Sri Sri Chandi English

Devi Mahatmyam Devi Suktam

Author: ṛṣi mārkaṇḍeya

oṃ ahaṃ rudrebhirvasu’bhiścarāmyahamā”dityairuta viśvade”vaiḥ |
ahaṃ mitrāvaru’ṇobhā bi’bharmyahami”ndrāgnī ahamaśvinobhā ||1||

ahaṃ soma’māhanasa”ṃ bibharmyahaṃ tvaṣṭā”ramuta pūṣaṇaṃ bhagam” |
ahaṃ da’dhāmi dravi’ṇaṃ haviṣma’te suprāvye ye’ -3 yaja’mānāya sunvate ||2||

ahaṃ rāṣṭrī” saṅgama’nī vasū”nāṃ cikituṣī” prathamā yaṅñiyā”nām |
tāṃ mā” devā vya’dadhuḥ purutrā bhūri’sthātrāṃ bhū~ryā”veśayantī”m ||3||

mayā so anna’matti yo vipaśya’ti yaḥ prāṇi’ti ya ī”ṃ śṛṇotyuktam |
amantavomānta upa’kṣiyanti śrudhi śru’taṃ śraddhivaṃ te” vadāmi ||4||

ahameva svayamidaṃ vadā’mi juṣṭa”ṃ devebhi’ruta mānu’ṣebhiḥ |
yaṃ kāmaye taṃ ta’mugraṃ kṛ’ṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ su’medhām ||5||

ahaṃ rudrāya dhanurāta’nomi brahmadviṣe śara’ve hanta vā u’ |
ahaṃ janā”ya samada”ṃ kṛṇomyahaṃ dyāvā”pṛthivī āvi’veśa ||6||

ahaṃ su’ve pitara’masya mūrdhan mama yoni’rapsvantaḥ sa’mudre |
tato viti’ṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa’ spṛśāmi ||7||

ahameva vāta’ iva pravā”myā-rabha’māṇā bhuva’nāni viśvā” |
paro divāpara enā pṛ’thivyai-tāva’tī mahinā samba’bhūva ||8||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

|| iti ṛgvedoktaṃ devīsūktaṃ samāptam ||
||tat sat ||

Sri Sri Chandi English

Devi Mahatmyam Devi Kavacham

Author: ṛṣi mārkaṇḍeya

oṃ namaścaṇḍikāyai

nyāsaḥ
asya śrī caṇḍī kavacasya | brahmā ṛṣiḥ | anuṣṭup chandaḥ |
cāmuṇḍā devatā | aṅganyāsokta mātaro bījam | navāvaraṇo mantraśaktiḥ | digbandha devatāḥ tatvam | śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ||

oṃ namaścaṇḍikāyai

mārkaṇḍeya uvāca |
oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha || 1 ||

brahmovāca |
asti guhyatamaṃ vipra sarvabhūtopakārakam |
devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune || 2 ||

prathamaṃ śailaputrī ca dvitīyaṃ brahmacāriṇī |
tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam || 3 ||

pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca |
saptamaṃ kālarātrīti mahāgaurīti cāṣṭamam || 4 ||

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā || 5 ||

agninā dahyamānastu śatrumadhye gato raṇe |
viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ || 6 ||

na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe |
nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi || 7 ||

yaistu bhaktyā smṛtā nūnaṃ teṣāṃ vṛddhiḥ prajāyate |
ye tvāṃ smaranti deveśi rakṣase tānnasaṃśayaḥ || 8 ||

pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 ||

māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā |
lakṣmīḥ padmāsanā devī padmahastā haripriyā || 10 ||

śvetarūpadharā devī īśvarī vṛṣavāhanā |
brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā || 11 ||

ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ |
nānābharaṇāśobhāḍhyā nānāratnopaśobhitāḥ || 12 ||

dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ |
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham || 13 ||

kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca |
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam || 14 ||

daityānāṃ dehanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai || 15 ||

namaste‌உstu mahāraudre mahāghoraparākrame |
mahābale mahotsāhe mahābhayavināśini || 16 ||

trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini |
prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā || 17 ||

dakṣiṇe‌உvatu vārāhī nairṛtyāṃ khaḍgadhāriṇī |
pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī || 18 ||

udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī |
ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā || 19 ||

evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā |
jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ || 20 ||

ajitā vāmapārśve tu dakṣiṇe cāparājitā |
śikhāmudyotinī rakṣedumā mūrdhni vyavasthitā || 21 ||

mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī |
trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike || 22 ||

śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī |
kapolau kālikā rakṣetkarṇamūle tu śāṅkarī || 23 ||

nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā |
adhare cāmṛtakalā jihvāyāṃ ca sarasvatī || 24 ||

dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā |
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke || 25 ||

kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgaḷā |
grīvāyāṃ bhadrakāḷī ca pṛṣṭhavaṃśe dhanurdharī || 26 ||

nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī |
skandhayoḥ khaḍginī rakṣedbāhū me vajradhāriṇī || 27 ||

hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca |
nakhāñchūleśvarī rakṣetkukṣau rakṣetkuleśvarī || 28 ||

stanau rakṣenmahādevī manaḥśokavināśinī |
hṛdaye lalitā devī udare śūladhāriṇī || 29 ||

nābhau ca kāminī rakṣedguhyaṃ guhyeśvarī tathā |
pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī || 30 ||

kaṭyāṃ bhagavatī rakṣejjānunī vindhyavāsinī |
jaṅghe mahābalā rakṣetsarvakāmapradāyinī || 31 ||

gulphayornārasiṃhī ca pādapṛṣṭhe tu taijasī |
pādāṅgulīṣu śrī rakṣetpādādhastalavāsinī || 32 ||

nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī |
romakūpeṣu kauberī tvacaṃ vāgīśvarī tathā || 33 ||

raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī |
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī || 34 ||

padmāvatī padmakośe kaphe cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu || 35 ||

śukraṃ brahmāṇi! me rakṣecchāyāṃ chatreśvarī tathā |
ahaṅkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī || 36 ||

prāṇāpānau tathā vyānamudānaṃ ca samānakam |
vajrahastā ca me rakṣetprāṇaṃ kalyāṇaśobhanā || 37 ||

rase rūpe ca gandhe ca śabde sparśe ca yoginī |
sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā || 38 ||

āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī |
yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ ca cakriṇī || 39 ||

gotramindrāṇi! me rakṣetpaśūnme rakṣa caṇḍike |
putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī || 40 ||

panthānaṃ supathā rakṣenmārgaṃ kṣemakarī tathā |
rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā || 41 ||

rakṣāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacena tu |
tatsarvaṃ rakṣa me devi! jayantī pāpanāśinī || 42 ||

padamekaṃ na gacchettu yadīcchecchubhamātmanaḥ |
kavacenāvṛto nityaṃ yatra yatraiva gacchati || 43 ||

tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ |
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam || 44 ||

paramaiśvaryamatulaṃ prāpsyate bhūtale pumān |
nirbhayo jāyate martyaḥ saṅgrāmeṣvaparājitaḥ || 45 ||

trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān |
idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham || 46 ||

yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ |
daivīkalā bhavettasya trailokyeṣvaparājitaḥ | 47 ||

jīvedvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ |
naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ || 48 ||

sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale || 49 ||

bhūcarāḥ khecarāścaiva julajāścopadeśikāḥ |
sahajā kulajā mālā ḍākinī śākinī tathā || 50 ||

antarikṣacarā ghorā ḍākinyaśca mahābalāḥ |
grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ || 51 ||

brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ |
naśyanti darśanāttasya kavace hṛdi saṃsthite || 52 ||

mānonnatirbhavedrāṅñastejovṛddhikaraṃ param |
yaśasā vardhate so‌உpi kīrtimaṇḍitabhūtale || 53 ||

japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā |
yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam || 54 ||

tāvattiṣṭhati medinyāṃ santatiḥ putrapautrikī |
dehānte paramaṃ sthānaṃ yatsurairapi durlabham || 55 ||

prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ |
labhate paramaṃ rūpaṃ śivena saha modate || 56 ||

