Vishnu English

Om Jaya Jagdish Hare

oṃ jaya jagadīśa hare
svāmī jaya jagadīśa hare
bhakta janoṃ ke saṅkaṭa,
dāsa janoṃ ke saṅkaṭa,
kṣaṇa meṃ dūra kare,
oṃ jaya jagadīśa hare || 1 ||

jo dhyāve phala pāve,
dukha binase mana kā
svāmī dukha binase mana kā
sukha sammati ghara āve,
sukha sammati ghara āve,
kaṣṭa miṭe tana kā
oṃ jaya jagadīśa hare || 2 ||

māta pitā tuma mere,
śaraṇa gahūṃ maiṃ kisakī
svāmī śaraṇa gahūṃ maiṃ kisakī .
tuma bina aura na dūjā,
tuma bina aura na dūjā,
āsa karūṃ maiṃ jisakī
oṃ jaya jagadīśa hare || 3 ||

tuma pūraṇa paramātmā,
tuma antarayāmī
svāmī tuma antarayāmī
parābrahma parameśvara,
parābrahma parameśvara,
tuma saba ke svāmī
oṃ jaya jagadīśa hare || 4 ||

tuma karuṇā ke sāgara,
tuma pālanakartā
svāmī tuma pālanakartā,
maiṃ mūrakha khala kāmī
maiṃ sevaka tuma svāmī,
kṛpā karo bhartāra
oṃ jaya jagadīśa hare || 5 ||

tuma ho eka agocara,
sabake prāṇapati,
svāmī sabake prāṇapati,
kisa vidha milūṃ dayāmaya,
kisa vidha milūṃ dayāmaya,
tumako maiṃ kumati
oṃ jaya jagadīśa hare || 6 ||

dīnabandhu dukhahartā,
ṭhākura tuma mere,
svāmī tuma ramere
apane hātha uṭhāvo,
apanī śaraṇa lagāvo
dvāra paḍā tere
oṃ jaya jagadīśa hare || 7 ||

viṣaya vikāra miṭāvo,
pāpa haro devā,
svāmī pāpa haro devā,
śraddhā bhakti baḍhāvo,
śraddhā bhakti baḍhāvo,
santana kī sevā
oṃ jaya jagadīśa hare || 8 ||

Vishnu English

Narayana Suktam

oṃ saha nā’vavatu | saha nau’ bhunaktu | saha vīrya’ṃ karavāvahai | tejasvināvadhī’tamastu mā vi’dviṣāvahai” || oṃ śāntiḥ śāntiḥ śānti’ḥ ||

oṃ || sahasraśīr’ṣaṃ devaṃ viśvākṣa’ṃ viśvaśa’mbhuvam | viśva’ṃ nārāya’ṇaṃ devamakṣara’ṃ paramaṃ padam | viśvataḥ para’mānnityaṃ viśvaṃ nā’rāyaṇagṃ ha’rim | viśva’mevedaṃ puru’ṣa-stadviśva-mupa’jīvati | patiṃ viśva’syātmeśva’ragṃ śāśva’tagṃ śiva-macyutam | nārāyaṇaṃ ma’hāṅñeyaṃ viśvātmā’naṃ parāya’ṇam | nārāyaṇapa’ro jyotirātmā nā’rāyaṇaḥ pa’raḥ | nārāyaṇapara’ṃ brahma tattvaṃ nā’rāyaṇaḥ pa’raḥ | nārāyaṇapa’ro dhyātā dhyānaṃ nā’rāyaṇaḥ pa’raḥ | yacca’ kiñcijjagatsarvaṃ dṛśyate” śrūyate‌உpi’ vā ||

anta’rbahiśca’ tatsarvaṃ vyāpya nā’rāyaṇaḥ sthi’taḥ | anantamavyaya’ṃ kavigṃ sa’mudre‌உnta’ṃ viśvaśa’mbhuvam | padmakośa-pra’tīkāśagṃ hṛdaya’ṃ cāpyadhomu’kham | adho’ niṣṭyā vi’tasyānte nābhyāmu’pari tiṣṭha’ti | jvālamālāku’laṃ bhātī viśvasyāya’tanaṃ ma’hat | santata’gṃ śilābhi’stu lambatyākośasanni’bham | tasyānte’ suṣiragṃ sūkṣmaṃ tasmin” sarvaṃ prati’ṣṭhitam | tasya madhye’ mahāna’gnir-viśvārci’r-viśvato’mukhaḥ | so‌உgra’bhugvibha’jantiṣṭha-nnāhā’ramajaraḥ kaviḥ | tiryagūrdhvama’dhaśśāyī raśmaya’stasya santa’tā | santāpaya’ti svaṃ dehamāpā’datalamasta’kaḥ | tasyamadhye vahni’śikhā aṇīyo”rdhvā vyavasthi’taḥ | nīlato’-yada’madhyasthād-vidhyulle’kheva bhāsva’rā | nīvāraśūka’vattanvī pītā bhā”svatyaṇūpa’mā | tasyā”ḥ śikhāyā ma’dhye paramā”tmā vyavasthi’taḥ | sa brahma sa śivaḥ sa hariḥ sendraḥ so‌உkṣa’raḥ paramaḥ svarāṭ ||

ṛtagṃ satyaṃ pa’raṃ brahma puruṣa’ṃ kṛṣṇapiṅga’lam | ūrdhvare’taṃ vi’rūpā’kṣaṃ viśvarū’pāya vai namo nama’ḥ ||

oṃ nārāyaṇāya’ vidmahe’ vāsudevāya’ dhīmahi | tanno’ viṣṇuḥ pracodayā”t ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

Vishnu English

Vishnu Suktam

oṃ viṣṇornuka’ṃ vīryā’ṇi pravo’caṃ yaḥ pārthi’vāni vimame rājāgṃ’si yo aska’bhāyadutta’ragṃ sadhastha’ṃ vicakramāṇastredhoru’gāyo viṣṇo’rarāṭa’masi viṣṇo”ḥ pṛṣṭhama’si viṣṇoḥ śnaptre”stho viṣṇossyūra’si viṣṇo”rdhruvama’si vaiṣṇavama’si viṣṇa’ve tvā ||

tada’sya priyamabhipātho’ aśyām | naro yatra’ devayavo mada’nti | urukramasya sa hi bandhu’ritthā | viṣṇo” pade pa’rame madhva uthsa’ḥ | pratadviṣṇu’sstavate vīryā’ya | mṛgo na bhīmaḥ ku’caro gi’riṣṭhāḥ | yasyoruṣu’ triṣu vikrama’ṇeṣu | adhi’kṣayanti bhuva’nāni viśvā” | paro mātra’yā tanuvā’ vṛdhāna | na te’ mahitvamanva’śnuvanti ||

ubhe te’ vidmā raja’sī pṛthivyā viṣṇo’ devatvam | paramasya’ vithse | vica’krame pṛthivīmeṣa etām | kṣetrā’ya viṣṇurmanu’ṣe daśasyan | dhruvāso’ asya kīrayo janā’saḥ | ūrukṣitigṃ sujani’mācakāra | trirdevaḥ pṛ’thivīmeṣa etām | vica’krame śatarca’saṃ mahitvā | praviṣṇu’rastu tavasastavī’yān | tveṣagg hya’sya sthavi’rasya nāma’ ||

