English others

Shani Vajrapanjara Kavacham

nīlāmbaro nīlavapuḥ kirīṭī
gṛdhrasthitāstrakaro dhanuṣmān |
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mamasyādvaradaḥ praśāntaḥ ||

brahmā uvāca |

śṛṇudhvaṃ ṛṣayaḥ sarve śani pīḍāharaṃ mahat |
kavacaṃ śanirājasya saurairidamanuttamam ||

kavacaṃ devatāvāsaṃ vajra pañjara saṃṅgakam |
śanaiścara prītikaraṃ sarvasaubhāgyadāyakam ||

atha śrī śani vajra pañjara kavacam |

oṃ śrī śanaiścaraḥ pātu bhālaṃ me sūryanandanaḥ |
netre chāyātmajaḥ pātu pātu karṇau yamānujaḥ || 1 ||

nāsāṃ vaivasvataḥ pātu mukhaṃ me bhāskaraḥ sadā |
snigdhakaṇṭhaśca me kaṇṭhaṃ bhujau pātu mahābhujaḥ || 2 ||

skandhau pātu śaniścaiva karau pātu śubhapradaḥ |
vakṣaḥ pātu yamabhrātā kukṣiṃ pātvasitastathā || 3 ||

nābhiṃ grahapatiḥ pātu mandaḥ pātu kaṭiṃ tathā |
ūrū mamāntakaḥ pātu yamo jānuyugaṃ tathā || 4 ||

pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ |
aṅgopāṅgāni sarvāṇi rakṣen me sūryanandanaḥ || 5 ||

phalaśrutiḥ

ityetatkavacam divyaṃ paṭhetsūryasutasya yaḥ |
na tasya jāyate pīḍā prīto bhavati sūryajaḥ ||

vyayajanmadvitīyastho mṛtyusthānagatopivā |
kalatrastho gatovāpi suprītastu sadā śaniḥ ||

aṣṭamastho sūryasute vyaye janmadvitīyage |
kavacaṃ paṭhate nityaṃ na pīḍā jāyate kvacit ||

ityetatkavacaṃ divyaṃ saureryannirmitaṃ purā |
dvādaśāṣṭamajanmasthadoṣānnāśayate sadā |
janmalagnasthitān doṣān sarvānnāśayate prabhuḥ ||

iti śrī brahmāṇḍapurāṇe brahmanāradasaṃvāde śanivajrapañjara kavacaṃ sampūrṇam ||

English others

Totakaashtakam

Author: toṭakācārya

viditākhila śāstra sudhā jaladhe
mahitopaniṣat-kathitārtha nidhe |
hṛdaye kalaye vimalaṃ caraṇaṃ
bhava śaṅkara deśika me śaraṇam || 1 ||

karuṇā varuṇālaya pālaya māṃ
bhavasāgara duḥkha vidūna hṛdam |
racayākhila darśana tattvavidaṃ
bhava śaṅkara deśika me śaraṇam || 2 ||

bhavatā janatā suhitā bhavitā
nijabodha vicāraṇa cārumate |
kalayeśvara jīva viveka vidaṃ
bhava śaṅkara deśika me śaraṇam || 3 ||

bhava eva bhavāniti me nitarāṃ
samajāyata cetasi kautukitā |
mama vāraya moha mahājaladhiṃ
bhava śaṅkara deśika me śaraṇam || 4 ||

sukṛte‌உdhikṛte bahudhā bhavato
bhavitā samadarśana lālasatā |
ati dīnamimaṃ paripālaya māṃ
bhava śaṅkara deśika me śaraṇam || 5 ||

jagatīmavituṃ kalitākṛtayo
vicaranti mahāmāha sacchalataḥ |
ahimāṃśurivātra vibhāsi guro
bhava śaṅkara deśika me śaraṇam || 6 ||

gurupuṅgava puṅgavaketana te
samatāmayatāṃ na hi ko‌உpi sudhīḥ |
śaraṇāgata vatsala tattvanidhe
bhava śaṅkara deśika me śaraṇam || 7 ||

viditā na mayā viśadaika kalā
na ca kiñcana kāñcanamasti guro |
dṛtameva vidhehi kṛpāṃ sahajāṃ
bhava śaṅkara deśika me śaraṇam || 8 ||