|| iti vārāhapurāṇe hariharabrahma viracitaṃ devyāḥ kavacaṃ sampūrṇam ||

Sri Sri Chandi English

Devi Mahatmyam Argalaa Stotram

Author: ṛṣi mārkaṇḍeya

asyaśrī argaḷā stotra mantrasya viṣṇuḥ ṛṣiḥ| anuṣṭupchandaḥ| śrī mahālakṣīrdevatā| mantroditā devyobījaṃ|
navārṇo mantra śaktiḥ| śrī saptaśatī mantrastatvaṃ śrī jagadandā prītyarthe saptaśatī paṭhāṃ gatvena jape viniyogaḥ||

dhyānaṃ
oṃ bandhūka kusumābhāsāṃ pañcamuṇḍādhivāsinīṃ|
sphuraccandrakalāratna mukuṭāṃ muṇḍamālinīṃ||
trinetrāṃ rakta vasanāṃ pīnonnata ghaṭastanīṃ|
pustakaṃ cākṣamālāṃ ca varaṃ cābhayakaṃ kramāt||
dadhatīṃ saṃsmarennityamuttarāmnāyamānitāṃ|

athavā
yā caṇḍī madhukaiṭabhādi daityadaḷanī yā māhiṣonmūlinī
yā dhūmrekṣana caṇḍamuṇḍamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadaḷanī yā siddhi dātrī parā
sā devī nava koṭi mūrti sahitā māṃ pātu viśveśvarī||

oṃ namaścaṇḍikāyai
mārkaṇḍeya uvāca

oṃ jayatvaṃ devi cāmuṇḍe jaya bhūtāpahāriṇi|
jaya sarva gate devi kāḷa rātri namo‌உstute ||1||

madhukaiṭhabhavidrāvi vidhātru varade namaḥ
oṃ jayantī maṅgaḷā kāḷī bhadrakāḷī kapālinī ||2||

durgā śivā kṣamā dhātrī svāhā svadhā namo‌உstute
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||3||

mahiṣāsura nirnāśi bhaktānāṃ sukhade namaḥ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||4||

dhūmranetra vadhe devi dharma kāmārtha dāyini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||5||

rakta bīja vadhe devi caṇḍa muṇḍa vināśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||6||

niśumbhaśumbha nirnāśi trailokya śubhade namaḥ
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||7||

vandi tāṅghriyuge devi sarvasaubhāgya dāyini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||8||

acintya rūpa carite sarva śatṛ vināśini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||9||

natebhyaḥ sarvadā bhaktyā cāparṇe duritāpahe|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||10||

stuvadbhyobhaktipūrvaṃ tvāṃ caṇḍike vyādhi nāśini
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||11||

caṇḍike satataṃ yuddhe jayantī pāpanāśini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||12||

dehi saubhāgyamārogyaṃ dehi devī paraṃ sukhaṃ|
rūpaṃ dhehi jayaṃ dehi yaśo dhehi dviṣo jahi ||13||

vidhehi devi kalyāṇaṃ vidhehi vipulāṃ śriyaṃ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||14||

vidhehi dviṣatāṃ nāśaṃ vidhehi balamuccakaiḥ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||15||

surāsuraśiro ratna nighṛṣṭacaraṇe‌உmbike|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||16||

vidhyāvantaṃ yaśasvantaṃ lakṣmīvantañca māṃ kuru|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||17||

devi pracaṇḍa dordaṇḍa daitya darpa niṣūdini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||18||

pracaṇḍa daityadarpaghne caṇḍike praṇatāyame|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||19||

caturbhuje caturvaktra saṃstute parameśvari|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||20||

kṛṣṇena saṃstute devi śaśvadbhaktyā sadāmbike|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||21||

himācalasutānāthasaṃstute parameśvari|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||22||

indrāṇī patisadbhāva pūjite parameśvari|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||23||

devi bhaktajanoddāma dattānandodaye‌உmbike|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||24||

bhāryāṃ manoramāṃ dehi manovṛttānusāriṇīṃ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||25||

tāriṇīṃ durga saṃsāra sāgara syācalodbave|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi ||26||

idaṃstotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ|
saptaśatīṃ samārādhya varamāpnoti durlabhaṃ ||27||

|| iti śrī argalā stotraṃ samāptam ||

Sri Sri Chandi English

Devi Mahatmyam Keelaka Stotram

Author: ṛṣi mārkaṇḍeya

asya śrī kīlaka stotra mahā mantrasya | śiva ṛṣiḥ | anuṣṭup chandaḥ | mahāsarasvatī devatā | mantrodita devyo bījam | navārṇo mantraśakti|śrī sapta śatī mantra statvaṃ srī jagadambā prītyarthe saptaśatī pāṭhāṅgatvaena jape viniyogaḥ |

oṃ namaścaṇḍikāyai
mārkaṇḍeya uvāca

oṃ viśuddha ṅñānadehāya trivedī divyacakṣuṣe |
śreyaḥ prāpti nimittāya namaḥ somārtha dhāriṇe ||1||

sarvameta dvijānīyānmantrāṇāpi kīlakam |
so‌உpi kṣemamavāpnoti satataṃ jāpya tatparaḥ ||2||

siddhyantuccāṭanādīni karmāṇi sakalānyapi |
etena stuvatāṃ devīṃ stotravṛndena bhaktitaḥ ||3||

na mantro nauṣadhaṃ tasya na kiñci dapi vidhyate |
vinā jāpyam na siddhyettu sarva muccāṭanādikam ||4||

samagrāṇyapi setsyanti lokaśaṅñkā mimāṃ haraḥ |
kṛtvā nimantrayāmāsa sarva meva midaṃ śubham ||5||

stotraṃvai caṇḍikāyāstu tacca guhyaṃ cakāra saḥ |
samāpnoti sapuṇyena tāṃ yathāvannimantraṇāṃ ||6||

sopi‌உkṣema mavāpnoti sarva meva na saṃśayaḥ |
kṛṣṇāyāṃ vā caturdaśyām aṣṭamyāṃ vā samāhitaḥ ||6||

dadāti pratigṛhṇāti nānya thaiṣā prasīdati |
itthaṃ rūpeṇa kīlena mahādevena kīlitam| ||8||

yo niṣkīlāṃ vidhāyaināṃ caṇḍīṃ japati nitya śaḥ |
sa siddhaḥ sa gaṇaḥ so‌உtha gandharvo jāyate dhruvam ||9||

na caivā pāṭavaṃ tasya bhayaṃ kvāpi na jāyate |
nāpa mṛtyu vaśaṃ yāti mṛteca mokṣamāpnuyāt ||10||

ṅñātvāprārabhya kurvīta hyakurvāṇo vinaśyati |
tato ṅñātvaiva sampūrnam idaṃ prārabhyate budhaiḥ ||11||

saubhāgyādica yatkiñcid dṛśyate lalanājane |
tatsarvaṃ tatprasādena tena japyamidaṃ śubhaṃ ||12||

