Gita English

Srimad Bhagawad Gita Chapter 1

atha prathamo‌உdhyāyaḥ |

dhṛtarāṣṭra uvāca |

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya || 1 ||

sañjaya uvāca |

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
ācāryamupasaṅgamya rājā vacanamabravīt || 2 ||

paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 ||

atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ || 4 ||

dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ || 5 ||

yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ || 6 ||

asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama |
nāyakā mama sainyasya saṃṅñārthaṃ tānbravīmi te || 7 ||

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ |
aśvatthāmā vikarṇaśca saumadattistathaiva ca || 8 ||

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || 9 ||

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam || 10 ||

ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ |
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || 11 ||

tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān || 12 ||

tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ |
sahasaivābhyahanyanta sa śabdastumulo‌உbhavat || 13 ||

tataḥ śvetairhayairyukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradaghmatuḥ || 14 ||

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || 15 ||

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || 16 ||

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || 17 ||

drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || 18 ||

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan || 19 ||

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ |
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ || 20 ||

hṛṣīkeśaṃ tadā vākyamidamāha mahīpate |

arjuna uvāca |

senayorubhayormadhye rathaṃ sthāpaya me‌உcyuta || 21 ||

yāvadetānnirīkṣe‌உhaṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasminraṇasamudyame || 22 ||

yotsyamānānavekṣe‌உhaṃ ya ete‌உtra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || 23 ||

sañjaya uvāca |
evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam || 24 ||

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitānsamavetānkurūniti || 25 ||

tatrāpaśyatsthitānpārthaḥ pitūnatha pitāmahān |
ācāryānmātulānbhrātūnputrānpautrānsakhīṃstathā || 26 ||

śvaśurānsuhṛdaścaiva senayorubhayorapi |
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || 27 ||

kṛpayā parayāviṣṭo viṣīdannidamabravīt |

arjuna uvāca |

dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || 28 ||

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuśca śarīre me romaharṣaśca jāyate || 29 ||

gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate |
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ || 30 ||

nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo‌உnupaśyāmi hatvā svajanamāhave || 31 ||

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || 32 ||

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
ta ime‌உvasthitā yuddhe prāṇāṃstyaktvā dhanāni ca || 33 ||

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || 34 ||

etānna hantumicchāmi ghnato‌உpi madhusūdana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || 35 ||

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ || 36 ||

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || 37 ||

yadyapyete na paśyanti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || 38 ||

kathaṃ na ṅñeyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || 39 ||

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnamadharmo‌உbhibhavatyuta || 40 ||

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ || 41 ||

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca |
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ || 42 ||

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || 43 ||

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana |
narake‌உniyataṃ vāso bhavatītyanuśuśruma || 44 ||

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam |
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ || 45 ||

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet || 46 ||

sañjaya uvāca |
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ || 47 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

arjunaviṣādayogo nāma prathamo‌உdhyāyaḥ ||1 ||

Gita English

Srimad Bhagawad Gita Chapter 2

atha dvitīyo‌உdhyāyaḥ |

sañjaya uvāca |
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam |
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ || 1 ||

śrībhagavānuvāca |
kutastvā kaśmalamidaṃ viṣame samupasthitam |
anāryajuṣṭamasvargyamakīrtikaramarjuna || 2 ||

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa || 3 ||

arjuna uvāca |
kathaṃ bhīṣmamahaṃ sāṅkhye droṇaṃ ca madhusūdana |
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana || 4 ||

gurūnahatvā hi mahānubhāvānśreyo bhoktuṃ bhaikṣyamapīha loke |
hatvārthakāmāṃstu gurunihaiva bhuñjīya bhogān‌உrudhirapradigdhān || 5 ||

na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ |
yāneva hatvā na jijīviṣāmaste‌உvasthitāḥ pramukhe dhārtarāṣṭrāḥ || 6 ||

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ |
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste‌உhaṃ śādhi māṃ tvāṃ prapannam || 7 ||

na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām |
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam || 8 ||

sañjaya uvāca |
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapa |
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha || 9 ||

tamuvāca hṛṣīkeśaḥ prahasanniva bhārata |
senayorubhayormadhye viṣīdantamidaṃ vacaḥ || 10 ||

śrībhagavānuvāca |
aśocyānanvaśocastvaṃ praṅñāvādāṃśca bhāṣase |
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ || 11 ||

na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param || 12 ||

dehino‌உsminyathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehāntaraprāptirdhīrastatra na muhyati || 13 ||

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyino‌உnityāstāṃstitikṣasva bhārata || 14 ||

yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha |
samaduḥkhasukhaṃ dhīraṃ so‌உmṛtatvāya kalpate || 15 ||

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭo‌உntastvanayostattvadarśibhiḥ || 16 ||

avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścitkartumarhati || 17 ||

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino‌உprameyasya tasmādyudhyasva bhārata || 18 ||

ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate || 19 ||

na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ |
ajo nityaḥ śāśvato‌உyaṃ purāṇo na hanyate hanyamāne śarīre || 20 ||

vedāvināśinaṃ nityaṃ ya enamajamavyayam |
athaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam || 21||
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro‌உparāṇi |
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī || 22 ||

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ |
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ || 23 ||

acchedyo‌உyamadāhyo‌உyamakledyo‌உśoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuracalo‌உyaṃ sanātanaḥ || 24 ||

avyakto‌உyamacintyo‌உyamavikāryo‌உyamucyate |
tasmādevaṃ viditvainaṃ nānuśocitumarhasi || 25 ||

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi || 26 ||

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca |
tasmādaparihārye‌உrthe na tvaṃ śocitumarhasi || 27 ||

avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyeva tatra kā paridevanā || 28 ||

āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ |
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit || 29 ||

dehī nityamavadhyo‌உyaṃ dehe sarvasya bhārata |
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi || 30 ||

svadharmamapi cāvekṣya na vikampitumarhasi |
dharmyāddhi yuddhācchreyo‌உnyatkṣatriyasya na vidyate || 31 ||

yadṛcchayā copapannaṃ svargadvāramapāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam || 32 ||

atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi || 33 ||

akīrtiṃ cāpi bhūtāni kathayiṣyanti te‌உvyayām |
sambhāvitasya cākīrtirmaraṇādatiricyate || 34 ||

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam || 35 ||

avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ |
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim || 36 ||

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm |
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ || 37 ||

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi || 38 ||

eṣā te‌உbhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi || 39 ||

nehābhikramanāśo‌உsti pratyavāyo na vidyate |
svalpamapyasya dharmasya trāyate mahato bhayāt || 40 ||

vyavasāyātmikā buddhirekeha kurunandana |
bahuśākhā hyanantāśca buddhayo‌உvyavasāyinām || 41 ||

yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ |
vedavādaratāḥ pārtha nānyadastīti vādinaḥ || 42 ||

kāmātmānaḥ svargaparā janmakarmaphalapradām |
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati || 43 ||

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate || 44 ||

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān || 45 ||

yāvānartha udapāne sarvataḥ samplutodake |
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ || 46 ||

karmaṇyevādhikāraste mā phaleṣu kadācana |
mā karmaphalaheturbhūrmā te saṅgo‌உstvakarmaṇi || 47 ||

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate || 48 ||

dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya |
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ || 49 ||

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam || 50 ||

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam || 51 ||

yadā te mohakalilaṃ buddhirvyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || 52 ||

śrutivipratipannā te yadā sthāsyati niścalā |
samādhāvacalā buddhistadā yogamavāpsyasi || 53 ||

arjuna uvāca |
sthitapraṅñasya kā bhāṣā samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim || 54 ||

śrībhagavānuvāca |
prajahāti yadā kāmānsarvānpārtha manogatān |
ātmanyevātmanā tuṣṭaḥ sthitapraṅñastadocyate || 55 ||

duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate || 56 ||

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham |
nābhinandati na dveṣṭi tasya praṅñā pratiṣṭhitā || 57 ||

yadā saṃharate cāyaṃ kūrmo‌உṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyastasya praṅñā pratiṣṭhitā || 58 ||

viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ raso‌உpyasya paraṃ dṛṣṭvā nivartate || 59 ||

yatato hyapi kaunteya puruṣasya vipaścitaḥ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ || 60 ||

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya praṅñā pratiṣṭhitā || 61 ||

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate |
saṅgātsañjāyate kāmaḥ kāmātkrodho‌உbhijāyate || 62 ||

krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ |
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati || 63 ||

rāgadveṣavimuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidheyātmā prasādamadhigacchati || 64 ||

prasāde sarvaduḥkhānāṃ hānirasyopajāyate |
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate || 65 ||

nāsti buddhirayuktasya na cāyuktasya bhāvanā |
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham || 66 ||

indriyāṇāṃ hi caratāṃ yanmano‌உnuvidhīyate |
tadasya harati praṅñāṃ vāyurnāvamivāmbhasi || 67 ||

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthebhyastasya praṅñā pratiṣṭhitā || 68 ||

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ || 69 ||

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat |
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī || 70 ||

vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati || 71 ||

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakāle‌உpi brahmanirvāṇamṛcchati || 72 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

sāṅkhyayogo nāma dvitīyo‌உdhyāyaḥ ||2 ||

Gita English

Srimad Bhagawad Gita Chapter 3

atha tṛtīyo‌உdhyāyaḥ |

arjuna uvāca |
jyāyasī cetkarmaṇaste matā buddhirjanārdana |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava || 1 ||

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |
tadekaṃ vada niścitya yena śreyo‌உhamāpnuyām || 2 ||