English others

Sree Maha Ganesha Pancharatnam

Author: ādi śaṅkarācārya

mudā karātta modakaṃ sadā vimukti sādhakam |
kaḷādharāvataṃsakaṃ vilāsiloka rakṣakam |
anāyakaika nāyakaṃ vināśitebha daityakam |
natāśubhāśu nāśakaṃ namāmi taṃ vināyakam || 1 ||

natetarāti bhīkaraṃ navoditārka bhāsvaram |
namatsurāri nirjaraṃ natādhikāpadudḍharam |
sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaram |
maheśvaraṃ tamāśraye parātparaṃ nirantaram || 2 ||

samasta loka śaṅkaraṃ nirasta daitya kuñjaram |
daretarodaraṃ varaṃ varebha vaktramakṣaram |
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaram |
manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram || 3 ||

akiñcanārti mārjanaṃ cirantanokti bhājanam |
purāri pūrva nandanaṃ surāri garva carvaṇam |
prapañca nāśa bhīṣaṇaṃ dhanañjayādi bhūṣaṇam |
kapola dānavāraṇaṃ bhaje purāṇa vāraṇam || 4 ||

nitānta kānti danta kānti manta kānti kātmajam |
acintya rūpamanta hīna mantarāya kṛntanam |
hṛdantare nirantaraṃ vasantameva yoginām |
tamekadantameva taṃ vicintayāmi santatam || 5 ||

mahāgaṇeśa pañcaratnamādareṇa yo‌உnvaham |
prajalpati prabhātake hṛdi smaran gaṇeśvaram |
arogatāmadoṣatāṃ susāhitīṃ suputratām |
samāhitāyu raṣṭabhūti mabhyupaiti so‌உcirāt ||

English others

Gurvashtakam

Author: ādi śaṅkarācārya

śarīraṃ surūpaṃ tathā vā kalatraṃ, yaśaścāru citraṃ dhanaṃ meru tulyam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 1 ||

kalatraṃ dhanaṃ putra pautrādisarvaṃ, gṛho bāndhavāḥ sarvametaddhi jātam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 2 ||

ṣaḍaṅgādivedo mukhe śāstravidyā, kavitvādi gadyaṃ supadyaṃ karoti |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 3 ||

videśeṣu mānyaḥ svadeśeṣu dhanyaḥ, sadācāravṛtteṣu matto na cānyaḥ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 4 ||

kṣamāmaṇḍale bhūpabhūpalabṛbdaiḥ, sadā sevitaṃ yasya pādāravindam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 5 ||

yaśo me gataṃ dikṣu dānapratāpāt, jagadvastu sarvaṃ kare yatprasādāt |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 6 ||

na bhoge na yoge na vā vājirājau, na kantāmukhe naiva vitteṣu cittam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 7 ||

araṇye na vā svasya gehe na kārye, na dehe mano vartate me tvanardhye |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 8 ||

guroraṣṭakaṃ yaḥ paṭhetpurāyadehī, yatirbhūpatirbrahmacārī ca gehī |
lamedvācchitāthaṃ padaṃ brahmasaṃṅñaṃ, guroruktavākye mano yasya lagnam || 9 ||

English others

Guru Paduka Stotram

Author: ādi śaṅkarācārya

anantasaṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyām |
vairāgyasāmrājyadapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām || 1 ||

kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām |
dūrikṛtānamra vipattatibhyāṃ namo namaḥ śrīgurupādukābhyām || 2 ||

natā yayoḥ śrīpatitāṃ samīyuḥ kadācidapyāśu daridravaryāḥ |
mūkāśrca vācaspatitāṃ hi tābhyāṃ namo namaḥ śrīgurupādukābhyām || 3 ||

nālīkanīkāśa padāhṛtābhyāṃ nānāvimohādi nivārikābhyām |
namajjanābhīṣṭatatipradābhyāṃ namo namaḥ śrīgurupādukābhyām || 4 ||

nṛpāli maulivrajaratnakānti saridvirājat jhaṣakanyakābhyām |
nṛpatvadābhyāṃ natalokapaṅkate: namo namaḥ śrīgurupādukābhyām || 5 ||

pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khageśrvarābhyām |
jāḍyābdhi saṃśoṣaṇa vāḍavābhyāṃ namo namaḥ śrīgurupādukābhyām || 6 ||