ato’ devā a’vantu no yato viṣṇu’rvicakrame | pṛthivyāḥ saptadhāma’bhiḥ | idaṃ viṣṇurvica’krame tredhā nida’dhe padam | samū’ḍhamasya pāgṃ sure || trīṇi’ padā vica’krame viṣṇu’rgopā adā”bhyaḥ | tato dharmā’ṇi dhārayan’ | viṣṇoḥ karmā’ṇi paśyata yato” vratāni’ paspṛśe | indra’sya yujyaḥ sakhā” ||

tadviṣṇo”ḥ paramaṃ padagṃ sadā’ paśyanti sūraya’ḥ | divīva cakṣurāta’tam | tadviprā’so vipanyavo’ jāgṛvāgṃ sassami’ndhate | viṣṇoryatpa’ramaṃ padam | paryā”ptyā ana’ntarāyāya sarva’stomo‌உti rātra u’ttama maha’rbhavati sarvasyāptyai sarva’sya jittyai sarva’meva tenā”pnoti sarvaṃ’ jayati ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

Vishnu English

Sri Venkateswara Suprabhatam

Author: prativādhi bayaṅkaram anna vedantācāri

kausalyā suprajā rāma pūrvāsandhyā pravartate |
uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam || 1 ||

uttiṣṭhottiṣṭha govinda uttiṣṭha garuḍadhvaja |
uttiṣṭha kamalākānta trailokyaṃ maṅgaḷaṃ kuru || 2 ||

mātassamasta jagatāṃ madhukaiṭabhāreḥ
vakṣovihāriṇi manohara divyamūrte |
śrīsvāmini śritajanapriya dānaśīle
śrī veṅkaṭeśa dayite tava suprabhātam || 3 ||

tava suprabhātamaravinda locane
bhavatu prasannamukha candramaṇḍale |
vidhi śaṅkarendra vanitābhirarcite
vṛśa śailanātha dayite dayānidhe || 4 ||

atryādi sapta ṛṣayassamupāsya sandhyāṃ
ākāśa sindhu kamalāni manoharāṇi |
ādāya pādayuga marcayituṃ prapannāḥ
śeṣādri śekhara vibho tava suprabhātam || 5 ||

pañcānanābja bhava ṣaṇmukha vāsavādyāḥ
traivikramādi caritaṃ vibudhāḥ stuvanti |
bhāṣāpatiḥ paṭhati vāsara śuddhi mārāt
śeṣādri śekhara vibho tava suprabhātam || 6 ||

īśat-praphulla sarasīruha nārikeḷa
pūgadrumādi sumanohara pālikānām |
āvāti mandamanilaḥ sahadivya gandhaiḥ
śeṣādri śekhara vibho tava suprabhātam || 7 ||

unmīlyanetra yugamuttama pañjarasthāḥ
pātrāvasiṣṭa kadalī phala pāyasāni |
bhuktvāḥ salīla mathakeḷi śukāḥ paṭhanti
śeṣādri śekhara vibho tava suprabhātam || 8 ||

tantrī prakarṣa madhura svanayā vipañcyā
gāyatyananta caritaṃ tava nārado‌உpi |
bhāṣā samagra masat-kṛtacāru ramyaṃ
śeṣādri śekhara vibho tava suprabhātam || 9 ||

bhṛṅgāvaḷī ca makaranda rasānu viddha
jhuṅkāragīta ninadaiḥ sahasevanāya |
niryātyupānta sarasī kamalodarebhyaḥ
śeṣādri śekhara vibho tava suprabhātam || 10 ||

yoṣāgaṇena varadadhni vimathyamāne
ghoṣālayeṣu dadhimanthana tīvraghoṣāḥ |
roṣātkaliṃ vidadhate kakubhaśca kumbhāḥ
śeṣādri śekhara vibho tava suprabhātam || 11 ||

padmeśamitra śatapatra gatāḷivargāḥ
hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyāḥ |
bherī ninādamiva bhibhrati tīvranādam
śeṣādri śekhara vibho tava suprabhātam || 12 ||

śrīmannabhīṣṭa varadākhila loka bandho
śrī śrīnivāsa jagadeka dayaika sindho |
śrī devatā gṛha bhujāntara divyamūrte
śrī veṅkaṭācalapate tava suprabhātam || 13 ||

śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ
śreyārthino haraviriñci sanandanādyāḥ |
dvāre vasanti varanetra hatotta māṅgāḥ
śrī veṅkaṭācalapate tava suprabhātam || 14 ||

śrī śeṣaśaila garuḍācala veṅkaṭādri
nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām |
ākhyāṃ tvadīya vasate raniśaṃ vadanti
śrī veṅkaṭācalapate tava suprabhātam || 15 ||

sevāparāḥ śiva sureśa kṛśānudharma
rakṣombunātha pavamāna dhanādhi nāthāḥ |
baddhāñjali pravilasannija śīrṣadeśāḥ
śrī veṅkaṭācalapate tava suprabhātam || 16 ||

dhāṭīṣu te vihagarāja mṛgādhirāja
nāgādhirāja gajarāja hayādhirājāḥ |
svasvādhikāra mahimādhika marthayante
śrī veṅkaṭācalapate tava suprabhātam || 17 ||

sūryendu bhauma budhavākpati kāvyaśauri
svarbhānuketu diviśat-pariśat-pradhānāḥ |
tvaddāsadāsa caramāvadhi dāsadāsāḥ
śrī veṅkaṭācalapate tava suprabhātam || 18 ||

tat-pādadhūḷi bharita sphuritottamāṅgāḥ
svargāpavarga nirapekṣa nijāntaraṅgāḥ |
kalpāgamā kalanayā‌உ‌உkulatāṃ labhante
śrī veṅkaṭācalapate tava suprabhātam || 19 ||

tvadgopurāgra śikharāṇi nirīkṣamāṇāḥ
svargāpavarga padavīṃ paramāṃ śrayantaḥ |
martyā manuṣya bhuvane matimāśrayante
śrī veṅkaṭācalapate tava suprabhātam || 20 ||

śrī bhūmināyaka dayādi guṇāmṛtābde
devādideva jagadeka śaraṇyamūrte |
śrīmannananta garuḍādibhi rarcitāṅghre
śrī veṅkaṭācalapate tava suprabhātam || 21 ||

śrī padmanābha puruṣottama vāsudeva
vaikuṇṭha mādhava janārdhana cakrapāṇe |
śrī vatsa cihna śaraṇāgata pārijāta
śrī veṅkaṭācalapate tava suprabhātam || 22 ||

kandarpa darpa hara sundara divya mūrte
kāntā kucāmburuha kuṭmala loladṛṣṭe |
kalyāṇa nirmala guṇākara divyakīrte
śrī veṅkaṭācalapate tava suprabhātam || 23 ||

mīnākṛte kamaṭhakola nṛsiṃha varṇin
svāmin paraśvatha tapodhana rāmacandra |
śeṣāṃśarāma yadunandana kalkirūpa
śrī veṅkaṭācalapate tava suprabhātam || 24 ||

elālavaṅga ghanasāra sugandhi tīrthaṃ
divyaṃ viyatsaritu hemaghaṭeṣu pūrṇam |
dhṛtvādya vaidika śikhāmaṇayaḥ prahṛṣṭāḥ
tiṣṭhanti veṅkaṭapate tava suprabhātam || 25 ||

bhāsvānudeti vikacāni saroruhāṇi
sampūrayanti ninadaiḥ kakubho vihaṅgāḥ |
śrīvaiṣṇavāḥ satata marthita maṅgaḷāste
dhāmāśrayanti tava veṅkaṭa suprabhātam || 26 ||

brahmādayā ssuravarā ssamaharṣayaste
santassanandana mukhāstvatha yogivaryāḥ |
dhāmāntike tava hi maṅgaḷa vastu hastāḥ
śrī veṅkaṭācalapate tava suprabhātam || 27 ||

lakśmīnivāsa niravadya guṇaika sindho
saṃsārasāgara samuttaraṇaika seto |
vedānta vedya nijavaibhava bhakta bhogya
śrī veṅkaṭācalapate tava suprabhātam || 28 ||

itthaṃ vṛṣācalapateriha suprabhātaṃ
ye mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ |
teṣāṃ prabhāta samaye smṛtiraṅgabhājāṃ
praṅñāṃ parārtha sulabhāṃ paramāṃ prasūte || 29 ||

Vishnu English

Bhaja Govindam

Author: ādi śaṅkarācārya

bhaja govindaṃ bhaja govindaṃ
govindaṃ bhaja mūḍhamate |
samprāpte sannihite kāle
nahi nahi rakṣati ḍukriṅkaraṇe || 1 ||

mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru sadbuddhim manasi vitṛṣṇām |
yallabhase nija karmopāttaṃ
vittaṃ tena vinodaya cittam || 2 ||

nārī stanabhara nābhīdeśaṃ
dṛṣṭvā mā gā mohāveśam |
etanmāṃsa vasādi vikāraṃ
manasi vicintayā vāraṃ vāram || 3 ||

naḷinī daḷagata jalamati taraḷaṃ
tadvajjīvita matiśaya capalam |
viddhi vyādhyabhimāna grastaṃ
lokaṃ śokahataṃ ca samastam || 4 ||

yāvad-vittopārjana saktaḥ
tāvan-nijaparivāro raktaḥ |
paścājjīvati jarjara dehe
vārtāṃ ko‌உpi na pṛcchati gehe || 5 ||

yāvat-pavano nivasati dehe
tāvat-pṛcchati kuśalaṃ gehe |
gatavati vāyau dehāpāye
bhāryā bibhyati tasmin kāye || 6 ||

bāla stāvat krīḍāsaktaḥ
taruṇa stāvat taruṇīsaktaḥ |
vṛddha stāvat-cintāmagnaḥ
parame brahmaṇi ko‌உpi na lagnaḥ || 7 ||

kā te kāntā kaste putraḥ
saṃsāro‌உyamatīva vicitraḥ |
kasya tvaṃ vā kuta āyātaḥ
tatvaṃ cintaya tadiha bhrātaḥ || 8 ||

satsaṅgatve nissaṅgatvaṃ
nissaṅgatve nirmohatvam |
nirmohatve niścalatattvaṃ
niścalatattve jīvanmuktiḥ || 9 ||

vayasi gate kaḥ kāmavikāraḥ
śuṣke nīre kaḥ kāsāraḥ |
kṣīṇe vitte kaḥ parivāraḥ
ṅñāte tattve kaḥ saṃsāraḥ || 10 ||

mā kuru dhanajana yauvana garvaṃ
harati nimeṣāt-kālaḥ sarvam |
māyāmayamidam-akhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā || 11 ||

dina yāminyau sāyaṃ prātaḥ
śiśira vasantau punarāyātaḥ |
kālaḥ krīḍati gacchatyāyuḥ
tadapi na muñcatyāśāvāyuḥ || 12 ||

dvādaśa mañjarikābhira śeṣaḥ
kathito vaiyā karaṇasyaiṣaḥ |
upadeśo bhūd-vidyā nipuṇaiḥ
śrīmacchaṅkara bhagavaccharaṇaiḥ || 13 ||

kā te kāntā dhana gata cintā
vātula kiṃ tava nāsti niyantā |
trijagati sajjana saṅgatirekā
bhavati bhavārṇava taraṇe naukā || 14 ||

jaṭilo muṇḍī luñjita keśaḥ
kāṣāyānbara bahukṛta veṣaḥ |
paśyannapi ca na paśyati mūḍhaḥ
udara nimittaṃ bahukṛta veṣaḥ || 15 ||

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśana vihīnaṃ jātaṃ tuṇḍam |
vṛddho yāti gṛhītvā daṇḍaṃ
tadapi na muñcatyāśā piṇḍam || 16 ||

agre vahniḥ pṛṣṭhe bhānuḥ
rātrau cubuka samarpita jānuḥ |
karatala bhikṣas-tarutala vāsaḥ
tadapi na muñcatyāśā pāśaḥ || 17 ||

kurute gaṅgā sāgara gamanaṃ
vrata paripālanam-athavā dānam |
ṅñāna vihīnaḥ sarvamatena
bhajati na muktiṃ janma śatena || 18 ||

suramandira taru mūla nivāsaḥ
śayyā bhūtalam-ajinaṃ vāsaḥ |
sarva parigraha bhogatyāgaḥ
kasya sukhaṃ na karoti virāgaḥ || 19 ||

yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ |
yasya brahmaṇi ramate cittaṃ
nandati nandati nandatyeva || 20 ||

bhagavadgītā kiñcidadhītā
gaṅgā jalalava kaṇikā pītā |
sakṛdapi yena murārī samarcā
kriyate tasya yamena na carcā || 21 ||

punarapi jananaṃ punarapi maraṇaṃ
punarapi jananī jaṭhare śayanam |
iha saṃsāre bahu dustāre
kṛpayā‌உpāre pāhi murāre || 22 ||

rathyā carpaṭa viracita kanthaḥ
puṇyāpuṇya vivarjita panthaḥ |
yogī yoga niyojita cittaḥ
ramate bālonmattavadeva || 23 ||

kastvaṃ ko‌உhaṃ kuta āyātaḥ
kā me jananī ko me tātaḥ |
iti paribhāvaya nija saṃsāraṃ
sarvaṃ tyaktvā svapna vicāram || 24 ||

tvayi mayi sarvatraiko viṣṇuḥ
vyarthaṃ kupyasi mayyasahiṣṇuḥ |
bhava samacittaḥ sarvatra tvaṃ
vāñchasyacirād-yadi viṣṇutvam || 25 ||

śatrau mitre putre bandhau
mā kuru yatnaṃ vigraha sandhau |
sarvasminnapi paśyātmānaṃ
sarvatrot-sṛja bhedāṅñānam || 26 ||

kāmaṃ krodhaṃ lobhaṃ mohaṃ
tyaktvā‌உ‌உtmānaṃ paśyati so‌உham |
ātmaṅñnāna vihīnā mūḍhāḥ
te pacyante naraka nigūḍhāḥ || 27 ||

geyaṃ gītā nāma sahasraṃ
dhyeyaṃ śrīpati rūpam-ajasram |
neyaṃ sajjana saṅge cittaṃ
deyaṃ dīnajanāya ca vittam || 28 ||

sukhataḥ kriyate rāmābhogaḥ
paścāddhanta śarīre rogaḥ |
yadyapi loke maraṇaṃ śaraṇaṃ
tadapi na muñcati pāpācaraṇam || 29 ||

arthamanarthaṃ bhāvaya nityaṃ
nāsti tataḥ sukha leśaḥ satyam |
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ || 30 ||

prāṇāyāmaṃ pratyāhāraṃ
nityānitya viveka vicāram |
jāpyasameta samādhi vidhānaṃ
kurva vadhānaṃ mahad-avadhānam || 31 ||

guru caraṇāmbhuja nirbharabhaktaḥ
saṃsārād-acirād-bhava muktaḥ |
sendiya mānasa niyamādevaṃ
drakṣyasi nija hṛdayasthaṃ devam || 32 ||

mūḍhaḥ kaścina vaiyākaraṇo
ḍukṛṇkaraṇādhyayana dhurīṇaḥ |
śrīmacchaṅkara bhagavacciṣyaiḥ
bodhita āsīcchodita karaṇaiḥ || 33 ||

Vishnu English

Madhurashtakam

Author: śrī vallabhācārya

adharaṃ madhuraṃ vadanaṃ madhuraṃ
nayanaṃ madhuraṃ hasitaṃ madhuram |
hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram || 1 ||

vacanaṃ madhuraṃ caritaṃ madhuraṃ
vasanaṃ madhuraṃ valitaṃ madhuram |
calitaṃ madhuraṃ bhramitaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram || 2 ||

veṇu-rmadhuro reṇu-rmadhuraḥ
pāṇi-rmadhuraḥ pādau madhurau |
nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram || 3 ||

gītaṃ madhuraṃ pītaṃ madhuraṃ
bhuktaṃ madhuraṃ suptaṃ madhuram |
rūpaṃ madhuraṃ tilakaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram || 4 ||

karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ
haraṇaṃ madhuraṃ smaraṇaṃ madhuram |
vamitaṃ madhuraṃ śamitaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram || 5 ||

guñjā madhurā mālā madhurā
yamunā madhurā vīcī madhurā |
salilaṃ madhuraṃ kamalaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram || 6 ||

gopī madhurā līlā madhurā
yuktaṃ madhuraṃ muktaṃ madhuram |
dṛṣṭaṃ madhuraṃ śiṣṭaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram || 7 ||

gopā madhurā gāvo madhurā
yaṣṭi rmadhurā sṛṣṭi rmadhurā |
dalitaṃ madhuraṃ phalitaṃ madhuraṃ
madhurādhipaterakhilaṃ madhuram || 8 ||

|| iti śrīmadvallabhācāryaviracitaṃ madhurāṣṭakaṃ sampūrṇam ||

Vishnu English

Rama Raksha Stotram

Author: budha kauśika ṛṣi

oṃ asya śrī rāmarakṣā stotramantrasya budhakauśika ṛṣiḥ
śrī sītārāma candrodevatā
anuṣṭup chandaḥ
sītā śaktiḥ
śrīmān hanumān kīlakaṃ
śrīrāmacandra prītyarthe rāmarakṣā stotrajape viniyogaḥ

dhyānam
dhyāyedājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃ
pītaṃ vāsovasānaṃ navakamala daḷasparthi netraṃ prasannam
vāmāṅkārūḍha sītāmukha kamala milallocanaṃ nīradābhaṃ
nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmacandram

stotram
caritaṃ raghunāthasya śatakoṭi pravistaram
ekaikamakṣaraṃ puṃsāṃ mahāpātaka nāśanam

dhyātvā nīlotpala śyāmaṃ rāmaṃ rājīvalocanam
jānakī lakṣmaṇopetaṃ jaṭāmukuṭa maṇḍitam

sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ carāntakam
svalīlayā jagatrātu māvirbhūtamajaṃ vibhum

rāmarakṣāṃ paṭhetprāṅñaḥ pāpaghnīṃ sarvakāmadām
śiro me rāghavaḥ pātuphālaṃ daśarathātmajaḥ

kausalyeyo dṛśaupātu viśvāmitra priyaḥ śṛtī
ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ

jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharata vanditaḥ
skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ

karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit
madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ

sugrīveśaḥ kaṭīpātu sakthinī hanumat-prabhuḥ
ūrū raghūttamaḥ pātu rakṣakula vināśakṛt

jānunī setukṛt pātu jaṅghe daśamukhāntakaḥ
pādauvibhīṣaṇa śrīdaḥpātu rāmo‌உkhilaṃ vapuḥ

etāṃ rāmabalopetāṃ rakṣāṃ yaḥ sukṛtī paṭhet
sacirāyuḥ sukhī putrī vijayī vinayī bhavet

pātāḷa bhūtala vyoma cāriṇaś-cadma cāriṇaḥ
na draṣṭumapi śaktāste rakṣitaṃ rāmanāmabhiḥ

rāmeti rāmabhadreti rāmacandreti vāsmaran
naro nalipyate pāpairbhuktiṃ muktiṃ ca vindati

jagajjaitraika mantreṇa rāmanāmnābhi rakṣitam
yaḥ kaṇṭhe dhārayettasya karasthāḥ sarva siddhayaḥ

vajrapañjara nāmedaṃ yo rāmakavacaṃ smaret
avyāhatāṅñaḥ sarvatra labhate jaya maṅgaḷam

ādiṣṭavān yathāsvapne rāma rakṣā mimāṃ haraḥ
tathā likhitavān prātaḥ prabuddhau budhakauśikaḥ

ārāmaḥ kalpavṛkṣāṇāṃ virāmaḥ sakalāpadām
abhirāma strilokānāṃ rāmaḥ śrīmānsanaḥ prabhuḥ

taruṇau rūpasampannau sukumārau mahābalau
puṇḍarīka viśālākṣau cīrakṛṣṇā jināmbarau

phalamūlāsinau dāntau tāpasau brahmacāriṇau
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau

śaraṇyau sarvasatvānāṃ śreṣṭā sarva dhanuṣmatāṃ
rakṣaḥkula nihantārau trāyetāṃ no raghūttamau

ātta sajya dhanuṣā viṣuspṛśā vakṣayāśuga niṣaṅga saṅginau
rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathisadaiva gacchatāṃ

sannaddhaḥ kavacī khaḍgī cāpabāṇadharo yuvā
gacchan manorathānnaśca rāmaḥ pātu sa lakṣmaṇaḥ

rāmo dāśarathi śśūro lakṣmaṇānucaro balī
kākutsaḥ puruṣaḥ pūrṇaḥ kausalyeyo raghūttamaḥ

vedānta vedyo yaṅñeśaḥ purāṇa puruṣottamaḥ
jānakīvallabhaḥ śrīmānaprameya parākramaḥ

ityetāni japennityaṃ madbhaktaḥ śraddhayānvitaḥ
aśvamethādhikaṃ puṇyaṃ samprāpnoti nasaṃśayaḥ

rāmaṃ dūrvādaḷa śyāmaṃ padmākṣaṃ pītāvāsasaṃ
stuvanti nābhir-divyair-nate saṃsāriṇo narāḥ

rāmaṃ lakṣmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaraṃ
kākutsaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikaṃ

rājendraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtiṃ
vandelokābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim

rāmāya rāmabhadrāya rāmacandrāya vethase
raghunāthāya nāthāya sītāyāḥ pataye namaḥ

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṃ bhava rāma rāma

śrīrāma candra caraṇau manasā smarāmi
śrīrāma candra caraṇau vacasā gṛhṇāmi
śrīrāma candra caraṇau śirasā namāmi
śrīrāma candra caraṇau śaraṇaṃ prapadye

mātārāmo mat-pitā rāmacandraḥ
svāmī rāmo mat-sakhā rāmacandraḥ
sarvasvaṃ me rāmacandro dayāḷuḥ
nānyaṃ jāne naiva na jāne

dakṣiṇelakṣmaṇo yasya vāme ca janakātmajā
puratomārutir-yasya taṃ vande raghuvandanam

lokābhirāmaṃ raṇaraṅgadhīraṃ
rājīvanetraṃ raghuvaṃśanāthaṃ
kāruṇyarūpaṃ karuṇākaraṃ taṃ
śrīrāmacandraṃ śaraṇyaṃ prapadye

manojavaṃ māruta tulya vegaṃ
jitendriyaṃ buddhimatāṃ variṣṭaṃ
vātātmajaṃ vānarayūdha mukhyaṃ
śrīrāmadūtaṃ śaraṇaṃ prapadye

kūjantaṃ rāmarāmeti madhuraṃ madhurākṣaraṃ
āruhyakavitā śākhāṃ vande vālmīki kokilam

āpadāmapahartāraṃ dātāraṃ sarvasampadāṃ
lokābhirāmaṃ śrīrāmaṃ bhūyobhūyo namāmyahaṃ

bharjanaṃ bhavabījānāmarjanaṃ sukhasampadāṃ
tarjanaṃ yamadūtānāṃ rāma rāmeti garjanam

rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje
rāmeṇābhihatā niśācaracamū rāmāya tasmai namaḥ
rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsosmyahaṃ
rāme cittalayaḥ sadā bhavatu me bho rāma māmuddhara

śrīrāma rāma rāmeti rame rāme manorame
sahasranāma tattulyaṃ rāma nāma varānane

iti śrībudhakauśikamuni viracitaṃ śrīrāma rakṣāstotraṃ sampūrṇaṃ

śrīrāma jayarāma jayajayarāma

Vishnu English

Sree Vishnu Sahasra Nama Stotram

Author: veda vyāsa

oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye || 1 ||

yasyadviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṃ nighnanti satataṃ viśvaksenaṃ tamāśraye || 2 ||

vyāsaṃ vasiṣṭha naptāraṃ śakteḥ pautramakalmaṣam |
parāśarātmajaṃ vande śukatātaṃ taponidhim || 3 ||

vyāsāya viṣṇu rūpāya vyāsarūpāya viṣṇave |
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ || 4 ||

avikārāya śuddhāya nityāya paramātmane |
sadaika rūpa rūpāya viṣṇave sarvajiṣṇave || 5 ||

yasya smaraṇamātreṇa janmasaṃsārabandhanāt |
vimucyate namastasmai viṣṇave prabhaviṣṇave || 6 ||

oṃ namo viṣṇave prabhaviṣṇave |

śrī vaiśampāyana uvāca
śrutvā dharmā naśeṣeṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṃ punarevābhya bhāṣata || 7 ||

yudhiṣṭhira uvāca
kimekaṃ daivataṃ loke kiṃ vā‌உpyekaṃ parāyaṇaṃ
stuvantaḥ kaṃ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||

ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ |
kiṃ japanmucyate janturjanmasaṃsāra bandhanāt || 9 ||

śrī bhīṣma uvāca
jagatprabhuṃ devadeva manantaṃ puruṣottamam |
stuvannāma sahasreṇa puruṣaḥ satatotthitaḥ || 10 ||

tameva cārcayannityaṃ bhaktyā puruṣamavyayam |
dhyāyan stuvannamasyaṃśca yajamānastameva ca || 11 ||

anādi nidhanaṃ viṣṇuṃ sarvaloka maheśvaram |
lokādhyakṣaṃ stuvannityaṃ sarva duḥkhātigo bhavet || 12 ||

brahmaṇyaṃ sarva dharmaṅñaṃ lokānāṃ kīrti vardhanam |
lokanāthaṃ mahadbhūtaṃ sarvabhūta bhavodbhavam|| 13 ||

eṣa me sarva dharmāṇāṃ dharmo‌உdhika tamomataḥ |
yadbhaktyā puṇḍarīkākṣaṃ stavairarcennaraḥ sadā || 14 ||

paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ |
paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam | 15 ||

pavitrāṇāṃ pavitraṃ yo maṅgaḷānāṃ ca maṅgaḷam |
daivataṃ devatānāṃ ca bhūtānāṃ yo‌உvyayaḥ pitā || 16 ||

yataḥ sarvāṇi bhūtāni bhavantyādi yugāgame |
yasmiṃśca pralayaṃ yānti punareva yugakṣaye || 17 ||

tasya loka pradhānasya jagannāthasya bhūpate |
viṣṇornāma sahasraṃ me śruṇu pāpa bhayāpaham || 18 ||

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye || 19 ||

ṛṣirnāmnāṃ sahasrasya vedavyāso mahāmuniḥ ||
chando‌உnuṣṭup tathā devo bhagavān devakīsutaḥ || 20 ||

amṛtāṃ śūdbhavo bījaṃ śaktirdevakinandanaḥ |
trisāmā hṛdayaṃ tasya śāntyarthe viniyujyate || 21 ||

viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ maheśvaram ||
anekarūpa daityāntaṃ namāmi puruṣottamam || 22 ||

pūrvanyāsaḥ
asya śrī viṣṇordivya sahasranāma stotra mahāmantrasya ||
śrī vedavyāso bhagavān ṛṣiḥ |
anuṣṭup chandaḥ |
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā |
amṛtāṃśūdbhavo bhānuriti bījam |
devakīnandanaḥ sraṣṭeti śaktiḥ |
udbhavaḥ, kṣobhaṇo deva iti paramomantraḥ |
śaṅkhabhṛnnandakī cakrīti kīlakam |
śārṅgadhanvā gadādhara ityastram |
rathāṅgapāṇi rakṣobhya iti netram |
trisāmāsāmagaḥ sāmeti kavacam |
ānandaṃ parabrahmeti yoniḥ |
ṛtussudarśanaḥ kāla iti digbandhaḥ ||
śrīviśvarūpa iti dhyānam |
śrī mahāviṣṇu prītyarthe sahasranāma jape viniyogaḥ |

karanyāsaḥ
viśvaṃ viṣṇurvaṣaṭkāra ityaṅguṣṭhābhyāṃ namaḥ
amṛtāṃ śūdbhavo bhānuriti tarjanībhyāṃ namaḥ
brahmaṇyo brahmakṛt brahmeti madhyamābhyāṃ namaḥ
suvarṇabindu rakṣobhya iti anāmikābhyāṃ namaḥ
nimiṣo‌உnimiṣaḥ sragvīti kaniṣṭhikābhyāṃ namaḥ
rathāṅgapāṇi rakṣobhya iti karatala karapṛṣṭhābhyāṃ namaḥ

aṅganyāsaḥ
suvrataḥ sumukhaḥ sūkṣma iti ṅñānāya hṛdayāya namaḥ
sahasramūrtiḥ viśvātmā iti aiśvaryāya śirase svāhā
sahasrārciḥ saptajihva iti śaktyai śikhāyai vaṣaṭ
trisāmā sāmagassāmeti balāya kavacāya huṃ
rathāṅgapāṇi rakṣobhya iti netrābhyāṃ vauṣaṭ
śāṅgadhanvā gadādhara iti vīryāya astrāyaphaṭ
ṛtuḥ sudarśanaḥ kāla iti digbhandhaḥ

dhyānam
kṣīrodhanvatpradeśe śucimaṇivilasatsaikatemauktikānāṃ
mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ |
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣa varṣaiḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ || 1 ||

bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca netre
karṇāvāśāḥ śirodyaurmukhamapi dahano yasya vāsteyamabdhiḥ |
antaḥsthaṃ yasya viśvaṃ sura narakhagagobhogigandharvadaityaiḥ
citraṃ raṃ ramyate taṃ tribhuvana vapuśaṃ viṣṇumīśaṃ namāmi || 2 ||

oṃ namo bhagavate vāsudevāya !

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam |
lakṣmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyam
vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham || 3 ||

meghaśyāmaṃ pītakauśeyavāsaṃ
śrīvatsākaṃ kaustubhodbhāsitāṅgam |
puṇyopetaṃ puṇḍarīkāyatākṣaṃ
viṣṇuṃ vande sarvalokaikanātham || 4 ||

namaḥ samasta bhūtānām ādi bhūtāya bhūbhṛte |
anekarūpa rūpāya viṣṇave prabhaviṣṇave || 5||

saśaṅkhacakraṃ sakirīṭakuṇḍalaṃ
sapītavastraṃ sarasīruhekṣaṇam |
sahāra vakṣaḥsthala śobhi kaustubhaṃ
namāmi viṣṇuṃ śirasā caturbhujam | 6||

chāyāyāṃ pārijātasya hemasiṃhāsanopari
āsīnamambudaśyāmamāyatākṣamalaṅkṛtam || 7 ||

candrānanaṃ caturbāhuṃ śrīvatsāṅkita vakṣasam
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśraye || 8 ||

pañcapūja
laṃ – pṛthivyātmane ganthaṃ samarpayāmi
haṃ – ākāśātmane puṣpaiḥ pūjayāmi
yaṃ – vāyvātmane dhūpamāghrāpayāmi
raṃ – agnyātmane dīpaṃ darśayāmi
vaṃ – amṛtātmane naivedyaṃ nivedayāmi
saṃ – sarvātmane sarvopacāra pūjā namaskārān samarpayāmi

stotram

hariḥ oṃ

viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |
bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ || 1 ||

pūtātmā paramātmā ca muktānāṃ paramāgatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetraṅño‌உkṣara eva ca || 2 ||

yogo yogavidāṃ netā pradhāna puruṣeśvaraḥ |
nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 3 ||

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |
sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||

svayambhūḥ śambhurādityaḥ puṣkarākṣo mahāsvanaḥ |
anādinidhano dhātā vidhātā dhāturuttamaḥ || 5 ||

aprameyo hṛṣīkeśaḥ padmanābho‌உmaraprabhuḥ |
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ || 6 ||

agrāhyaḥ śāśvato kṛṣṇo lohitākṣaḥ pratardanaḥ |
prabhūtastrikakubdhāma pavitraṃ maṅgaḷaṃ param || 7 ||

īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 8 ||

īśvaro vikramīdhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛtaṅñaḥ kṛtirātmavān|| 9 ||

sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |
ahassaṃvatsaro vyāḷaḥ pratyayaḥ sarvadarśanaḥ || 10 ||

ajassarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vṛṣākapirameyātmā sarvayogavinissṛtaḥ || 11 ||

vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ |
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ || 12 ||

rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ |
amṛtaḥ śāśvatasthāṇurvarāroho mahātapāḥ || 13 ||

sarvagaḥ sarva vidbhānurviṣvakseno janārdanaḥ |
vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ || 14 ||

lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |
caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ || 15 ||

bhrājiṣṇurbhojanaṃ bhoktā sahiṣnurjagadādijaḥ |
anagho vijayo jetā viśvayoniḥ punarvasuḥ || 16 ||

upendro vāmanaḥ prāṃśuramoghaḥ śucirūrjitaḥ |
atīndraḥ saṅgrahaḥ sargo dhṛtātmā niyamo yamaḥ || 17 ||

vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ |
atīndriyo mahāmāyo mahotsāho mahābalaḥ || 18 ||

mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ |
anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk || 19 ||

maheśvāso mahībhartā śrīnivāsaḥ satāṅgatiḥ |
aniruddhaḥ surānando govindo govidāṃ patiḥ || 20 ||

marīcirdamano haṃsaḥ suparṇo bhujagottamaḥ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ || 21 ||

amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ |
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā || 22 ||

gururgurutamo dhāma satyaḥ satyaparākramaḥ |
nimiṣo‌உnimiṣaḥ sragvī vācaspatirudāradhīḥ || 23 ||

agraṇīgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt || 24 ||

āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ |
ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ || 25 ||

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ || 26 ||

asaṅkhyeyo‌உprameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ |
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ || 27 ||

vṛṣāhī vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ |
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ || 28 ||

subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||

ojastejodyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddaḥ spaṣṭākṣaro mantraścandrāṃśurbhāskaradyutiḥ || 30 ||

amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |
auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ || 31 ||

bhūtabhavyabhavannāthaḥ pavanaḥ pāvano‌உnalaḥ |
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||

yugādi kṛdyugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaśca sahasrajidanantajit || 33 ||

iṣṭo‌உviśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ || 34 ||

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |
apāṃnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 35 ||

skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |
vāsudevo bṛhadbhānurādidevaḥ purandharaḥ || 36 ||

aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ || 37 ||

padmanābho‌உravindākṣaḥ padmagarbhaḥ śarīrabhṛt |
mahardhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ || 38 ||

atulaḥ śarabho bhīmaḥ samayaṅño havirhariḥ |
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ || 39 ||

vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavānamitāśanaḥ || 40 ||

udbhavaḥ, kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ || 41 ||

vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ |
parardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ || 42 ||

rāmo virāmo virajo mārgoneyo nayo‌உnayaḥ |
vīraḥ śaktimatāṃ śreṣṭho dharmodharma viduttamaḥ || 43 ||