śanaistu japyamāne‌உsmin stotre sampattiruccakaiḥ|
bhavatyeva samagrāpi tataḥ prārabhyamevatat ||13||

aiśvaryaṃ tatprasādena saubhāgyārogyamevacaḥ |
śatruhāniḥ paro mokṣaḥ stūyate sāna kiṃ janai ||14||

caṇdikāṃ hṛdayenāpi yaḥ smaret satataṃ naraḥ |
hṛdyaṃ kāmamavāpnoti hṛdi devī sadā vaset ||15||

agrato‌உmuṃ mahādeva kṛtaṃ kīlakavāraṇam |
niṣkīlañca tathā kṛtvā paṭhitavyaṃ samāhitaiḥ ||16||

|| iti śrī bhagavatī kīlaka stotraṃ samāptam ||

Sri Sri Chandi English

Devi Mahatmyam Durga Saptasati Chapter 1

Author: ṛṣi mārkaṇḍeya

|| devī māhātmyam ||
|| śrīdurgāyai namaḥ ||
|| atha śrīdurgāsaptaśatī ||
|| madhukaiṭabhavadho nāma prathamo‌உdhyāyaḥ ||

asya śrī pradhama caritrasya brahmā ṛṣiḥ | mahākāḷī devatā | gāyatrī chandaḥ | nandā śaktiḥ | rakta dantikā bījam | agnistatvam | ṛgvedaḥ svarūpam | śrī mahākāḷī prītyardhe pradhama caritra jape viniyogaḥ |

dhyānaṃ
khaḍgaṃ cakra gadeṣucāpa parighā śūlaṃ bhuśuṇḍīṃ śiraḥ
śaṃṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṃṅgabhūṣāvṛtām |
yāṃ hantuṃ madhukaibhau jalajabhūstuṣṭāva supte harau
nīlāśmadyuti māsyapādadaśakāṃ seve mahākāḷikāṃ||

oṃ namaścaṇḍikāyai
oṃ aiṃ mārkaṇḍeya uvāca ||1||

sāvarṇiḥ sūryatanayo yomanuḥ kathyate‌உṣṭamaḥ|
niśāmaya tadutpattiṃ vistarādgadato mama ||2||

mahāmāyānubhāvena yathā manvantarādhipaḥ
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ ||3||

svārociṣe‌உntare pūrvaṃ caitravaṃśasamudbhavaḥ|
suratho nāma rājā‌உbhūt samaste kṣitimaṇḍale ||4||

tasya pālayataḥ samyak prajāḥ putrānivaurasān|
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā ||5||

tasya tairabhavadyuddham atiprabaladaṇḍinaḥ|
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ ||6||

tataḥ svapuramāyāto nijadeśādhipo‌உbhavat|
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ||7||

amātyairbalibhirduṣṭai rdurbalasya durātmabhiḥ|
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ||8||

tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ|
ekākī hayamāruhya jagāma gahanaṃ vanam ||9||

satatrāśramamadrākṣī ddvijavaryasya medhasaḥ|
praśāntaśvāpadākīrṇa muniśiṣyopaśobhitam ||10||

tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ|
itaścetaśca vicaraṃstasmin munivarāśrame ||11||

so‌உcintayattadā tatra mamatvākṛṣṭacetanaḥ| ||12||

matpūrvaiḥ pālitaṃ pūrvaṃ mayāhīnaṃ puraṃ hi tat
madbhṛtyaistairasadvṛttaiḥ rdharmataḥ pālyate na vā ||13||

na jāne sa pradhāno me śūra hastīsadāmadaḥ
mama vairivaśaṃ yātaḥ kānbhogānupalapsyate ||14||

ye mamānugatā nityaṃ prasādadhanabhojanaiḥ
anuvṛttiṃ dhruvaṃ te‌உdya kurvantyanyamahībhṛtāṃ ||15||

asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayaṃ
sañcitaḥ so‌உtiduḥkhena kṣayaṃ kośo gamiṣyati ||16||

etaccānyacca satataṃ cintayāmāsa pārthivaḥ
tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ ||17||

sa pṛṣṭastena kastvaṃ bho hetuśca āgamane‌உtra kaḥ
saśoka iva kasmātvaṃ durmanā iva lakṣyase| ||18||

ityākarṇya vacastasya bhūpateḥ praṇāyoditam
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam ||19||

vaiśya uvāca ||20||

samādhirnāma vaiśyo‌உhamutpanno dhanināṃ kule
putradārairnirastaśca dhanalobhād asādhubhiḥ ||21||

vihīnaśca dhanaidāraiḥ putrairādāya me dhanam|
vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ ||22||

so‌உhaṃ na vedmi putrāṇāṃ kuśalākuśalātmikām|
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ ||23||

kiṃ nu teṣāṃ gṛhe kṣemam akṣemaṃ kiṃnu sāmprataṃ
kathaṃ tekiṃnusadvṛttā durvṛttā kiṃnumesutāḥ ||24||

rājovāca ||25||

yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ ||26||

teṣu kiṃ bhavataḥ sneha manubadhnāti mānasam ||27||

vaiśya uvāca ||28||

evametadyathā prāha bhavānasmadgataṃ vacaḥ
kiṃ karomi na badhnāti mama niṣṭuratāṃ manaḥ ||29||

aiḥ santyajya pitṛsnehaṃ dhana lubdhairnirākṛtaḥ
patiḥsvajanahārdaṃ ca hārditeṣveva me manaḥ| ||30||

kimetannābhijānāmi jānannapi mahāmate
yatprema pravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu ||31||

teṣāṃ kṛte me niḥśvāso daurmanasyaṃ cajāyate ||32||

aromi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram ||33||

mākaṇḍeya uvāca ||34||

tatastau sahitau vipra taṃmuniṃ samupasthitau ||35||

samādhirnāma vaiśyo‌உsau sa ca pārdhiva sattamaḥ ||36||

kṛtvā tu tau yathānyāyyaṃ yathārhaṃ tena saṃvidam|
upaviṣṭau kathāḥ kāścit–ccakraturvaiśyapārdhivau ||37||

rājo–uvāca ||38||

bhagavṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasvatat ||39||

duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā ||40||

maānato‌உpi yathāṅñasya kimetanmunisattamaḥ ||41||

ayaṃ ca ikṛtaḥ putraiḥ dārairbhṛtyaistathojghitaḥ
svajanena ca santyaktaḥ steṣu hārdī tathāpyati ||42||

eva meṣa tathāhaṃ ca dvāvaptyantaduḥkhitau|
dṛṣṭadoṣe‌உpi viṣaye mamatvākṛṣṭamānasau ||43||

tatkenaitanmahābhāga yanmoho ṅñāninorapi
mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā ||44||

ṛṣiruvāca ||45||

ṅñāna masti samastasya jantorvṣaya gocare|
viṣayaśca mahābhāga yānti caivaṃ pṛthakpṛthak ||46||

keciddivā tathā rātrau prāṇinaḥ stulyadṛṣṭayaḥ ||47||

ṅñānino manujāḥ satyaṃ kiṃ tu te na hi kevalam|
yato hi ṅñāninaḥ sarve paśupakṣimṛgādayaḥ ||48||

ṅñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇāṃ
manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ ||49||

ṅñāne‌உpi sati paśyaitān patagāñchābacañcuṣu|
kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā ||50||

mānuṣā manujavyāghra sābhilāṣāḥ sutān prati
lobhāt pratyupakārāya nanvetān kiṃ na paśyasi ||51||

tathāpi mamatāvarte mohagarte nipātitāḥ
mahāmāyā prabhāveṇa saṃsārasthitikāriṇā ||52||

tannātra vismayaḥ kāryo yoganidrā jagatpateḥ|
mahāmāyā hareścaiṣā tayā sammohyate jagat ||53||

jṅānināmapi cetāṃsi devī bhagavatī hi sā
balādākṣyamohāya mahāmāyā prayacchati ||54||

tayā visṛjyate viśvaṃ jagadetaccarācaram |
saiṣā prasannā varadā nṛṇāṃ bhavati muktaye ||55||

sā vidyā paramā mukterhetubhūtā sanātanī
saṃsārabandhahetuśca saiva sarveśvareśvarī ||56||

rājovāca ||57||

bhagavan kāhi sā devī māmāyeti yāṃ bhavān |
bravīti kthamutpannā sā karmāsyāśca kiṃ dvija ||58||

yatprabhāvā ca sā devī yatsvarūpā yadudbhavā|
tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara ||59||

ṛṣiruvāca ||60||

nityaiva sā jaganmūrtistayā sarvamidaṃ tatam ||61||

tathāpi tatsamutpattirbahudhā śrūyatāṃ mamaḥ ||62||

devānāṃ kāryasiddhyartham āvirbhavati sā yadā|
utpanneti tadā loke sā nityāpyabhidhīyate ||63||

yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte|
āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ ||64||

tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau|
viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau ||65||

sa nābhi kamale viṣṇoḥ sthito brahmā prajāpatiḥ
dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam ||66||

tuṣṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ
vibodhanārdhāya harerharinetrakṛtālayām ||67||

viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm|
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ ||68||

brahmovāca ||69||

tvaṃ svāhā tvaṃ svadhā tvaṃhi vaṣaṭkāraḥ svarātmikā|
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā ||70||

ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ
tvameva sā tvaṃ sāvitrī tvaṃ deva jananī parā ||71||

tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat|
tvayaitat pālyate devi tvamatsyante ca sarvadā ||72||

visṛṣṭau sṛṣṭirūpātvaṃ sthiti rūpā ca pālane|
tathā saṃhṛtirūpānte jagato‌உsya jaganmaye ||73||

mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ|
mahāmohā ca bhavatī mahādevī mahāsurī ||74||

prakṛtistvaṃ ca sarvasya guṇatraya vibhāvinī|
kāḷarātrirmahārātrirmoharātriśca dāruṇā ||75||

tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbhodhalakṣaṇā|
lajjāpuṣṭistathā tuṣṭistvaṃ śāntiḥ kṣānti reva ca ||76||

khaḍginī śūlinī ghorā gadinī cakriṇī tathā|
śaṅkhiṇī cāpinī bāṇābhuśuṇḍīparighāyudhā ||77||

saumyā saumyatarāśeṣasaumyebhyastvatisundarī
parāparāṇāṃ paramā tvameva parameśvarī ||78||

yacca kiñcitkvacidvastu sadasadvākhilātmike|
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyasemayā ||79||

yayā tvayā jagat sraṣṭā jagatpātātti yo jagat|
so‌உpi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ ||80||

viṣṇuḥ śarīragrahaṇam ahamīśāna eva ca
kāritāste yato‌உtastvāṃ kaḥ stotuṃ śaktimān bhavet ||81||

sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā|
mohayaitau durādharṣāvasurau madhukaiṭabhau ||82||

prabodhaṃ ca jagatsvāmī nīyatāmacyutā laghu ||83||
bodhaśca kriyatāmasya hantumetau mahāsurau ||83||

ṛṣiruvāca ||84||

evaṃ stutā tadā devī tāmasī tatra vedhasā
viṣṇoḥ prabhodhanārdhāya nihantuṃ madhukaiṭabhau ||85||

netrāsyanāsikābāhuhṛdayebhyastathorasaḥ|
nirgamya darśane tasthau brahmaṇo avyaktajanmanaḥ ||86||

uttasthau ca jagannāthaḥ stayā mukto janārdanaḥ|
ekārṇave ahiśayanāttataḥ sa dadṛśe ca tau ||87||

madhukaiṭabhau durātmānā vativīryaparākramau
krodharaktekṣaṇāvattuṃ brahmaṇāṃ janitodyamau ||88||

samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ
pañcavarṣasahastrāṇi bāhupraharaṇo vibhuḥ ||89||

tāvapyatibalonmattau mahāmāyāvimohitau ||90||

uktavantau varo‌உsmatto vriyatāmiti keśavam ||91||

śrī bhagavānuvāca ||92||

bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi ||93||

kimanyena vareṇātra etāvṛddi vṛtaṃ mama ||94||

ṛṣiruvāca ||95||

vañcitābhyāmiti tadā sarvamāpomayaṃ jagat|
vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ ||96||

āvāṃ jahi na yatrorvī salilena pariplutā| ||97||

ṛṣiruvāca ||98||

tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā|
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ ||99||

evameṣā samutpannā brahmaṇā saṃstutā svayam|
prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te ||100||

|| jaya jaya śrī svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye madhukaiṭabhavadho nāma pradhamo‌உdhyāyaḥ ||

āhuti

oṃ eṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai eṃ bījādhiṣṭāyai mahā kāḷikāyai mahā ahutiṃ samarpayāmi namaḥ svāhā ||

Sri Sri Chandi English

Devi Mahatmyam Durga Saptasati Chapter 2

Author: ṛṣi mārkaṇḍeya

mahiṣāsura sainyavadho nāma dvitīyo‌உdhyāyaḥ ||

asya sapta satīmadhyama caritrasya viṣṇur ṛṣiḥ | uṣṇik chandaḥ | śrīmahālakṣmīdevatā| śākambharī śaktiḥ | durgā bījam | vāyustattvam | yajurvedaḥ svarūpam | śrī mahālakṣmīprītyarthe madhyama caritra jape viniyogaḥ ||

dhyānaṃ
oṃ akṣasrakparaśuṃ gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravāḷa prabhāṃ
seve sairibhamardinīmiha mahalakṣmīṃ sarojasthitām ||

ṛṣiruvāca ||1||

devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā|
mahiṣe‌உsurāṇām adhipe devānāñca purandare

tatrāsurairmahāvīryirdevasainyaṃ parājitaṃ|
jitvā ca sakalān devān indro‌உbhūnmahiṣāsuraḥ ||3||

tataḥ parājitā devāḥ padmayoniṃ prajāpatim|
puraskṛtyagatāstatra yatreśa garuḍadhvajau ||4||

yathāvṛttaṃ tayostadvan mahiṣāsuraceṣṭitam|
tridaśāḥ kathayāmāsurdevābhibhavavistaram ||5||

sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca
anyeṣāṃ cādhikārānsa svayamevādhitiṣṭati ||6||

svargānnirākṛtāḥ sarve tena deva gaṇā bhuviḥ|
vicaranti yathā martyā mahiṣeṇa durātmanā ||6||

etadvaḥ kathitaṃ sarvam amarāriviceṣṭitam|
śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām ||8||

itthaṃ niśamya devānāṃ vacāṃsi madhusūdhanaḥ
cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau ||9||

tato‌உtikopapūrṇasya cakriṇo vadanāttataḥ|
niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca ||10||

anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ|
nirgataṃ sumahattejaḥ staccaikyaṃ samagacchata ||11||

atīva tejasaḥ kūṭaṃ jvalantamiva parvatam|
dadṛśuste surāstatra jvālāvyāptadigantaram ||12||

atulaṃ tatra tattejaḥ sarvadeva śarīrajam|
ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā ||13||

yadabhūcchāmbhavaṃ tejaḥ stenājāyata tanmukham|
yāmyena cābhavan keśā bāhavo viṣṇutejasā ||14||

saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat|
vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ ||15||

brahmaṇastejasā pādau tadaṅguḷyo‌உrka tejasā|
vasūnāṃ ca karāṅguḷyaḥ kaubereṇa ca nāsikā ||16||

tasyāstu dantāḥ sambhūtā prājāpatyena tejasā
nayanatritayaṃ jaṅñe tathā pāvakatejasā ||17||

bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca
anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śiva ||18||

tataḥ samasta devānāṃ tejorāśisamudbhavām|
tāṃ vilokya mudaṃ prāpuḥ amarā mahiṣārditāḥ ||19||

śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk|
cakraṃ ca dattavān kṛṣṇaḥ samutpāṭya svacakrataḥ ||20||

śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ
māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī ||21||

vajramindraḥ samutpāṭya kuliśādamarādhipaḥ|
dadau tasyai sahasrākṣo ghaṇṭāmairāvatādgajāt ||22||

kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau|
prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalaṃ ||23||

samastaromakūpeṣu nija raśmīn divākaraḥ
kālaśca dattavān khaḍgaṃ tasyāḥ ścarma ca nirmalam ||24||

kṣīrodaścāmalaṃ hāram ajare ca tathāmbare
cūḍāmaṇiṃ tathādivyaṃ kuṇḍale kaṭakānica ||25||

ardhacandraṃ tadhā śubhraṃ keyūrān sarva bāhuṣu
nūpurau vimalau tadva dgraiveyakamanuttamam ||26||

aṅguḷīyakaratnāni samastāsvaṅguḷīṣu ca
viśva karmā dadau tasyai paraśuṃ cāti nirmalaṃ ||27||

astrāṇyanekarūpāṇi tathā‌உbhedyaṃ ca daṃśanam|
amlāna paṅkajāṃ mālāṃ śirasyu rasi cāparām||28||

adadajjaladhistasyai paṅkajaṃ cātiśobhanam|
himavān vāhanaṃ siṃhaṃ ratnāni vividhānica ||29||

dadāvaśūnyaṃ surayā pānapātraṃ danādhipaḥ|
śeṣaśca sarva nāgeśo mahāmaṇi vibhūṣitam ||30||

nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām|
anyairapi surairdevī bhūṣaṇaiḥ āyudhaistathāḥ ||31||

sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhu|
tasyānādena ghoreṇa kṛtsna māpūritaṃ nabhaḥ ||32||

amāyatātimahatā pratiśabdo mahānabhūt|
cukṣubhuḥ sakalālokāḥ samudrāśca cakampire ||33||

cacāla vasudhā celuḥ sakalāśca mahīdharāḥ|
jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm ||34||

tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ|
dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailokyam amarārayaḥ ||35||

sannaddhākhilasainyāste samuttasthurudāyudāḥ|
āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ ||36||

abhyadhāvata taṃ śabdam aśeṣairasurairvṛtaḥ|
sa dadarṣa tato devīṃ vyāptalokatrayāṃ tviṣā ||37||

pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām|
kṣobhitāśeṣapātāḷāṃ dhanurjyāniḥsvanena tām ||38||

diśo bhujasahasreṇa samantādvyāpya saṃsthitām|
tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣāṃ ||39||

