’bhugvibha’jantiṣṭha-nnāhā’ramajaraḥ kaviḥ | tiryardhvama’dhaśśā raśmaya’stasya santa’tā | sanpaya’ti svaṃ dehamāpā’datalamasta’kaḥ | tasyamadhye vahni’śikhā aṇīyo”rdhvā vyavasthi’taḥ | lato’-yada’madhyasthād-vidhyulle’kheva bhāsva’rā | raśūka’vattanvī tā bhā”svatyaṇūpa’mā | tasyā”ḥ śikhāyā ma’dhye paramā”tmā vyavasthi’taḥ | sa brahma sa śivaḥ sa hariḥ sendraḥ so‌உkṣa’raḥ paramaḥ svarāṭ ||

ṛtagṃ satyaṃ pa’raṃ brahma puruṣa’ṃ kṛṣṇapiṅga’lam | ūrdhvare’taṃ vi’rūpā’kṣaviśvarū’pāya vai namo nama’ḥ ||

oṃ yaṇāya’ vidmahe’ vāsudevāya’ dhīmahi | tanno’ viṣṇuḥ pracodayā”t ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

Veda English

Purusha Suktam

oṃ taccaṃ yorāvṛ’ṇīmahe | tuṃ yaṅñāya’ | tuṃ yaṅñapa’taye | daivī” svastira’stu naḥ | svastirmānu’ṣebhyaḥ | ūrdhvaṃ ji’gātu bheṣajam | śaṃ no’ astu dvipade” | śaṃ catu’ṣpade |

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

sahasra’śīrṣā puru’ṣaḥ | sahasrākṣaḥ sahasra’pāt |
sa bhūmi’ṃ viśvato’ vṛtvā | atya’tiṣṭhaddaśāṅguḷam ||

puru’ṣa evedagṃ sarvam” | yadbhūtaṃ yacca bhavyam” |
utāmṛ’tatva syeśā’naḥ | yadanne’nātiroha’ti ||

etāvā’nasya mahimā | ato jyāyāg’-śca pūru’ṣaḥ |
pādo”‌உsya viśvā’ bhūtāni’ | tripāda’syāmṛta’ṃ divi ||

trirdhva udaitpuru’ṣaḥ | pādo”‌உsyehā‌உ‌உbha’tpuna’ḥ |
tato viṣvaṇ-vya’krāmat | śanaśane abhi ||

tasmā”dvirāḍa’jāyata | vijo adhi pūru’ṣaḥ |
sa to atya’ricyata | paścād-bhūmimatho’ puraḥ ||

yatpuru’ṣeṇa haviṣā” | deyaṅñamata’nvata |
vasanto a’syādājyam” | grīṣma idhmaśśaradhdhaviḥ ||

saptāsyā’san-paridhaya’ḥ | triḥ sapta samidha’ḥ kṛtāḥ |
devā yadyaṅñaṃ ta’nvānāḥ | aba’dhnan-puru’ṣaṃ paśum ||

taṃ yaṅñaṃ barhiṣi praukṣan’ | puru’ṣaṃ tama’grataḥ |
tena’ devā aya’janta | dhyā ṛṣa’yaśca ye ||

tasmā”dyaṅñāt-sa’rvahuta’ḥ | sambhṛ’taṃ pṛṣajyam |
paśūg-stāg-śca’kre vāyavyān’ | āraṇyān-grāmyāśca ye ||

tasmā”dyaṅñātsa’rvahuta’ḥ | ṛcaḥ sāmā’ni jaṅñire |
chandāg’ṃsi jaṅñire tasmā”t | yajustasmā’dajāyata ||

tasmādaśvā’ ajāyanta | ye ke co’bhayāda’taḥ |
gāvo’ ha jaṅñire tasmā”t | tasmā”jjātā a’vaya’ḥ ||

yatpuru’ṣaṃ vya’dadhuḥ | katithā vya’kalpayan |
mukhaṃ kima’sya kau hū | kārū pādā’vucyete ||

brāhmaṇo”‌உsya mukha’māsīt | hū rā’janya’ḥ kṛtaḥ |
ūrū tada’sya yadvaiśya’ḥ | padbhyāgṃ śūdro a’jāyataḥ ||

candra mana’so taḥ | cakṣoḥ sūryo’ ajāyata |
mukhādindra’ścāgniśca’ | prāṇādvāyura’jāyata ||

nābhyā’ āsīdantari’kṣam | śīrṣṇo dyauḥ sama’vartata |
padbhyāṃ bhūmirdiśaḥ śrotrā”t | tathā’ lokāgm aka’lpayan ||

vehame’taṃ puru’ṣaṃ mahāntam” | ādityava’rṇaṃ tama’sastu re |
sarvā’ṇi pāṇi’ vicitya dhīra’ḥ | nāmā’ni kṛtvā‌உbhivadan, yadā‌உ‌உste” ||

dhāpurastādyamu’dājahāra’ | śakraḥ pravidvān-pradiśaścata’sraḥ |
tamevaṃ vidvānamṛta’ iha bha’vati | nānyaḥ panthā aya’nāya vidyate ||

yaṅñena’ yaṅñama’yajanta devāḥ | tāni dharmā’ṇi prathamānyā’san |
te ha nāka’ṃ mahimāna’ḥ sacante | yatra pūrve’ dhyāssanti’ devāḥ ||

adbhyaḥ sambhū’taḥ pṛthivyai rasā”cca | viśvaka’rmaṇaḥ sama’vartatādhi’ |
tasya tvaṣṭā’ vidadha’drūpame’ti | tatpuru’ṣasya viśvamājā’namagre” ||

vehametaṃ puru’ṣaṃ mahāntam” | ādityava’rṇaṃ tama’saḥ para’stāt |
tamevaṃ vidvānamṛta’ iha bha’vati | nānyaḥ panthā’ vidyate‌உya’nāya ||

prajāpa’tiścarati garbhe’ antaḥ | ajāya’māno bahudhā vijā’yate |
tasya dhīḥ pari’jānanti yonim” | marī’cīnāṃ padamicchanti vedhasa’ḥ ||

yo devebhya āta’pati | yo devānā”ṃ purohi’taḥ |
rvo yo devebhyo’ taḥ | namo’ ruya brāhma’ye ||

ruca’ṃ brāhmaṃ janaya’ntaḥ | devā agre tada’bruvan |
yastvaivaṃ brā”hmaṇo vidyāt | tasya devā asan vaśe” ||

hrīśca’ te lakṣmīśca patnyau” | ahotre rśve |
nakṣa’trāṇi pam | aśvinau vyāttam” |
iṣṭaṃ ma’niṣāṇa | amuṃ ma’niṣāṇa | sarva’ṃ maniṣāṇa ||

taccaṃ yorāvṛ’ṇīmahe | tuṃ yaṅñāya’ | tuṃ yaṅñapa’taye | daivī” svastira’stu naḥ | svastirmānu’ṣebhyaḥ | ūrdhvaṃ ji’gātu bheṣajam | śaṃ no’ astu dvipade” | śaṃ catu’ṣpade |

oṃ śāntiḥ śāntiḥ śānti’ḥ ||