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ || 44 ||

ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ || 45 ||

vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayam |
artho‌உnartho mahākośo mahābhogo mahādhanaḥ || 46 ||

anirviṇṇaḥ sthaviṣṭho bhūddharmayūpo mahāmakhaḥ |
nakṣatranemirnakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ || 47 ||

yaṅña ijyo mahejyaśca kratuḥ satraṃ satāṅgatiḥ |
sarvadarśī vimuktātmā sarvaṅño ṅñānamuttamam || 48 ||

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
manoharo jitakrodho vīra bāhurvidāraṇaḥ || 49 ||

svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt| |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ || 50 ||

dharmagubdharmakṛddharmī sadasatkṣaramakṣaram||
aviṅñātā sahastrāṃśurvidhātā kṛtalakṣaṇaḥ || 51 ||

gabhastinemiḥ sattvasthaḥ siṃho bhūta maheśvaraḥ |
ādidevo mahādevo deveśo devabhṛdguruḥ || 52 ||

uttaro gopatirgoptā ṅñānagamyaḥ purātanaḥ |
śarīra bhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ || 53 ||

somapo‌உmṛtapaḥ somaḥ purujit purusattamaḥ |
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ || 54 ||

jīvo vinayitā sākṣī mukundo‌உmita vikramaḥ |
ambhonidhiranantātmā mahodadhi śayontakaḥ || 55 ||

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānando‌உnandanonandaḥ satyadharmā trivikramaḥ || 56 ||

maharṣiḥ kapilācāryaḥ kṛtaṅño medinīpatiḥ |
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt || 57 ||

mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaścakra gadādharaḥ || 58 ||

vedhāḥ svāṅgo‌உjitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo‌உcyutaḥ |
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ || 59 ||

bhagavān bhagahā‌உ‌உnandī vanamālī halāyudhaḥ |
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ || 60 ||

sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ |
divaḥspṛk sarvadṛgvyāso vācaspatirayonijaḥ || 61 ||

trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak |
sanyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam| 62 ||

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ |
gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ || 63 ||

anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ || 64 ||

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃllokatrayāśrayaḥ || 65 ||

svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |
vijitātmā‌உvidheyātmā satkīrticchinnasaṃśayaḥ || 66 ||

udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ |
bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ || 67 ||

arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddho‌உpratirathaḥ pradyumno‌உmitavikramaḥ || 68 ||

kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 69 ||

kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśyavapurviṣṇurvīro‌உnanto dhanañjayaḥ || 70 ||

brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ |
brahmavid brāhmaṇo brahmī brahmaṅño brāhmaṇapriyaḥ || 71 ||

mahākramo mahākarmā mahātejā mahoragaḥ |
mahākraturmahāyajvā mahāyaṅño mahāhaviḥ || 72 ||

stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 73 ||

manojavastīrthakaro vasuretā vasupradaḥ |
vasuprado vāsudevo vasurvasumanā haviḥ || 74 ||

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ || 75 ||

bhūtāvāso vāsudevaḥ sarvāsunilayo‌உnalaḥ |
darpahā darpado dṛpto durdharo‌உthāparājitaḥ || 76 ||

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 77 ||

eko naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamam |
lokabandhurlokanātho mādhavo bhaktavatsalaḥ || 78 ||

suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī |
vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ || 79 ||

amānī mānado mānyo lokasvāmī trilokadhṛk |
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ || 80 ||

tejo‌உvṛṣo dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ |
pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ || 81 ||

caturmūrti ścaturbāhu ścaturvyūha ścaturgatiḥ |
caturātmā caturbhāvaścaturvedavidekapāt || 82 ||

samāvarto‌உnivṛttātmā durjayo duratikramaḥ |
durlabho durgamo durgo durāvāso durārihā || 83 ||

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ || 84 ||

udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ |
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī || 85 ||

suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ |
mahāhṛdo mahāgarto mahābhūto mahānidhiḥ || 86 ||

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano‌உnilaḥ |
amṛtāśo‌உmṛtavapuḥ sarvaṅñaḥ sarvatomukhaḥ || 87 ||

sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |
nyagrodho‌உdumbaro‌உśvatthaścāṇūrāndhra niṣūdanaḥ || 88 ||

sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtiranagho‌உcintyo bhayakṛdbhayanāśanaḥ || 89 ||

aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān |
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ || 90 ||

bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇo vāyuvāhanaḥ || 91 ||

dhanurdharo dhanurvedo daṇḍo damayitā damaḥ |
aparājitaḥ sarvasaho niyantā‌உniyamo‌உyamaḥ || 92 ||

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārho‌உrhaḥ priyakṛt prītivardhanaḥ || 93 ||

vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ |
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ || 94 ||

ananto hutabhugbhoktā sukhado naikajo‌உgrajaḥ |
anirviṇṇaḥ sadāmarṣī lokadhiṣṭhānamadbhutaḥ || 95 ||

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakṣiṇaḥ || 96 ||

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||

akrūraḥ peśalo dakṣo dakṣiṇaḥ, kṣamiṇāṃvaraḥ |
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 98 ||

uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ || 99 ||

anantarūpo‌உnanta śrīrjitamanyurbhayāpahaḥ |
caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ || 100 ||

anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |
janano janajanmādirbhīmo bhīmaparākramaḥ || 101 ||

ādhāranilayo‌உdhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||

pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ |
tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ || 103 ||

bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ |
yaṅño yaṅñapatiryajvā yaṅñāṅgo yaṅñavāhanaḥ || 104 ||

yaṅñabhṛd yaṅñakṛd yaṅñī yaṅñabhuk yaṅñasādhanaḥ |
yaṅñāntakṛd yaṅñaguhyamannamannāda eva ca || 105 ||

ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 106 ||

śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ || 107 ||

śrī sarvapraharaṇāyudha oṃ nama iti |

vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |
śrīmānnārāyaṇo viṣṇurvāsudevo‌உbhirakṣatu || 108 ||

śrī vāsudevo‌உbhirakṣatu oṃ nama iti |

uttara bhāgaṃ

phalaśrutiḥ
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṃ sahasraṃ divyānāmaśeṣeṇa prakīrtitam| || 1 ||

ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayet||
nāśubhaṃ prāpnuyāt kiñcitso‌உmutreha ca mānavaḥ || 2 ||

vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet |
vaiśyo dhanasamṛddhaḥ syāt śūdraḥ sukhamavāpnuyāt || 3 ||

dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt |
kāmānavāpnuyāt kāmī prajārthī prāpnuyātprajām| || 4 ||

bhaktimān yaḥ sadotthāya śucistadgatamānasaḥ |
sahasraṃ vāsudevasya nāmnāmetat prakīrtayet || 5 ||

yaśaḥ prāpnoti vipulaṃ ṅñātiprādhānyameva ca |
acalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam| || 6 ||

na bhayaṃ kvacidāpnoti vīryaṃ tejaśca vindati |
bhavatyarogo dyutimān balarūpa guṇānvitaḥ || 7 ||

rogārto mucyate rogādbaddho mucyeta bandhanāt |
bhayānmucyeta bhītastu mucyetāpanna āpadaḥ || 8 ||

durgāṇyatitaratyāśu puruṣaḥ puruṣottamam |
stuvannāmasahasreṇa nityaṃ bhaktisamanvitaḥ || 9 ||

vāsudevāśrayo martyo vāsudevaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam| || 10 ||

na vāsudeva bhaktānāmaśubhaṃ vidyate kvacit |
janmamṛtyujarāvyādhibhayaṃ naivopajāyate || 11 ||

imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyetātma sukhakṣānti śrīdhṛti smṛti kīrtibhiḥ || 12 ||

na krodho na ca mātsaryaṃ na lobho nāśubhāmatiḥ |
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame || 13 ||

dyauḥ sacandrārkanakṣatrā khaṃ diśo bhūrmahodadhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 ||

sasurāsuragandharvaṃ sayakṣoragarākṣasam |
jagadvaśe vartatedaṃ kṛṣṇasya sa carācaram| || 15 ||

indriyāṇi manobuddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ |
vāsudevātmakānyāhuḥ, kṣetraṃ kṣetraṅña eva ca || 16 ||

sarvāgamānāmācāraḥ prathamaṃ parikalpate |
ācaraprabhavo dharmo dharmasya prabhuracyutaḥ || 17 ||

ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam || 18 ||

yogoṅñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma ca |
vedāḥ śāstrāṇi viṅñānametatsarvaṃ janārdanāt || 19 ||

eko viṣṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ |
trīṃlokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 ||

imaṃ stavaṃ bhagavato viṣṇorvyāsena kīrtitam |
paṭhedya iccetpuruṣaḥ śreyaḥ prāptuṃ sukhāni ca || 21 ||

viśveśvaramajaṃ devaṃ jagataḥ prabhumavyayam|
bhajanti ye puṣkarākṣaṃ na te yānti parābhavam || 22 ||

na te yānti parābhavam oṃ nama iti |

arjuna uvāca
padmapatra viśālākṣa padmanābha surottama |
bhaktānā manuraktānāṃ trātā bhava janārdana || 23 ||

śrībhagavānuvāca
yo māṃ nāmasahasreṇa stotumicchati pāṇḍava |
so‌உhamekena ślokena stuta eva na saṃśayaḥ || 24 ||

stuta eva na saṃśaya oṃ nama iti |

vyāsa uvāca
vāsanādvāsudevasya vāsitaṃ bhuvanatrayam |
sarvabhūtanivāso‌உsi vāsudeva namo‌உstu te || 25 ||

śrīvāsudeva namostuta oṃ nama iti |

pārvatyuvāca
kenopāyena laghunā viṣṇornāmasahasrakam |
paṭhyate paṇḍitairnityaṃ śrotumicchāmyahaṃ prabho || 26 ||

īśvara uvāca
śrīrāma rāma rāmeti rame rāme manorame |
sahasranāma tattulyaṃ rāmanāma varānane || 27 ||

śrīrāma nāma varānana oṃ nama iti |

brahmovāca
namo‌உstvanantāya sahasramūrtaye sahasrapādākṣiśirorubāhave |
sahasranāmne puruṣāya śāśvate sahasrakoṭī yugadhāriṇe namaḥ || 28 ||

śrī sahasrakoṭī yugadhāriṇe nama oṃ nama iti |

sañjaya uvāca
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama || 29 ||

śrī bhagavān uvāca
ananyāścintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham| || 30 ||

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām| |
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge || 31 ||

ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghoreṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti || 32 ||

kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt |
karomi yadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi || 33 ||

yadakṣara padabhraṣṭaṃ mātrāhīnaṃ tu yadbhavet
tathsarvaṃ kṣamyatāṃ deva nārāyaṇa namo‌உstu te |
visarga bindu mātrāṇi padapādākṣarāṇi ca
nyūnāni cātiriktāni kṣamasva puruṣottamaḥ ||

Vishnu English

Achyutaashtakam

Author: ādi śaṅkarācārya

acyutaṃ keśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmodaraṃ vāsudevaṃ harim |
śrīdharaṃ mādhavaṃ gopikā vallabhaṃ
jānakīnāyakaṃ rāmacandraṃ bhaje || 1 ||

acyutaṃ keśavaṃ satyabhāmādhavaṃ
mādhavaṃ śrīdharaṃ rādhikā rādhitam |
indirāmandiraṃ cetasā sundaraṃ
devakīnandanaṃ nandajaṃ sandadhe || 2 ||

viṣṇave jiṣṇave śaṅkane cakriṇe
rukmiṇī rāhiṇe jānakī jānaye |
vallavī vallabhāyārcitā yātmane
kaṃsa vidhvaṃsine vaṃśine te namaḥ || 3 ||

kṛṣṇa govinda he rāma nārāyaṇa
śrīpate vāsudevājita śrīnidhe |
acyutānanta he mādhavādhokṣaja
dvārakānāyaka draupadīrakṣaka || 4 ||

rākṣasa kṣobhitaḥ sītayā śobhito
daṇḍakāraṇyabhū puṇyatākāraṇaḥ |
lakṣmaṇonānvito vānaraiḥ sevito
agastya sampūjito rāghavaḥ pātu mām || 5 ||

dhenukāriṣṭakā‌உniṣṭikṛd-dveṣihā
keśihā kaṃsahṛd-vaṃśikāvādakaḥ |
pūtanākopakaḥ sūrajākhelano
bālahopālakaḥ pātu māṃ sarvadā || 6 ||

bidyudud-yotavat-prasphurad-vāsasaṃ
prāvṛḍam-bhodavat-prollasad-vigraham |
vānyayā mālayā śobhitoraḥ sthalaṃ
lohitāṅ-ghidvayaṃ vārijākṣaṃ bhaje || 7 ||

kuñcitaiḥ kuntalai bhrājamānānanaṃ
ratnamauḷiṃ lasat-kuṇḍalaṃ gaṇḍayoḥ |
hārakeyūrakaṃ kaṅkaṇa projjvalaṃ
kiṅkiṇī mañjulaṃ śyāmalaṃ taṃ bhaje || 8 ||

acyutasyāṣṭakaṃ yaḥ paṭhediṣṭadaṃ
premataḥ pratyahaṃ pūruṣaḥ saspṛham |
vṛttataḥ sundaraṃ kartṛ viśvambharaḥ
tasya vaśyo hari rjāyate satvaram ||