śastrāstrairbhahudhā muktairādīpitadigantaram|
mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ ||40||

yuyudhe camaraścānyaiścaturaṅgabalānvitaḥ|
rathānāmayutaiḥ ṣaḍbhiḥ rudagrākhyo mahāsuraḥ ||41||

ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ|
pañcāśadbhiśca niyutairasilomā mahāsuraḥ ||42||

ayutānāṃ śataiḥ ṣaḍbhiḥrbhāṣkalo yuyudhe raṇe|
gajavāji sahasraughai ranekaiḥ parivāritaḥ ||43||

vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata|
biḍālākhyo‌உyutānāṃ ca pañcāśadbhirathāyutaiḥ ||44||

yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ|
anye ca tatrāyutaśo rathanāgahayairvṛtāḥ ||45||

yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ|
koṭikoṭisahastraistu rathānāṃ dantināṃ tathā ||46||

hayānāṃ ca vṛto yuddhe tatrābhūnmahiṣāsuraḥ|
tomarairbhindhipālaiśca śaktibhirmusalaistathā ||47||

yuyudhuḥ saṃyuge devyā khaḍgaiḥ parasupaṭṭisaiḥ|
keciccha cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare ||48||

devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ|
sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā ||49||

līla yaiva praciccheda nijaśastrāstravarṣiṇī|
anāyastānanā devī stūyamānā surarṣibhiḥ ||50||

mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī|
so‌உpi kruddho dhutasaṭo devyā vāhanakesarī ||51||

cacārāsura sainyeṣu vaneṣviva hutāśanaḥ|
niḥśvāsān mumuceyāṃśca yudhyamānāraṇe‌உmbikā||52||

ta eva sadhyasambhūtā gaṇāḥ śatasahasraśaḥ|
yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ ||53||

nāśayanto‌உasuragaṇān devīśaktyupabṛṃhitāḥ|
avādayantā paṭahān gaṇāḥ śaṅāṃ stathāpare ||54||

mṛdaṅgāṃśca tathaivānye tasminyuddha mahotsave|
tatodevī triśūlena gadayā śaktivṛṣṭibhiḥ||55||

khaḍgādibhiśca śataśo nijaghāna mahāsurān|
pātayāmāsa caivānyān ghaṇṭāsvanavimohitān ||56||

asurān bhuvipāśena badhvācānyānakarṣayat|
kecid dvidhākṛtā stīkṣṇaiḥ khaḍgapātaistathāpare ||57||

vipothitā nipātena gadayā bhuvi śerate|
vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ ||58||

kecinnipatitā bhūmau bhinnāḥ śūlena vakṣasi|
nirantarāḥ śaraughena kṛtāḥ kecidraṇājire ||59||

śalyānukāriṇaḥ prāṇān mamucustridaśārdanāḥ|
keṣāñcidbāhavaścinnāścinnagrīvāstathāpare ||60||

śirāṃsi peturanyeṣām anye madhye vidāritāḥ|
vicchinnajajghāsvapare petururvyāṃ mahāsurāḥ ||61||

ekabāhvakṣicaraṇāḥ keciddevyā dvidhākṛtāḥ|
chinnepi cānye śirasi patitāḥ punarutthitāḥ ||62||

kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ|
nanṛtuścāpare tatra yudde tūryalayāśritāḥ ||63||

kabandhāścinnaśirasaḥ khaḍgaśakytṛṣṭipāṇayaḥ|
tiṣṭha tiṣṭheti bhāṣanto devī manye mahāsurāḥ ||64||

pātitai rathanāgāśvaiḥ āsuraiśca vasundharā|
agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ ||65||

śoṇitaughā mahānadyassadyastatra visusruvuḥ|
madhye cāsurasainyasya vāraṇāsuravājinām ||66||

kṣaṇena tanmahāsainyamasurāṇāṃ tathā‌உmbikā|
ninye kṣayaṃ yathā vahnistṛṇadāru mahācayam ||67||

saca siṃho mahānādamutsṛjan dhutakesaraḥ|
śarīrebhyo‌உmarārīṇāmasūniva vicinvati ||68||

devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ|
yathaiṣāṃ tuṣṭuvurdevāḥ puṣpavṛṣṭimuco divi ||69||

jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiṣāsurasainyavadho nāma dvitīyo‌உdhyāyaḥ||

āhuti
oṃ hrīṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai aṣṭāviṃśati varṇātmikāyai lakśmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā |

Sri Sri Chandi English

Devi Mahatmyam Durga Saptasati Chapter 3

Author: ṛṣi mārkaṇḍeya

mahiṣāsuravadho nāma tṛtīyo‌உdhyāyaḥ ||

dhyānaṃ
oṃ udyadbhānusahasrakāntim aruṇakṣaumāṃ śiromālikāṃ
raktālipta payodharāṃ japavaṭīṃ vidyāmabhītiṃ varam |
hastābjairdhadhatīṃ trinetravaktrāravindaśriyaṃ
devīṃ baddhahimāṃśuratnamakuṭāṃ vande‌உravindasthitām ||

ṛṣiruvāca ||1||

nihanyamānaṃ tatsainyam avalokya mahāsuraḥ|
senānīścikṣuraḥ kopād dhyayau yoddhumathāmbikām ||2||

sa devīṃ śaravarṣeṇa vavarṣa samare‌உsuraḥ|
yathā merugireḥśṛṅgaṃ toyavarṣeṇa toyadaḥ ||3||

tasya chitvā tato devī līlayaiva śarotkarān|
jaghāna turagānbāṇairyantāraṃ caiva vājinām ||4||

ciccheda ca dhanuḥsadhyo dhvajaṃ cātisamucchṛtam|
vivyādha caiva gātreṣu cinnadhanvānamāśugaiḥ ||5||

sacchinnadhanvā viratho hatāśvo hatasārathiḥ|
abhyadhāvata tāṃ devīṃ khaḍgacarmadharo‌உsuraḥ ||6||

siṃhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani|
ājaghāna bhuje savye devīm avyativegavān ||6||

tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana|
tato jagrāha śūlaṃ sa kopād aruṇalocanaḥ ||8||

cikṣepa ca tatastattu bhadrakāḷyāṃ mahāsuraḥ|
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt ||9||

dṛṣṭvā tadāpatacchūlaṃ devī śūlamamuñcata|
tacchūlaṃśatadhā tena nītaṃ śūlaṃ sa ca mahāsuraḥ ||10||

hate tasminmahāvīrye mahiṣasya camūpatau|
ājagāma gajārūḍaḥ ścāmarastridaśārdanaḥ ||11||

so‌உpi śaktiṃmumocātha devyāstām ambikā drutam|
huṅkārābhihatāṃ bhūmau pātayāmāsaniṣprabhām ||12||

bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krodhasamanvitaḥ
cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat ||13||

tataḥ siṃhaḥsamutpatya gajakuntare mbhāntaresthitaḥ|
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā ||14||

yudhyamānau tatastau tu tasmānnāgānmahīṃ gatau
yuyudhāte‌உtisaṃrabdhau prahārai atidāruṇaiḥ ||15||

tato vegāt khamutpatya nipatya ca mṛgāriṇā|
karaprahāreṇa śiraścāmarasya pṛthak kṛtam ||16||

udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ|
danta muṣṭitalaiścaiva karāḷaśca nipātitaḥ ||17||

devī kṛddhā gadāpātaiḥ ścūrṇayāmāsa coddhatam|
bhāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam ||18||

ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum
trinetrā ca triśūlena jaghāna parameśvarī ||19||

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ|
durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam ||20||

evaṃ saṅkṣīyamāṇe tu svasainye mahiṣāsuraḥ|
māhiṣeṇa svarūpeṇa trāsayāmāsatān gaṇān ||21||

kāṃścittuṇḍaprahāreṇa khurakṣepaistathāparān|
lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritā ||22||

vegena kāṃścidaparānnādena bhramaṇena ca|
niḥ śvāsapavanenānyān pātayāmāsa bhūtale||23||

nipātya pramathānīkamabhyadhāvata so‌உsuraḥ
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato‌உmbhikā ||24||

so‌உpi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ|
śṛṅgābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca ||25||

vega bhramaṇa vikṣuṇṇā mahī tasya vyaśīryata|
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ ||26||

dhutaśṛṅgvibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ|
śvāsānilāstāḥ śataśo nipeturnabhaso‌உcalāḥ ||27||

itikrodhasamādhmātamāpatantaṃ mahāsuram|
dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadā‌உkarot ||28||

sā kṣitpvā tasya vaipāśaṃ taṃ babandha mahāsuram|
tatyājamāhiṣaṃ rūpaṃ so‌உpi baddho mahāmṛdhe ||29||

tataḥ siṃho‌உbhavatsadhyo yāvattasyāmbikā śiraḥ|
chinatti tāvat puruṣaḥ khaḍgapāṇi radṛśyata ||30||

tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ|
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ so‌உ bhūnmahā gajaḥ ||31||

kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarjaca |
karṣatastu karaṃ devī khaḍgena nirakṛntata ||32||

tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ|
tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram ||33||

tataḥ kruddhā jaganmātā caṇḍikā pāna muttamam|
papau punaḥ punaścaiva jahāsāruṇalocanā ||34||

nanarda cāsuraḥ so‌உpi balavīryamadoddhataḥ|
viṣāṇābhyāṃ ca cikṣepa caṇḍikāṃ pratibhūdharān ||35||

sā ca tā nprahitāṃ stena cūrṇayantī śarotkaraiḥ|
uvāca taṃ madoddhūtamukharāgākulākṣaram ||36||

devyu–uvāca||

garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham|
mayātvayi hate‌உtraiva garjiṣyantyāśu devatāḥ ||37||

ṛṣiruvāca||

evamuktvā samutpatya sārūḍhā taṃ mahāsuram|
pādenā kramya kaṇṭhe ca śūlenaina matāḍayat ||38||

tataḥ so‌உpi padākrāntastayā nijamukhāttataḥ|
ardha niṣkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ ||40||

ardha niṣkrānta evāsau yudhyamāno mahāsuraḥ |
tayā mahāsinā devyā śiraśchittvā nipātitaḥ ||41||

tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat|
praharṣaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ ||42||

tuṣṭu vustāṃ surā devīṃ sahadivyairmaharṣibhiḥ|
jagurgundharvapatayo nanṛtuścāpsarogaṇāḥ ||43||

|| iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiṣāsuravadho nāma tṛtīyo‌உdhyāyaṃ samāptam ||

āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakṣmyai lakṣmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

Sri Sri Chandi English

Devi Mahatmyam Durga Saptasati Chapter 4

Author: ṛṣi mārkaṇḍeya

śakrādistutirnāma caturdho‌உdhyāyaḥ ||

dhyānaṃ
kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷi baddhendu rekhāṃ
śaṅkha cakra kṛpāṇaṃ triśikha mapi karair udvahantīṃ trintrām |
siṃha skandādhirūḍhāṃ tribhuvana makhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśa parivṛtāṃ sevitāṃ siddhi kāmaiḥ ||

ṛṣiruvāca ||1||

śakrādayaḥ suragaṇā nihate‌உtivīrye
tasmindurātmani surāribale ca devyā |
tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharṣapulakodgamacārudehāḥ || 2 ||

devyā yayā tatamidaṃ jagadātmaśaktyā
niḥśeṣadevagaṇaśaktisamūhamūrtyā |
tāmambikāmakhiladevamaharṣipūjyāṃ
bhaktyā natāḥ sma vidadhātuśubhāni sā naḥ ||3||

yasyāḥ prabhāvamatulaṃ bhagavānananto
brahmā haraśca nahi vaktumalaṃ balaṃ ca |
sā caṇḍikā‌உkhila jagatparipālanāya
nāśāya cāśubhabhayasya matiṃ karotu ||4||

yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ
pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ |
śradthā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam ||5||

kiṃ varṇayāma tavarūpa macintyametat
kiñcātivīryamasurakṣayakāri bhūri |
kiṃ cāhaveṣu caritāni tavātbhutāni
sarveṣu devyasuradevagaṇādikeṣu | ||6||

hetuḥ samastajagatāṃ triguṇāpi doṣaiḥ
na ṅñāyase hariharādibhiravyapārā |
sarvāśrayākhilamidaṃ jagadaṃśabhūtaṃ
avyākṛtā hi paramā prakṛtistvamādyā ||6||

yasyāḥ samastasuratā samudīraṇena
tṛptiṃ prayāti sakaleṣu makheṣu devi |
svāhāsi vai pitṛ gaṇasya ca tṛpti hetu
ruccāryase tvamata eva janaiḥ svadhāca ||8||

yā muktiheturavicintya mahāvratā tvaṃ
abhyasyase suniyatendriyatatvasāraiḥ |
mokṣārthibhirmunibhirastasamastadoṣai
rvidyā‌உsi sā bhagavatī paramā hi devi ||9||

śabdātmikā suvimalargyajuṣāṃ nidhānaṃ
mudgītharamyapadapāṭhavatāṃ ca sāmnām |
devī trayī bhagavatī bhavabhāvanāya
vārtāsi sarva jagatāṃ paramārtihantrī ||10||

medhāsi devi viditākhilaśāstrasārā
durgā‌உsi durgabhavasāgarasanaurasaṅgā |
śrīḥ kaiṭa bhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimauḷikṛta pratiṣṭhā ||11||

īṣatsahāsamamalaṃ paripūrṇa candra
bimbānukāri kanakottamakāntikāntam |
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilokya sahasā mahiṣāsureṇa ||12||

dṛṣṭvātu devi kupitaṃ bhrukuṭīkarāḷa
mudyacchaśāṅkasadṛśacchavi yanna sadyaḥ |
prāṇān mumoca mahiṣastadatīva citraṃ
kairjīvyate hi kupitāntakadarśanena | ||13||

deviprasīda paramā bhavatī bhavāya
sadyo vināśayasi kopavatī kulāni |
viṅñātametadadhunaiva yadastametat
nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya ||14||

te sammatā janapadeṣu dhanāni teṣāṃ
teṣāṃ yaśāṃsi na ca sīdati dharmavargaḥ |
dhanyāsta–eva nibhṛtātmajabhṛtyadārā
yeṣāṃ sadābhyudayadā bhavatī prasannā ||15||

dharmyāṇi devi sakalāni sadaiva karmāni
ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti |
svargaṃ prayāti ca tato bhavatī prasādā
llokatraye‌உpi phaladā nanu devi tena ||16||

durge smṛtā harasi bhīti maśeśa jantoḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi |
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā ||17||

ebhirhatairjagadupaiti sukhaṃ tathaite
kurvantu nāma narakāya cirāya pāpam |
saṅgrāmamṛtyumadhigamya divamprayāntu
matveti nūnamahitānvinihaṃsi devi ||18||

dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma
sarvāsurānariṣu yatprahiṇoṣi śastram |
lokānprayāntu ripavo‌உpi hi śastrapūtā
itthaṃ matirbhavati teṣvahi te‌உṣusādhvī ||19||

khaḍga prabhānikaravisphuraṇaistadhograiḥ
śūlāgrakāntinivahena dṛśo‌உsurāṇām |
yannāgatā vilayamaṃśumadindukhaṇḍa
yogyānanaṃ tava viloka yatāṃ tadetat ||20||

durvṛtta vṛtta śamanaṃ tava devi śīlaṃ
rūpaṃ tathaitadavicintyamatulyamanyaiḥ |
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayettham ||21||

kenopamā bhavatu te‌உsya parākramasya
rūpaṃ ca śatṛbhaya kāryatihāri kutra |
cittekṛpā samaraniṣṭuratā ca dṛṣṭā
tvayyeva devi varade bhuvanatraye‌உpi ||22||

trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani te‌உpi hatvā |
nītā divaṃ ripugaṇā bhayamapyapāstaṃ
asmākamunmadasurāribhavaṃ namaste ||23||