śrībhagavānuvāca |
loke‌உsmindvividhā niṣṭhā purā proktā mayānagha |
ṅñānayogena sāṅkhyānāṃ karmayogena yoginām || 3 ||

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo‌உśnute |
na ca saṃnyasanādeva siddhiṃ samadhigacchati || 4 ||

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ || 5 ||

karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate || 6 ||

yastvindriyāṇi manasā niyamyārabhate‌உrjuna |
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate || 7 ||

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ || 8 ||

yaṅñārthātkarmaṇo‌உnyatra loko‌உyaṃ karmabandhanaḥ |
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara || 9 ||

sahayaṅñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |
anena prasaviṣyadhvameṣa vo‌உstviṣṭakāmadhuk || 10 ||

devānbhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha || 11 ||

iṣṭānbhogānhi vo devā dāsyante yaṅñabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ || 12 ||

yaṅñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ |
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt || 13 ||

annādbhavanti bhūtāni parjanyādannasambhavaḥ |
yaṅñādbhavati parjanyo yaṅñaḥ karmasamudbhavaḥ || 14 ||

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam |
tasmātsarvagataṃ brahma nityaṃ yaṅñe pratiṣṭhitam || 15 ||

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati || 16 ||

yastvātmaratireva syādātmatṛptaśca mānavaḥ |
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate || 17 ||

naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || 18 ||

tasmādasaktaḥ satataṃ kāryaṃ karma samācara |
asakto hyācarankarma paramāpnoti pūruṣaḥ || 19 ||

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |
lokasaṅgrahamevāpi sampaśyankartumarhasi || 20 ||

yadyadācarati śreṣṭhastattadevetaro janaḥ |
sa yatpramāṇaṃ kurute lokastadanuvartate || 21 ||

na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana |
nānavāptamavāptavyaṃ varta eva ca karmaṇi || 22 ||

yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || 23 ||

utsīdeyurime lokā na kuryāṃ karma cedaham |
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ || 24 ||

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṅgraham || 25 ||

na buddhibhedaṃ janayedaṅñānāṃ karmasaṅginām |
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran || 26 ||

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāhamiti manyate || 27 ||

tattvavittu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeṣu vartanta iti matvā na sajjate || 28 ||

prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tānakṛtsnavido mandānkṛtsnavinna vicālayet || 29 ||

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā |
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ || 30 ||

ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ |
śraddhāvanto‌உnasūyanto mucyante te‌உpi karmabhiḥ || 31 ||

ye tvetadabhyasūyanto nānutiṣṭhanti me matam |
sarvaṅñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ || 32 ||

sadṛśaṃ ceṣṭate svasyāḥ prakṛterṅñānavānapi |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati || 33 ||

indriyasyendriyasyārthe rāgadveṣau vyavasthitau |
tayorna vaśamāgacchettau hyasya paripanthinau || 34 ||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ || 35 ||

arjuna uvāca |
atha kena prayukto‌உyaṃ pāpaṃ carati pūruṣaḥ |
anicchannapi vārṣṇeya balādiva niyojitaḥ || 36 ||

śrībhagavānuvāca |
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhyenamiha vairiṇam || 37 ||

dhūmenāvriyate vahniryathādarśo malena ca |
yatholbenāvṛto garbhastathā tenedamāvṛtam || 38 ||

āvṛtaṃ ṅñānametena ṅñānino nityavairiṇā |
kāmarūpeṇa kaunteya duṣpūreṇānalena ca || 39 ||

indriyāṇi mano buddhirasyādhiṣṭhānamucyate |
etairvimohayatyeṣa ṅñānamāvṛtya dehinam || 40 ||

tasmāttvamindriyāṇyādau niyamya bharatarṣabha |
pāpmānaṃ prajahi hyenaṃ ṅñānaviṅñānanāśanam || 41 ||

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ || 42 ||

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam || 43 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

karmayogo nāma tṛtīyo‌உdhyāyaḥ ||3 ||

Gita English

Srimad Bhagawad Gita Chapter 4

atha caturtho‌உdhyāyaḥ |

śrībhagavānuvāca |
imaṃ vivasvate yogaṃ proktavānahamavyayam |
vivasvānmanave prāha manurikṣvākave‌உbravīt || 1 ||

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ |
sa kāleneha mahatā yogo naṣṭaḥ parantapa || 2 ||

sa evāyaṃ mayā te‌உdya yogaḥ proktaḥ purātanaḥ |
bhakto‌உsi me sakhā ceti rahasyaṃ hyetaduttamam || 3 ||

arjuna uvāca |
aparaṃ bhavato janma paraṃ janma vivasvataḥ |
kathametadvijānīyāṃ tvamādau proktavāniti || 4 ||