śamādiṣaṭka pradavaibhavābhyāṃ samādhidāna vratadīkṣitābhyām |
ramādhavāndhristhirabhaktidābhyāṃ namo namaḥ śrīgurupādukābhyām || 7 ||

svārcāparāṇām akhileṣṭadābhyāṃ svāhāsahāyākṣadhurandharābhyām |
svāntācchabhāvapradapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām || 8 ||

kāmādisarpa vrajagāruḍābhyāṃ vivekavairāgya nidhipradābhyām |
bodhapradābhyāṃ dṛtamokṣadābhyāṃ namo namaḥ śrīgurupādukābhyām || 9 ||

English others

Hanuman Chalisa

Author: tulasī dās

dohā
śrī guru caraṇa saroja raja nijamana mukura sudhāri |
varaṇau raghuvara vimalayaśa jo dāyaka phalacāri ||
buddhihīna tanujānikai sumirau pavana kumāra |
bala buddhi vidyā dehu mohi harahu kaleśa vikār ||

dhyānam
goṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam |
rāmāyaṇa mahāmālā ratnaṃ vande anilātmajam ||
yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim |
bhāṣpavāri paripūrṇa locanaṃ mārutiṃ namata rākṣasāntakam ||

caupāī
jaya hanumāna ṅñāna guṇa sāgara |
jaya kapīśa tihu loka ujāgara || 1 ||

rāmadūta atulita baladhāmā |
añjani putra pavanasuta nāmā || 2 ||

mahāvīra vikrama bajaraṅgī |
kumati nivāra sumati ke saṅgī ||3 ||

kañcana varaṇa virāja suveśā |
kānana kuṇḍala kuñcita keśā || 4 ||

hāthavajra au dhvajā virājai |
kānthe mūñja janevū sājai || 5||

śaṅkara suvana kesarī nandana |
teja pratāpa mahājaga vandana || 6 ||

vidyāvāna guṇī ati cātura |
rāma kāja karive ko ātura || 7 ||

prabhu caritra sunive ko rasiyā |
rāmalakhana sītā mana basiyā || 8||

sūkṣma rūpadhari siyahi dikhāvā |
vikaṭa rūpadhari laṅka jarāvā || 9 ||

bhīma rūpadhari asura saṃhāre |
rāmacandra ke kāja saṃvāre || 10 ||

lāya sañjīvana lakhana jiyāye |
śrī raghuvīra haraṣi uralāye || 11 ||

raghupati kīnhī bahuta baḍāyī |
tuma mama priya bharatahi sama bhāyī || 12 ||

sahasa vadana tumharo yaśagāvai |
asa kahi śrīpati kaṇṭha lagāvai || 13 ||

sanakādika brahmādi munīśā |
nārada śārada sahita ahīśā || 14 ||

yama kubera digapāla jahāṃ te |
kavi kovida kahi sake kahāṃ te || 15 ||

tuma upakāra sugrīvahi kīnhā |
rāma milāya rājapada dīnhā || 16 ||

tumharo mantra vibhīṣaṇa mānā |
laṅkeśvara bhaye saba jaga jānā || 17 ||

yuga sahasra yojana para bhānū |
līlyo tāhi madhura phala jānū || 18 ||

prabhu mudrikā meli mukha māhī |
jaladhi lāṅghi gaye acaraja nāhī || 19 ||

durgama kāja jagata ke jete |
sugama anugraha tumhare tete || 20 ||

rāma duāre tuma rakhavāre |
hota na āṅñā binu paisāre || 21 ||

saba sukha lahai tumhārī śaraṇā |
tuma rakṣaka kāhū ko ḍara nā || 22 ||

āpana teja tumhāro āpai |
tīnoṃ loka hāṅka te kāmpai || 23 ||

bhūta piśāca nikaṭa nahi āvai |
mahavīra jaba nāma sunāvai || 24 ||

nāsai roga harai saba pīrā |
japata nirantara hanumata vīrā || 25 ||

saṅkaṭa seṃ hanumāna chuḍāvai |
mana krama vacana dhyāna jo lāvai || 26 ||

saba para rāma tapasvī rājā |
tinake kāja sakala tuma sājā || 27 ||

aura manoradha jo koyi lāvai |
tāsu amita jīvana phala pāvai || 28 ||

cāro yuga paritāpa tumhārā |
hai parasiddha jagata ujiyārā || 29 ||

sādhu santa ke tuma rakhavāre |
asura nikandana rāma dulāre || 30 ||

aṣṭhasiddhi nava nidhi ke dātā |
asa vara dīnha jānakī mātā || 31 ||

rāma rasāyana tumhāre pāsā |
sāda raho raghupati ke dāsā || 32 ||

tumhare bhajana rāmako pāvai |
janma janma ke dukha bisarāvai || 33 ||

anta kāla raghuvara purajāyī |
jahāṃ janma haribhakta kahāyī || 34 ||

aura devatā citta na dharayī |
hanumata seyi sarva sukha karayī || 35 ||

saṅkaṭa kaṭai miṭai saba pīrā |
jo sumirai hanumata bala vīrā || 36 ||

jai jai jai hanumāna gosāyī |
kṛpā karo gurudeva kī nāyī || 37 ||

jo śata vāra pāṭha kara koyī |
chūṭahi bandi mahā sukha hoyī || 38 ||

jo yaha paḍai hanumāna cālīsā |
hoya siddhi sākhī gaurīśā || 39 ||

tulasīdāsa sadā hari cerā |
kījai nātha hṛdaya maha ḍerā || 40 ||

dohā
pavana tanaya saṅkaṭa haraṇa – maṅgaḷa mūrati rūp |
rāma lakhana sītā sahita – hṛdaya basahu surabhūp ||
siyāvara rāmacandrakī jaya | pavanasuta hanumānakī jaya | bolo bhāyī saba santanakī jaya |

English others

Aditya Hrudayam

Author: agastya ṛśi

dhyānam
namassavitre jagadeka cakṣuse
jagatprasūti sthiti nāśahetave
trayīmayāya triguṇātma dhāriṇe
viriñci nārāyaṇa śaṅkarātmane

tato yuddha pariśrāntaṃ samare cintayā sthitam |
rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam || 1 ||

daivataiśca samāgamya draṣṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛṣiḥ || 2 ||

rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiṣyasi || 3 ||

āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam || 4 ||

sarvamaṅgaḷa māṅgaḷyaṃ sarva pāpa praṇāśanam |
cintāśoka praśamanam āyurvardhana muttamam || 5 ||

raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||

sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ |
eṣa devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||

eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||

pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ || 9 ||

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ || 10 ||

haridaśvaḥ sahasrārciḥ saptasapti-rmarīcimān |
timironmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍako‌உṃśumān || 11 ||

hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ |
agnigarbho‌உditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||

vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ |
ghanāvṛṣṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ || 13 ||

ātapī maṇḍalī mṛtyuḥ piṅgaḷaḥ sarvatāpanaḥ |
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ || 14 ||

nakṣatra graha tārāṇām adhipo viśvabhāvanaḥ |
tejasāmapi tejasvī dvādaśātman-namo‌உstu te || 15 ||

namaḥ pūrvāya giraye paścimāyādraye namaḥ |
jyotirgaṇānāṃ pataye dinādhipataye namaḥ || 16 ||

jayāya jayabhadrāya haryaśvāya namo namaḥ |
namo namaḥ sahasrāṃśo ādityāya namo namaḥ || 17 ||

nama ugrāya vīrāya sāraṅgāya namo namaḥ |
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ || 18 ||

brahmeśānācyuteśāya sūryāyāditya-varcase |
bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ || 19 ||

tamoghnāya himaghnāya śatrughnāyā mitātmane |
kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ || 20 ||

tapta cāmīkarābhāya vahnaye viśvakarmaṇe |
namastamo‌உbhi nighnāya rucaye lokasākṣiṇe || 21 ||

nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ |
pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ || 22 ||

eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ |
eṣa evāgnihotraṃ ca phalaṃ caivāgni hotriṇām || 23 ||

vedāśca kratavaścaiva kratūnāṃ phalameva ca |
yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ || 24 ||

phalaśrutiḥ

ena māpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca |
kīrtayan puruṣaḥ kaścin-nāvaśīdati rāghava || 25 ||

pūjayasvaina mekāgro devadevaṃ jagatpatim |
etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi || 26 ||

asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi |
evamuktvā tadāgastyo jagāma ca yathāgatam || 27 ||

etacchrutvā mahātejāḥ naṣṭaśoko‌உbhavat-tadā |
dhārayāmāsa suprīto rāghavaḥ prayatātmavān || 28 ||

ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29 ||

rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat |
sarvayatnena mahatā vadhe tasya dhṛto‌உbhavat || 30 ||

adha raviravadan-nirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ |
niśicarapati saṅkṣayaṃ viditvā suragaṇa madhyagato vacastvareti || 31 ||

ityārṣe śrīmadrāmāyaṇe vālmikīye ādikāvye yuddakāṇḍe pañcādhika śatatama sargaḥ ||