śūlena pāhi no devi pāhi khaḍgena cāmbhike |
ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca ||24||

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe |
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvarī ||25||

saumyāni yāni rūpāṇi trailokye vicarantite |
yāni cātyanta ghorāṇi tairakṣāsmāṃstathābhuvam ||26||

khaḍgaśūlagadādīni yāni cāstrāṇi te‌உmbike |
karapallavasaṅgīni tairasmānrakṣa sarvataḥ ||27||

ṛṣiruvāca ||28||

evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ |
arcitā jagatāṃ dhātrī tathā gandhānu lepanaiḥ ||29||

bhaktyā samastaisri śairdivyairdhūpaiḥ sudhūpitā |
prāha prasādasumukhī samastān praṇatān surān| ||30||

devyuvāca ||31||

vriyatāṃ tridaśāḥ sarve yadasmatto‌உbhivāñchitam ||32||

devā ūcu ||33||

bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate |
yadayaṃ nihataḥ śatru rasmākaṃ mahiṣāsuraḥ ||34||

yadicāpi varo deya stvayā‌உsmākaṃ maheśvari |
saṃsmṛtā saṃsmṛtā tvaṃ no hiṃ sethāḥparamāpadaḥ||35||

yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane |
tasya vittarddhivibhavairdhanadārādi sampadām ||36||

vṛddaye‌உ smatprasannā tvaṃ bhavethāḥ sarvadāmbhike ||37||

ṛṣiruvāca ||38||

iti prasāditā devairjagato‌உrthe tathātmanaḥ |
tathetyuktvā bhadrakāḷī babhūvāntarhitā nṛpa ||39||

ityetatkathitaṃ bhūpa sambhūtā sā yathāpurā |
devī devaśarīrebhyo jagatprayahitaiṣiṇī ||40||

punaśca gaurī dehātsā samudbhūtā yathābhavat |
vadhāya duṣṭa daityānāṃ tathā śumbhaniśumbhayoḥ ||41||

rakṣaṇāya ca lokānāṃ devānāmupakāriṇī |
tacchṛ ṇuṣva mayākhyātaṃ yathāvatkathayāmite
hrīm oṃ ||42||

|| jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye śakrādistutirnāma caturdho‌உdhyāyaḥ samāptam ||

āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakṣmyai lakṣmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||

Sri Sri Chandi English

Devi Mahatmyam Durga Saptasati Chapter 5

Author: ṛṣi mārkaṇḍeya

devyā dūta saṃvādo nāma pañcamo dhyāyaḥ ||

asya śrī uttaracaritrasya rudra ṛṣiḥ | śrī mahāsarasvatī devatā | anuṣṭupchandhaḥ |bhīmā śaktiḥ | bhrāmarī bījam | sūryastatvam | sāmavedaḥ | svarūpam | śrī mahāsarasvatiprītyarthe | uttaracaritrapāṭhe viniyogaḥ ||

dhyānaṃ
ghaṇṭāśūlahalāni śaṅkha musale cakraṃ dhanuḥ sāyakaṃ
hastābjairdhadatīṃ ghanāntavilasacchītāṃśutulyaprabhāṃ
gaurī deha samudbhavāṃ trijagatām ādhārabhūtāṃ mahā
pūrvāmatra sarasvatī manubhaje śumbhādidaityārdinīṃ||

||ṛṣiruvāca|| || 1 ||

purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ
trailokyaṃ yaṅñya bhāgāśca hṛtā madabalāśrayāt ||2||

tāveva sūryatām tadvadadhikāraṃ tathaindavaṃ
kauberamatha yāmyaṃ cakrānte varuṇasya ca
tāveva pavanarddhi‌உṃ ca cakraturvahni karmaca
tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ ||3||

hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtā|
mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitāṃ ||4||

tayāsmākaṃ varo datto yadhāpatsu smṛtākhilāḥ|
bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ ||5||

itikṛtvā matiṃ devā himavantaṃ nageśvaraṃ|
jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ ||6||

devā ūcuḥ

namo devyai mahādevyai śivāyai satataṃ namaḥ|
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ||6||

raudrāya namo nityāyai gauryai dhātryai namo namaḥ
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ||8||

kaḷyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ|
nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ ||9||

durgāyai durgapārāyai sārāyai sarvakāriṇyai
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ||10||

atisaumyatiraudrāyai natāstasyai namo namaḥ
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ||11||

yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā|
namastasyai, namastasyai,namastasyai namonamaḥ ||12

yādevī sarvabhūteṣū cetanetyabhidhīyate|
namastasyai, namastasyai,namastasyai namonamaḥ ||13||

yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā|
namastasyai, namastasyai,namastasyai namonamaḥ ||14||

yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā|
namastasyai, namastasyai,namastasyai namonamaḥ ||15||

yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||16||

yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||17||

yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||18||

yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||19||

yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||20||

yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||21||

yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||22||

yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||23||

yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||24||

yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||25||

yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||26||

yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||27||

yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||28||

yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||29||

yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||30||

yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||31||

yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ||32||

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā|
bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ ||33||

citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat
namastasyai, namastasyai,namastasyai namonamaḥ ||34||

stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā
surendreṇa dineṣusevitā|
karotusā naḥ śubhaheturīśvarī
śubhāni bhadrāṇya bhihantu cāpadaḥ ||35||

yā sāmprataṃ coddhatadaityatāpitai
rasmābhirīśācasurairnamaśyate|
yāca smatā tat-kṣaṇa meva hanti naḥ
sarvā padobhaktivinamramūrtibhiḥ ||36||

ṛṣiruvāca||

evaṃ stavābhi yuktānāṃ devānāṃ tatra pārvatī|
snātumabhyāyayau toye jāhnavyā nṛpanandana ||37||

sābravīttān surān subhrūrbhavadbhiḥ stūyate‌உtra kā
śarīrakośataścāsyāḥ samudbhūtā‌உ bravīcchivā ||38||

stotraṃ mamaitatkriyate śumbhadaitya nirākṛtaiḥ
devaiḥ sametaiḥ samare niśumbhena parājitaiḥ ||39||

śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā|
kauśikīti samasteṣu tato lokeṣu gīyate ||40||

tasyāṃvinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī|
kāḷiketi samākhyātā himācalakṛtāśrayā ||41||

tato‌உmbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam |
dadarśa caṇdo muṇdaśca bhṛtyau śumbhaniśumbhayoḥ ||42||

tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā|
kāpyāste strī mahārāja bhāsa yantī himācalam ||43||

naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam|
ṅñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara ||44||

strī ratna maticārvañjgī dyotayantīdiśastviṣā|
sātutiṣṭati daityendra tāṃ bhavān draṣṭu marhati ||45||

yāni ratnāni maṇayo gajāśvādīni vai prabho|
trai lokyetu samastāni sāmprataṃ bhāntite gṛhe ||46||

airāvataḥ samānīto gajaratnaṃ punardarāt|
pārijāta taruścāyaṃ tathaivoccaiḥ śravā hayaḥ ||47||

vimānaṃ haṃsasaṃyuktametattiṣṭhati te‌உṅgaṇe|
ratnabhūta mihānītaṃ yadāsīdvedhaso‌உdbhutaṃ ||48||

nidhireṣa mahā padmaḥ samānīto dhaneśvarāt|
kiñjalkinīṃ dadau cābdhirmālāmamlānapajkajāṃ ||49||

chatraṃ tevāruṇaṃ gehe kāñcanasrāvi tiṣṭhati|
tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ ||50||

mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā|
pāśaḥ salila rājasya bhrātustava parigrahe ||51||

niśumbhasyābdhijātāśca samastā ratna jātayaḥ|
vahniścāpi dadau tubhya magniśauce ca vāsasī ||52||

evaṃ daityendra ratnāni samastānyāhṛtāni te
strrī ratna meṣā kalyāṇī tvayā kasmānna gṛhyate ||53||