śrībhagavānuvāca |
bahūni me vyatītāni janmāni tava cārjuna |
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa || 5 ||

ajo‌உpi sannavyayātmā bhūtānāmīśvaro‌உpi san |
prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā || 6 ||

yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham || 7 ||

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge || 8 ||

janma karma ca me divyamevaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti māmeti so‌உrjuna || 9 ||

vītarāgabhayakrodhā manmayā māmupāśritāḥ |
bahavo ṅñānatapasā pūtā madbhāvamāgatāḥ || 10 ||

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || 11 ||

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā || 12 ||

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |
tasya kartāramapi māṃ viddhyakartāramavyayam || 13 ||

na māṃ karmāṇi limpanti na me karmaphale spṛhā |
iti māṃ yo‌உbhijānāti karmabhirna sa badhyate || 14 ||

evaṃ ṅñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam || 15 ||

kiṃ karma kimakarmeti kavayo‌உpyatra mohitāḥ |
tatte karma pravakṣyāmi yajṅñātvā mokṣyase‌உśubhāt || 16 ||

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ || 17 ||

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ |
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt || 18 ||

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |
ṅñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ || 19 ||

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇyabhipravṛtto‌உpi naiva kiñcitkaroti saḥ || 20 ||

nirāśīryatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam || 21 ||

yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate || 22 ||

gatasaṅgasya muktasya ṅñānāvasthitacetasaḥ |
yaṅñāyācarataḥ karma samagraṃ pravilīyate || 23 ||

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam |
brahmaiva tena gantavyaṃ brahmakarmasamādhinā || 24 ||

daivamevāpare yaṅñaṃ yoginaḥ paryupāsate |
brahmāgnāvapare yaṅñaṃ yaṅñenaivopajuhvati || 25 ||

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati |
śabdādīnviṣayānanya indriyāgniṣu juhvati || 26 ||

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |
ātmasaṃyamayogāgnau juhvati ṅñānadīpite || 27 ||

dravyayaṅñāstapoyaṅñā yogayaṅñāstathāpare |
svādhyāyaṅñānayaṅñāśca yatayaḥ saṃśitavratāḥ || 28 ||

apāne juhvati prāṇaṃ prāṇe‌உpānaṃ tathāpare |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || 29 ||

apare niyatāhārāḥ prāṇānprāṇeṣu juhvati |
sarve‌உpyete yaṅñavido yaṅñakṣapitakalmaṣāḥ || 30 ||

yaṅñaśiṣṭāmṛtabhujo yānti brahma sanātanam |
nāyaṃ loko‌உstyayaṅñasya kuto‌உnyaḥ kurusattama || 31 ||

evaṃ bahuvidhā yaṅñā vitatā brahmaṇo mukhe |
karmajānviddhi tānsarvānevaṃ ṅñātvā vimokṣyase || 32 ||

śreyāndravyamayādyaṅñājṅñānayaṅñaḥ parantapa |
sarvaṃ karmākhilaṃ pārtha ṅñāne parisamāpyate || 33 ||

tadviddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te ṅñānaṃ ṅñāninastattvadarśinaḥ || 34 ||

yajṅñātvā na punarmohamevaṃ yāsyasi pāṇḍava |
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi || 35 ||

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ ṅñānaplavenaiva vṛjinaṃ santariṣyasi || 36 ||

yathaidhāṃsi samiddho‌உgnirbhasmasātkurute‌உrjuna |
ṅñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā || 37 ||

na hi ṅñānena sadṛśaṃ pavitramiha vidyate |
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati || 38 ||

śraddhāvāṃllabhate ṅñānaṃ tatparaḥ saṃyatendriyaḥ |
ṅñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati || 39 ||

aṅñaścāśraddadhānaśca saṃśayātmā vinaśyati |
nāyaṃ loko‌உsti na paro na sukhaṃ saṃśayātmanaḥ || 40 ||

yogasaṃnyastakarmāṇaṃ ṅñānasaṃchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya || 41 ||

tasmādaṅñānasambhūtaṃ hṛtsthaṃ ṅñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata || 42 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

ṅñānakarmasaṃnyāsayogo nāma caturtho‌உdhyāyaḥ ||4 ||

Gita English

Srimad Bhagawad Gita Chapter 5

atha pañcamo‌உdhyāyaḥ |

arjuna uvāca |
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi |
yacchreya etayorekaṃ tanme brūhi suniścitam || 1 ||

śrībhagavānuvāca |
saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau |
tayostu karmasaṃnyāsātkarmayogo viśiṣyate || 2 ||

ṅñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate || 3 ||

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ |
ekamapyāsthitaḥ samyagubhayorvindate phalam || 4 ||

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate |
ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati || 5 ||

saṃnyāsastu mahābāho duḥkhamāptumayogataḥ |
yogayukto munirbrahma nacireṇādhigacchati || 6 ||

yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvannapi na lipyate || 7 ||

naiva kiñcitkaromīti yukto manyeta tattvavit |
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan || 8 ||

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi |
indriyāṇīndriyārtheṣu vartanta iti dhārayan || 9 ||

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapatramivāmbhasā || 10 ||

kāyena manasā buddhyā kevalairindriyairapi |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye || 11 ||

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate || 12 ||

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī |
navadvāre pure dehī naiva kurvanna kārayan || 13 ||

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvastu pravartate || 14 ||

nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ |
aṅñānenāvṛtaṃ ṅñānaṃ tena muhyanti jantavaḥ || 15 ||

ṅñānena tu tadaṅñānaṃ yeṣāṃ nāśitamātmanaḥ |
teṣāmādityavajṅñānaṃ prakāśayati tatparam || 16 ||

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ |
gacchantyapunarāvṛttiṃ ṅñānanirdhūtakalmaṣāḥ || 17 ||

vidyāvinayasampanne brāhmaṇe gavi hastini |
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || 18 ||

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ || 19 ||

na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam |
sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ || 20 ||

bāhyasparśeṣvasaktātmā vindatyātmani yatsukham |
sa brahmayogayuktātmā sukhamakṣayamaśnute || 21 ||

ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ || 22 ||

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ || 23 ||

yo‌உntaḥsukho‌உntarārāmastathāntarjyotireva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūto‌உdhigacchati || 24 ||

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ || 25 ||

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |
abhito brahmanirvāṇaṃ vartate viditātmanām || 26 ||

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ |
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau || 27 ||

yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ |
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ || 28 ||

bhoktāraṃ yaṅñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ ṅñātvā māṃ śāntimṛcchati || 29 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

karmasaṃnyāsayogo nāma pañcamo‌உdhyāyaḥ ||5 ||

Gita English

Srimad Bhagawad Gita Chapter 6

atha ṣaṣṭho‌உdhyāyaḥ |

śrībhagavānuvāca |
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ || 1 ||

yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava |
na hyasaṃnyastasaṅkalpo yogī bhavati kaścana || 2 ||

ārurukṣormuneryogaṃ karma kāraṇamucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate || 3 ||

yadā hi nendriyārtheṣu na karmasvanuṣajjate |
sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate || 4 ||

uddharedātmanātmānaṃ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ || 5 ||

bandhurātmātmanastasya yenātmaivātmanā jitaḥ |
anātmanastu śatrutve vartetātmaiva śatruvat || 6 ||

jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ || 7 ||

ṅñānaviṅñānatṛptātmā kūṭastho vijitendriyaḥ |
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ || 8 ||

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu |
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate || 9 ||

yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ |
ekākī yatacittātmā nirāśīraparigrahaḥ || 10 ||

śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ |
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram || 11 ||

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyāḥ |
upaviśyāsane yuñjyādyogamātmaviśuddhaye || 12 ||

samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ |
samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan || 13 ||

praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ |
manaḥ saṃyamya maccitto yukta āsīta matparaḥ || 14 ||

yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati || 15 ||

nātyaśnatastu yogo‌உsti na caikāntamanaśnataḥ |
na cātisvapnaśīlasya jāgrato naiva cārjuna || 16 ||

yuktāhāravihārasya yuktaceṣṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā || 17 ||

yadā viniyataṃ cittamātmanyevāvatiṣṭhate |
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā || 18 ||

yathā dīpo nivātastho neṅgate sopamā smṛtā |
yogino yatacittasya yuñjato yogamātmanaḥ || 19 ||

yatroparamate cittaṃ niruddhaṃ yogasevayā |
yatra caivātmanātmānaṃ paśyannātmani tuṣyati || 20 ||

sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam |
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ || 21 ||

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasminsthito na duḥkhena guruṇāpi vicālyate || 22 ||

taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃṅñitam |
sa niścayena yoktavyo yogo‌உnirviṇṇacetasā || 23 ||

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ |
manasaivendriyagrāmaṃ viniyamya samantataḥ || 24 ||

śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet || 25 ||

yato yato niścarati manaścañcalamasthiram |
tatastato niyamyaitadātmanyeva vaśaṃ nayet || 26 ||

praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam |
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam || 27 ||

yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ |
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute || 28 ||

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani |
īkṣate yogayuktātmā sarvatra samadarśanaḥ || 29 ||

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati || 30 ||

sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ |
sarvathā vartamāno‌உpi sa yogī mayi vartate || 31 ||

ātmaupamyena sarvatra samaṃ paśyati yo‌உrjuna |
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ || 32 ||

arjuna uvāca |
yo‌உyaṃ yogastvayā proktaḥ sāmyena madhusūdana |
etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām || 33 ||

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham |
tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram || 34 ||

śrībhagavānuvāca |
asaṃśayaṃ mahābāho mano durnigrahaṃ calam |
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate || 35 ||

asaṃyatātmanā yogo duṣprāpa iti me matiḥ |
vaśyātmanā tu yatatā śakyo‌உvāptumupāyataḥ || 36 ||

arjuna uvāca |
ayatiḥ śraddhayopeto yogāccalitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati || 37 ||

kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati |
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi || 38 ||

etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ |
tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate || 39 ||

śrībhagavānuvāca |
pārtha naiveha nāmutra vināśastasya vidyate |
na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati || 40 ||

prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ |
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo‌உbhijāyate || 41 ||

athavā yogināmeva kule bhavati dhīmatām |
etaddhi durlabhataraṃ loke janma yadīdṛśam || 42 ||

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam |
yatate ca tato bhūyaḥ saṃsiddhau kurunandana || 43 ||

pūrvābhyāsena tenaiva hriyate hyavaśo‌உpi saḥ |
jiṅñāsurapi yogasya śabdabrahmātivartate || 44 ||

prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ |
anekajanmasaṃsiddhastato yāti parāṃ gatim || 45 ||

tapasvibhyo‌உdhiko yogī ṅñānibhyo‌உpi mato‌உdhikaḥ |
karmibhyaścādhiko yogī tasmādyogī bhavārjuna || 46 ||

yogināmapi sarveṣāṃ madgatenāntarātmanā |
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ || 47 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

ātmasaṃyamayogo nāma ṣaṣṭho‌உdhyāyaḥ ||6 ||

Gita English

Srimad Bhagawad Gita Chapter 7

atha saptamo‌உdhyāyaḥ |

śrībhagavānuvāca |
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā ṅñāsyasi tacchṛṇu || 1 ||

ṅñānaṃ te‌உhaṃ saviṅñānamidaṃ vakṣyāmyaśeṣataḥ |
yajṅñātvā neha bhūyo‌உnyajṅñātavyamavaśiṣyate || 2 ||

manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye |
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ || 3 ||

bhūmirāpo‌உnalo vāyuḥ khaṃ mano buddhireva ca |
ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā || 4 ||

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || 5 ||

etadyonīni bhūtāni sarvāṇītyupadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā || 6 ||

mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya |
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva || 7 ||

raso‌உhamapsu kaunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || 8 ||

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau |
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu || 9 ||

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam |
buddhirbuddhimatāmasmi tejastejasvināmaham || 10 ||

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam |
dharmāviruddho bhūteṣu kāmo‌உsmi bharatarṣabha || 11 ||

ye caiva sāttvikā bhāvā rājasāstāmasāśca ye |
matta eveti tānviddhi na tvahaṃ teṣu te mayi || 12 ||

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat |
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam || 13 ||

daivī hyeṣā guṇamayī mama māyā duratyayā |
māmeva ye prapadyante māyāmetāṃ taranti te || 14 ||

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtaṅñānā āsuraṃ bhāvamāśritāḥ || 15 ||

caturvidhā bhajante māṃ janāḥ sukṛtino‌உrjuna |
ārto jiṅñāsurarthārthī ṅñānī ca bharatarṣabha || 16 ||

teṣāṃ ṅñānī nityayukta ekabhaktirviśiṣyate |
priyo hi ṅñānino‌உtyarthamahaṃ sa ca mama priyaḥ || 17 ||

udārāḥ sarva evaite ṅñānī tvātmaiva me matam |
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim || 18 ||

bahūnāṃ janmanāmante ṅñānavānmāṃ prapadyate |
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ || 19 ||

kāmaistaistairhṛtaṅñānāḥ prapadyante‌உnyadevatāḥ |
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā || 20 ||

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati |
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham || 21 ||

sa tayā śraddhayā yuktastasyārādhanamīhate |
labhate ca tataḥ kāmānmayaiva vihitānhi tān || 22 ||

antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām |
devāndevayajo yānti madbhaktā yānti māmapi || 23 ||

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ |
paraṃ bhāvamajānanto mamāvyayamanuttamam || 24 ||

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ |
mūḍho‌உyaṃ nābhijānāti loko māmajamavyayam || 25 ||

vedāhaṃ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana || 26 ||

icchādveṣasamutthena dvandvamohena bhārata |
sarvabhūtāni saṃmohaṃ sarge yānti parantapa || 27 ||

yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām |
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ || 28 ||

jarāmaraṇamokṣāya māmāśritya yatanti ye |
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam || 29 ||

sādhibhūtādhidaivaṃ māṃ sādhiyaṅñaṃ ca ye viduḥ |
prayāṇakāle‌உpi ca māṃ te viduryuktacetasaḥ || 30 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

ṅñānaviṅñānayogo nāma saptamo‌உdhyāyaḥ ||7 ||

Gita English

Srimad Bhagawad Gita Chapter 8

atha aṣṭamo‌உdhyāyaḥ |

arjuna uvāca |
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama |
adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate || 1 ||

adhiyaṅñaḥ kathaṃ ko‌உtra dehe‌உsminmadhusūdana |
prayāṇakāle ca kathaṃ ṅñeyo‌உsi niyatātmabhiḥ || 2 ||

śrībhagavānuvāca |
akṣaraṃ brahma paramaṃ svabhāvo‌உdhyātmamucyate |
bhūtabhāvodbhavakaro visargaḥ karmasaṃṅñitaḥ || 3 ||

adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam |
adhiyaṅño‌உhamevātra dehe dehabhṛtāṃ vara || 4 ||

antakāle ca māmeva smaranmuktvā kalevaram |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ || 5 ||

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ || 6 ||

tasmātsarveṣu kāleṣu māmanusmara yudhya ca |
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayam || 7 ||

abhyāsayogayuktena cetasā nānyagāminā |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan || 8 ||

kaviṃ purāṇamanuśāsitāramaṇoraṇīyaṃsamanusmaredyaḥ |
sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt || 9 ||

prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva |
bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam || 10 ||

yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ |
yadicchanto brahmacaryaṃ caranti tatte padaṃ saṅgraheṇa pravakṣye || 11 ||

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca |
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām || 12 ||

omityekākṣaraṃ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim || 13 ||

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ || 14 ||

māmupetya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ || 15 ||

ābrahmabhuvanāllokāḥ punarāvartino‌உrjuna |
māmupetya tu kaunteya punarjanma na vidyate || 16 ||

sahasrayugaparyantamaharyadbrahmaṇo viduḥ |
rātriṃ yugasahasrāntāṃ te‌உhorātravido janāḥ || 17 ||

avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame |
rātryāgame pralīyante tatraivāvyaktasaṃṅñake || 18 ||

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate |
rātryāgame‌உvaśaḥ pārtha prabhavatyaharāgame || 19 ||

parastasmāttu bhāvo‌உnyo‌உvyakto‌உvyaktātsanātanaḥ |
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati || 20 ||

avyakto‌உkṣara ityuktastamāhuḥ paramāṃ gatim |
yaṃ prāpya na nivartante taddhāma paramaṃ mama || 21 ||

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam || 22 ||

yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ |
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha || 23 ||

agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavido janāḥ || 24 ||

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam |
tatra cāndramasaṃ jyotiryogī prāpya nivartate || 25 ||

śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate |
ekayā yātyanāvṛttimanyayāvartate punaḥ || 26 ||

naite sṛtī pārtha jānanyogī muhyati kaścana |
tasmātsarveṣu kāleṣu yogayukto bhavārjuna || 27 ||

vedeṣu yaṅñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam |
atyeti tatsarvamidaṃ viditvāyogī paraṃ sthānamupaiti cādyam || 28 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

akṣarabrahmayogo nāmāṣṭamo‌உdhyāyaḥ ||8 ||

Gita English

Srimad Bhagawad Gita Chapter 9

atha navamo‌உdhyāyaḥ |

śrībhagavānuvāca |
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave |
ṅñānaṃ viṅñānasahitaṃ yajṅñātvā mokṣyase‌உśubhāt || 1 ||

rājavidyā rājaguhyaṃ pavitramidamuttamam |
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam || 2 ||

aśraddadhānāḥ puruṣā dharmasyāsya parantapa |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani || 3 ||

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā |
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ || 4 ||

na ca matsthāni bhūtāni paśya me yogamaiśvaram |
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ || 5 ||

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya || 6 ||

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām |
kalpakṣaye punastāni kalpādau visṛjāmyaham || 7 ||

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ |
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt || 8 ||

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya |
udāsīnavadāsīnamasaktaṃ teṣu karmasu || 9 ||

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram |
hetunānena kaunteya jagadviparivartate || 10 ||

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam |
paraṃ bhāvamajānanto mama bhūtamaheśvaram || 11 ||

moghāśā moghakarmāṇo moghaṅñānā vicetasaḥ |
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || 12 ||

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ |
bhajantyananyamanaso ṅñātvā bhūtādimavyayam || 13 ||

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ |
namasyantaśca māṃ bhaktyā nityayuktā upāsate || 14 ||

ṅñānayaṅñena cāpyanye yajanto māmupāsate |
ekatvena pṛthaktvena bahudhā viśvatomukham || 15 ||

ahaṃ kraturahaṃ yaṅñaḥ svadhāhamahamauṣadham |
mantro‌உhamahamevājyamahamagnirahaṃ hutam || 16 ||

pitāhamasya jagato mātā dhātā pitāmahaḥ |
vedyaṃ pavitramoṅkāra ṛksāma yajureva ca || 17 ||

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam || 18 ||

tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca |
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna || 19 ||

traividyā māṃ somapāḥ pūtapāpā yaṅñairiṣṭvā svargatiṃ prārthayante |
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān || 20 ||

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti |
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante || 21 ||

ananyāścintayanto māṃ ye janāḥ paryupāsate |
eṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham || 22||
ye‌உpyanyadevatā bhaktā yajante śraddhayānvitāḥ |
te‌உpi māmeva kaunteya yajantyavidhipūrvakam || 23 ||

ahaṃ hi sarvayaṅñānāṃ bhoktā ca prabhureva ca |
na tu māmabhijānanti tattvenātaścyavanti te || 24 ||

yānti devavratā devānpitūnyānti pitṛvratāḥ |
bhūtāni yānti bhūtejyā yānti madyājino‌உpi mām || 25 ||

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ || 26 ||

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat |
yattapasyasi kaunteya tatkuruṣva madarpaṇam || 27 ||

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ |
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi || 28 ||

samo‌உhaṃ sarvabhūteṣu na me dveṣyo‌உsti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham || 29 ||

api cetsudurācāro bhajate māmananyabhāk |
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ || 30 ||

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || 31 ||

māṃ hi pārtha vyapāśritya ye‌உpi syuḥ pāpayonayaḥ |
striyo vaiśyāstathā śūdrāste‌உpi yānti parāṃ gatim || 32 ||

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā |
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām || 33 ||

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ || 34 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

rājavidyārājaguhyayogo nāma navamo‌உdhyāyaḥ ||9 ||

Gita English

Srimad Bhagawad Gita Chapter 10

atha daśamo‌உdhyāyaḥ |

śrībhagavānuvāca |
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ |
yatte‌உhaṃ prīyamāṇāya vakṣyāmi hitakāmyayā || 1 ||

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ |
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ || 2 ||

yo māmajamanādiṃ ca vetti lokamaheśvaram |
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate || 3 ||

buddhirṅñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavo‌உbhāvo bhayaṃ cābhayameva ca || 4 ||

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo‌உyaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ || 5 ||

maharṣayaḥ sapta pūrve catvāro manavastathā |
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ || 6 ||

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ |
so‌உvikampena yogena yujyate nātra saṃśayaḥ || 7 ||

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ || 8 ||

maccittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca || 9 ||

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te || 10 ||

teṣāmevānukampārthamahamaṅñānajaṃ tamaḥ |
nāśayāmyātmabhāvastho ṅñānadīpena bhāsvatā || 11 ||

arjuna uvāca |
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum || 12 ||

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā |
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me || 13 ||

sarvametadṛtaṃ manye yanmāṃ vadasi keśava |
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ || 14 ||

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama |
bhūtabhāvana bhūteśa devadeva jagatpate || 15 ||

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi || 16 ||

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu cintyo‌உsi bhagavanmayā || 17 ||

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me‌உmṛtam || 18 ||

śrībhagavānuvāca |
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me || 19 ||

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ |
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca || 20 ||

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān |
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī || 21 ||

vedānāṃ sāmavedo‌உsmi devānāmasmi vāsavaḥ |
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā || 22 ||

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām |
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham || 23 ||

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ || 24 ||

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram |
yaṅñānāṃ japayaṅño‌உsmi sthāvarāṇāṃ himālayaḥ || 25 ||

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || 26 ||

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam |
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam || 27 ||

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk |
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ || 28 ||

anantaścāsmi nāgānāṃ varuṇo yādasāmaham |
pitūṇāmaryamā cāsmi yamaḥ saṃyamatāmaham || 29 ||

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham |
mṛgāṇāṃ ca mṛgendro‌உhaṃ vainateyaśca pakṣiṇām || 30 ||

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham |
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī || 31 ||

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham || 32 ||

akṣarāṇāmakāro‌உsmi dvandvaḥ sāmāsikasya ca |
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ || 33 ||

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām |
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā || 34 ||

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham |
māsānāṃ mārgaśīrṣo‌உhamṛtūnāṃ kusumākaraḥ || 35 ||

dyūtaṃ chalayatāmasmi tejastejasvināmaham |
jayo‌உsmi vyavasāyo‌உsmi sattvaṃ sattvavatāmaham || 36 ||

vṛṣṇīnāṃ vāsudevo‌உsmi pāṇḍavānāṃ dhanañjayaḥ |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ || 37 ||

daṇḍo damayatāmasmi nītirasmi jigīṣatām |
maunaṃ caivāsmi guhyānāṃ ṅñānaṃ ṅñānavatāmaham || 38 ||

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna |
na tadasti vinā yatsyānmayā bhūtaṃ carācaram || 39 ||

nānto‌உsti mama divyānāṃ vibhūtīnāṃ parantapa |
eṣa tūddeśataḥ prokto vibhūtervistaro mayā || 40 ||

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā |
tattadevāvagaccha tvaṃ mama tejoṃ‌உśasambhavam || 41 ||

athavā bahunaitena kiṃ ṅñātena tavārjuna |
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat || 42 ||

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

vibhūtiyogo nāma daśamo‌உdhyāyaḥ ||10 ||