ṛṣiruvāca|

niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ|
preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuraṃ ||54||

iti ceti ca vaktavyā sā gatvā vacanānmama|
yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu ||55||

satatra gatvā yatrāste śailoddośe‌உtiśobhane|
sādevī tāṃ tataḥ prāha ślakṣṇaṃ madhurayā girā ||56||

dūta uvāca||

devi daityeśvaraḥ śumbhastrelokye parameśvaraḥ|
dūto‌உhaṃ preṣi tastena tvatsakāśamihāgataḥ ||57||

avyāhatāṅñaḥ sarvāsu yaḥ sadā devayoniṣu|
nirjitākhila daityāriḥ sa yadāha śṛṇuṣva tat ||58||

mamatrailokya makhilaṃ mamadevā vaśānugāḥ|
yaṅñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak ||59||

trailokyevararatnāni mama vaśyānyaśeṣataḥ|
tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanaṃ ||60||

kṣīrodamathanodbhūta maśvaratnaṃ mamāmaraiḥ|
uccaiḥśravasasaṃṅñaṃ tatpraṇipatya samarpitaṃ ||61||

yānicānyāni deveṣu gandharveṣūrageṣu ca |
ratnabhūtāni bhūtāni tāni mayyeva śobhane ||62||

strī ratnabhūtāṃ tāṃ devīṃ loke manyā mahe vayaṃ|
sā tvamasmānupāgaccha yato ratnabhujo vayaṃ ||63||

māṃvā mamānujaṃ vāpi niśumbhamuruvikramam|
bhajatvaṃ cañcalāpājgi ratna bhūtāsi vai yataḥ ||64||

paramaiśvarya matulaṃ prāpsyase matparigrahāt|
etadbhudthyā samālocya matparigrahatāṃ vraja ||65||

ṛṣiruvāca||

ityuktā sā tadā devī gambhīrāntaḥsmitā jagau|
durgā bhagavatī bhadrā yayedaṃ dhāryate jagat ||66||

devyuvāca||

satya muktaṃ tvayā nātra mithyākiñcittvayoditam|
trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ ||67||

kiṃ tvatra yatpratiṅñātaṃ mithyā tatkriyate katham|
śrūyatāmalpabhuddhitvāt tpratiṅñā yā kṛtā purā ||68||

yomām jayati sajgrāme yo me darpaṃ vyapohati|
yome pratibalo loke sa me bhartā bhaviṣyati ||69||

tadāgacchatu śumbho‌உtra niśumbho vā mahāsuraḥ|
māṃ jitvā kiṃ cireṇātra pāṇiṅgṛhṇātumelaghu ||70||

dūta uvāca||

avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ|
trailokyekaḥ pumāṃstiṣṭed agre śumbhaniśumbhayoḥ ||71||

anyeṣāmapi daityānāṃ sarve devā na vai yudhi|
kiṃ tiṣṭhanti summukhe devi punaḥ strī tvamekikā ||72||

indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge|
śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi sammukham ||73||

sātvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ|
keśākarṣaṇa nirdhūta gauravā mā gamiṣyasi||74||

devyuvāca|

evametad balī śumbho niśumbhaścātivīryavān|
kiṃ karomi pratiṅñā me yadanālocitāpurā ||75||

satvaṃ gaccha mayoktaṃ te yadetattsarva mādṛtaḥ|
tadācakṣvā surendrāya sa ca yuktaṃ karotu yat ||76||

|| iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye devyā dūta saṃvādo nāma pañcamo dhyāyaḥ samāptam ||

āhuti
klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai dhūmrākṣyai viṣṇumāyādi caturviṃśad devatābhyo mahāhutiṃ samarpayāmi namaḥ svāhā ||

Sri Sri Chandi English

Devi Mahatmyam Durga Saptasati Chapter 6

Author: ṛṣi mārkaṇḍeya

śumbhaniśumbhasenānīdhūmralocanavadho nāma ṣaṣṭo dhyāyaḥ ||

dhyānaṃ
nagādhīśvara viṣtrāṃ phaṇi phaṇottṃsoru ratnāvaḷī
bhāsvad deha latāṃ nibhau netrayodbhāsitām |
mālā kumbha kapāla nīraja karāṃ candrā ardha cūḍhāmbarāṃ
sarveśvara bhairavāṅga nilayāṃ padmāvatīcintaye ||

ṛṣiruvāca ||1||

ityākarṇya vaco devyāḥ sa dūto‌உmarṣapūritaḥ |
samācaṣṭa samāgamya daityarājāya vistarāt || 2 ||

tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ |
sa krodhaḥ prāha daityānāmadhipaṃ dhūmralocanam ||3||

he dhūmralocanāśu tvaṃ svasainya parivāritaḥ|
tāmānaya ballādduṣṭāṃ keśākarṣaṇa vihvalām ||4||

tatparitrāṇadaḥ kaścidyadi vottiṣṭhate‌உparaḥ|
sa hantavyo‌உmarovāpi yakṣo gandharva eva vā ||5||

ṛṣiruvāca ||6||

tenāṅñaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ|
vṛtaḥ ṣaṣṭyā sahasrāṇām asurāṇāndrutaṃyamau ||6||

na dṛṣṭvā tāṃ tato devīṃ tuhinācala saṃsthitāṃ|
jagādoccaiḥ prayāhīti mūlaṃ śumbaniśumbhayoḥ ||8||

na cetprītyādya bhavatī madbhartāramupaiṣyati
tato balānnayāmyeṣa keśākarṣaṇavihvalām ||9||

devyuvāca ||10||

daityeśvareṇa prahito balavānbalasaṃvṛtaḥ|
balānnayasi māmevaṃ tataḥ kiṃ te karomyaham ||11||

ṛṣiruvāca ||12||

ityuktaḥ so‌உbhyadhāvattām asuro dhūmralocanaḥ|
hūṅkāreṇaiva taṃ bhasma sā cakārāmbikā tadā ||13||

atha kruddhaṃ mahāsainyam asurāṇāṃ tathāmbikā|
vavarṣa sāyukaistīkṣṇaistathā śaktiparaśvadhaiḥ ||14||

tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam|
papātāsura senāyāṃ siṃho devyāḥ svavāhanaḥ ||15||

kāṃścitkaraprahāreṇa daityānāsyena cāpārān|
ākrāntyā cādhareṇyān jaghāna sa mahāsurān ||16||

keṣāñcitpāṭayāmāsa nakhaiḥ koṣṭhāni kesarī|
tathā talaprahāreṇa śirāṃsi kṛtavān pṛthak ||17||

vicchinnabāhuśirasaḥ kṛtāstena tathāpare|
papauca rudhiraṃ koṣṭhādanyeṣāṃ dhutakesaraḥ ||18||

kṣaṇena tadbalaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā|
tena kesariṇā devyā vāhanenātikopinā ||19||

śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam|
balaṃ ca kṣayitaṃ kṛtsnaṃ devī kesariṇā tataḥ ||20||

cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ|
āṅñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau ||21||

hecaṇḍa he muṇḍa balairbahubhiḥ parivāritau
tatra gacchata gatvā ca sā samānīyatāṃ laghu ||22||

keśeṣvākṛṣya baddhvā vā yadi vaḥ saṃśayo yudhi|
tadāśeṣā yudhaiḥ sarvair asurairvinihanyatāṃ ||23||

tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite|
śīghramāgamyatāṃ badvā gṛhītvātāmathāmbikām ||24||

|| svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhaniśumbhasenānīdhūmralocanavadho nāma ṣaṣṭo dhyāyaḥ ||

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ||