Shiva English

Daridrya Dahana Shiva Stotram

Author: vasiṣṭha maharṣi

viśveśvarāya narakārṇava tāraṇāya
karṇāmṛtāya śaśiśekhara dhāraṇāya |
karpūrakānti dhavaḷāya jaṭādharāya
dāridryaduḥkha dahanāya namaśśivāya || 1 ||

gaurīpriyāya rajanīśa kaḷādharāya
kālāntakāya bhujagādhipa kaṅkaṇāya |
gaṅgādharāya gajarāja vimardhanāya
dāridryaduḥkha dahanāya namaśśivāya || 2 ||

bhaktapriyāya bhavaroga bhayāpahāya
ugrāya duḥkha bhavasāgara tāraṇāya |
jyotirmayāya guṇanāma sunṛtyakāya
dāridryaduḥkha dahanāya namaśśivāya || 3 ||

carmāmbarāya śavabhasma vilepanāya
phālekṣaṇāya maṇikuṇḍala maṇḍitāya |
mañjīrapādayugaḷāya jaṭādharāya
dāridryaduḥkha dahanāya namaśśivāya || 4 ||

pañcānanāya phaṇirāja vibhūṣaṇāya
hemāṅkuśāya bhuvanatraya maṇḍitāya
ānanda bhūmi varadāya tamopayāya |
dāridryaduḥkha dahanāya namaśśivāya || 5 ||

bhānupriyāya bhavasāgara tāraṇāya
kālāntakāya kamalāsana pūjitāya |
netratrayāya śubhalakṣaṇa lakṣitāya
dāridryaduḥkha dahanāya namaśśivāya || 6 ||

rāmapriyāya raghunātha varapradāya
nāgapriyāya narakārṇava tāraṇāya |
puṇyāya puṇyabharitāya surārcitāya
dāridryaduḥkha dahanāya namaśśivāya || 7 ||

mukteśvarāya phaladāya gaṇeśvarāya
gītāpriyāya vṛṣabheśvara vāhanāya |
mātaṅgacarma vasanāya maheśvarāya
dāridryaduḥkha dahanāya namaśśivāya || 8 ||

vasiṣṭhena kṛtaṃ stotraṃ sarvaroga nivāraṇam |
sarvasampatkaraṃ śīghraṃ putrapautrādi vardhanam |
trisandhyaṃ yaḥ paṭhennityaṃ na hi svarga mavāpnuyāt || 9 ||

|| iti śrī vasiṣṭha viracitaṃ dāridryadahana śivastotram sampūrṇam ||

Shiva English

Shiva Aparadha Kshamapana Stotram

Author: ādi śaṅkarācārya

ādau karmaprasaṅgātkalayati kaluṣaṃ mātṛkukṣau sthitaṃ māṃ
viṇmūtrāmedhyamadhye kathayati nitarāṃ jāṭharo jātavedāḥ |
yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyate kena vaktuṃ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||1||

bālye duḥkhātireko malalulitavapuḥ stanyapāne pipāsā
no śaktaścendriyebhyo bhavaguṇajanitāḥ jantavo māṃ tudanti |
nānārogādiduḥkhādrudanaparavaśaḥ śaṅkaraṃ na smarāmi
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||2||

prauḍho‌உhaṃ yauvanastho viṣayaviṣadharaiḥ pañcabhirmarmasandhau
daṣṭo naṣṭo‌உvivekaḥ sutadhanayuvatisvādusaukhye niṣaṇṇaḥ |
śaivīcintāvihīnaṃ mama hṛdayamaho mānagarvādhirūḍhaṃ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||3||

vārdhakye cendriyāṇāṃ vigatagatimatiścādhidaivāditāpaiḥ
pāpai rogairviyogaistvanavasitavapuḥ prauḍhahīnaṃ ca dīnam |
mithyāmohābhilāṣairbhramati mama mano dhūrjaṭerdhyānaśūnyaṃ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||4||

no śakyaṃ smārtakarma pratipadagahanapratyavāyākulākhyaṃ
śraute vārtā kathaṃ me dvijakulavihite brahmamārge‌உsusāre |
ṅñāto dharmo vicāraiḥ śravaṇamananayoḥ kiṃ nididhyāsitavyaṃ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||5||

snātvā pratyūṣakāle snapanavidhividhau nāhṛtaṃ gāṅgatoyaṃ
pūjārthaṃ vā kadācidbahutaragahanātkhaṇḍabilvīdalāni |
nānītā padmamālā sarasi vikasitā gandhadhūpaiḥ tvadarthaṃ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||6||

dugdhairmadhvājyutairdadhisitasahitaiḥ snāpitaṃ naiva liṅgaṃ
no liptaṃ candanādyaiḥ kanakaviracitaiḥ pūjitaṃ na prasūnaiḥ |
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyopahāraiḥ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||7||

dhyātvā citte śivākhyaṃ pracurataradhanaṃ naiva dattaṃ dvijebhyo
havyaṃ te lakṣasaṅkhyairhutavahavadane nārpitaṃ bījamantraiḥ |
no taptaṃ gāṅgātīre vratajananiyamaiḥ rudrajāpyairna vedaiḥ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||8||

sthitvā sthāne saroje praṇavamayamarutkumbhake (kuṇḍale)sūkṣmamārge
śānte svānte pralīne prakaṭitavibhave jyotirūpe‌உparākhye |
liṅgaṅñe brahmavākye sakalatanugataṃ śaṅkaraṃ na smarāmi
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||9||

nagno niḥsaṅgaśuddhastriguṇavirahito dhvastamohāndhakāro
nāsāgre nyastadṛṣṭirviditabhavaguṇo naiva dṛṣṭaḥ kadācit |
unmanyā‌உvasthayā tvāṃ vigatakalimalaṃ śaṅkaraṃ na smarāmi
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||10||

candrodbhāsitaśekhare smarahare gaṅgādhare śaṅkare
sarpairbhūṣitakaṇṭhakarṇayugale (vivare)netrotthavaiśvānare |
dantitvakkṛtasundarāmbaradhare trailokyasāre hare
mokṣārthaṃ kuru cittavṛttimacalāmanyaistu kiṃ karmabhiḥ ||11||

kiṃ vā‌உnena dhanena vājikaribhiḥ prāptena rājyena kiṃ
kiṃ vā putrakalatramitrapaśubhirdehena gehena kim |
ṅñātvaitatkṣaṇabhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ
svātmārthaṃ guruvākyato bhaja mana śrīpārvatīvallabham ||12||

āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ
pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ |
lakṣmīstoyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ
tasmāttvāṃ (māṃ)śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā ||13||

vande devamumāpatiṃ suraguruṃ vande jagatkāraṇaṃ
vande pannagabhūṣaṇaṃ mṛgadharaṃ vande paśūnāṃ patim |
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃ
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram ||14||

gātraṃ bhasmasitaṃ ca hasitaṃ haste kapālaṃ sitaṃ
khaṭvāṅgaṃ ca sitaṃ sitaśca vṛṣabhaḥ karṇe site kuṇḍale |
gaṅgāphenasitā jaṭā paśupateścandraḥ sito mūrdhani
so‌உyaṃ sarvasito dadātu vibhavaṃ pāpakṣayaṃ sarvadā ||15||

karacaraṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vā‌உparādham |
vihitamavihitaṃ vā sarvametatkṣmasva
śiva śiva karuṇābdhe śrī mahādeva śambho ||16||

||iti śrīmad śaṅkarācāryakṛta śivāparādhakṣamāpaṇa stotraṃ sampūrṇam ||

Shiva English

Shiva Mahimna Stotram

Author: puśpadanta

atha śrī śivamahimnastotram ||

mahimnaḥ pāraṃ te paramaviduṣo yadyasadṛśī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ |
athā‌உvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan
mamāpyeṣa stotre hara nirapavādaḥ parikaraḥ || 1 ||

atītaḥ panthānaṃ tava ca mahimā vāṅmanasayoḥ
atadvyāvṛttyā yaṃ cakitamabhidhatte śrutirapi |
sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ
pade tvarvācīne patati na manaḥ kasya na vacaḥ || 2 ||

madhusphītā vācaḥ paramamamṛtaṃ nirmitavataḥ
tava brahman– kiṃ vāgapi suragurorvismayapadam |
mama tvetāṃ vāṇīṃ guṇakathanapuṇyena bhavataḥ
punāmītyarthe‌உsmin puramathana buddhirvyavasitā || 3 ||

tavaiśvaryaṃ yattajjagadudayarakṣāpralayakṛt
trayīvastu vyastaṃ tisruṣu guṇabhinnāsu tanuṣu |
abhavyānāmasmin varada ramaṇīyāmaramaṇīṃ
vihantuṃ vyākrośīṃ vidadhata ihaike jaḍadhiyaḥ || 4 ||

kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṃ
kimādhāro dhātā sṛjati kimupādāna iti ca |
atarkyaiśvarye tvayyanavasara duḥstho hatadhiyaḥ
kutarko‌உyaṃ kāṃścit mukharayati mohāya jagataḥ || 5 ||

ajanmāno lokāḥ kimavayavavanto‌உpi jagatāṃ
adhiṣṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati |
anīśo vā kuryād bhuvanajanane kaḥ parikaro
yato mandāstvāṃ pratyamaravara saṃśerata ime || 6 ||

trayī sāṅkhyaṃ yogaḥ paśupatimataṃ vaiṣṇavamiti
prabhinne prasthāne paramidamadaḥ pathyamiti ca |
rucīnāṃ vaicitryādṛjukuṭila nānāpathajuṣāṃ
nṛṇāmeko gamyastvamasi payasāmarṇava iva || 7 ||

mahokṣaḥ khaṭvāṅgaṃ paraśurajinaṃ bhasma phaṇinaḥ
kapālaṃ cetīyattava varada tantropakaraṇam |
surāstāṃ tāmṛddhiṃ dadhati tu bhavadbhūpraṇihitāṃ
na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati || 8 ||

dhruvaṃ kaścit sarvaṃ sakalamaparastvadhruvamidaṃ
paro dhrauvyā‌உdhrauvye jagati gadati vyastaviṣaye |
samaste‌உpyetasmin puramathana tairvismita iva
stuvan– jihremi tvāṃ na khalu nanu dhṛṣṭā mukharatā || 9 ||

tavaiśvaryaṃ yatnād yadupari viriñcirhariradhaḥ
paricchetuṃ yātāvanalamanalaskandhavapuṣaḥ |
tato bhaktiśraddhā-bharaguru-gṛṇadbhyāṃ giriśa yat
svayaṃ tasthe tābhyāṃ tava kimanuvṛttirna phalati || 10 ||

ayatnādāsādya tribhuvanamavairavyatikaraṃ
daśāsyo yadbāhūnabhṛta raṇakaṇḍū-paravaśān |
śiraḥpadmaśreṇī-racitacaraṇāmbhoruha-baleḥ
sthirāyāstvadbhaktestripurahara visphūrjitamidam || 11 ||

amuṣya tvatsevā-samadhigatasāraṃ bhujavanaṃ
balāt kailāse‌உpi tvadadhivasatau vikramayataḥ |
alabhyā pātāle‌உpyalasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayyāsīd dhruvamupacito muhyati khalaḥ || 12 ||

yadṛddhiṃ sutrāmṇo varada paramoccairapi satīṃ
adhaścakre bāṇaḥ parijanavidheyatribhuvanaḥ |
na taccitraṃ tasmin varivasitari tvaccaraṇayoḥ
na kasyāpyunnatyai bhavati śirasastvayyavanatiḥ || 13 ||

akāṇḍa-brahmāṇḍa-kṣayacakita-devāsurakṛpā
vidheyasyā‌உ‌உsīd– yastrinayana viṣaṃ saṃhṛtavataḥ |
sa kalmāṣaḥ kaṇṭhe tava na kurute na śriyamaho
vikāro‌உpi ślāghyo bhuvana-bhaya- bhaṅga- vyasaninaḥ || 14 ||

asiddhārthā naiva kvacidapi sadevāsuranare
nivartante nityaṃ jagati jayino yasya viśikhāḥ |
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ || 15 ||

mahī pādāghātād vrajati sahasā saṃśayapadaṃ
padaṃ viṣṇorbhrāmyad bhuja-parigha-rugṇa-graha- gaṇam |
muhurdyaurdausthyaṃ yātyanibhṛta-jaṭā-tāḍita-taṭā
jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā || 16 ||

viyadvyāpī tārā-gaṇa-guṇita-phenodgama-ruciḥ
pravāho vārāṃ yaḥ pṛṣatalaghudṛṣṭaḥ śirasi te |
jagaddvīpākāraṃ jaladhivalayaṃ tena kṛtamiti
anenaivonneyaṃ dhṛtamahima divyaṃ tava vapuḥ || 17 ||

rathaḥ kṣoṇī yantā śatadhṛtiragendro dhanuratho
rathāṅge candrārkau ratha-caraṇa-pāṇiḥ śara iti |
didhakṣoste ko‌உyaṃ tripuratṛṇamāḍambara-vidhiḥ
vidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ || 18 ||

hariste sāhasraṃ kamala balimādhāya padayoḥ
yadekone tasmin– nijamudaharannetrakamalam |
gato bhaktyudrekaḥ pariṇatimasau cakravapuṣaḥ
trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām || 19 ||

kratau supte jāgrat– tvamasi phalayoge kratumatāṃ
kva karma pradhvastaṃ phalati puruṣārādhanamṛte |
atastvāṃ samprekṣya kratuṣu phaladāna-pratibhuvaṃ
śrutau śraddhāṃ badhvā dṛḍhaparikaraḥ karmasu janaḥ || 20 ||

kriyādakṣo dakṣaḥ kratupatiradhīśastanubhṛtāṃ
ṛṣīṇāmārtvijyaṃ śaraṇada sadasyāḥ sura-gaṇāḥ |
kratubhraṃśastvattaḥ kratuphala-vidhāna-vyasaninaḥ
dhruvaṃ kartuḥ śraddhā-vidhuramabhicārāya hi makhāḥ || 21 ||

prajānāthaṃ nātha prasabhamabhikaṃ svāṃ duhitaraṃ
gataṃ rohid– bhūtāṃ riramayiṣumṛṣyasya vapuṣā |
dhanuṣpāṇeryātaṃ divamapi sapatrākṛtamamuṃ
trasantaṃ te‌உdyāpi tyajati na mṛgavyādharabhasaḥ || 22 ||

svalāvaṇyāśaṃsā dhṛtadhanuṣamahnāya tṛṇavat
puraḥ pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudhamapi |
yadi straiṇaṃ devī yamanirata-dehārdha-ghaṭanāt
avaiti tvāmaddhā bata varada mugdhā yuvatayaḥ || 23 ||

śmaśāneṣvākrīḍā smarahara piśācāḥ sahacarāḥ
citā-bhasmālepaḥ sragapi nṛkaroṭī-parikaraḥ |
amaṅgalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ
tathāpi smartr̥̄ṇāṃ varada paramaṃ maṅgalamasi || 24 ||

manaḥ pratyakcitte savidhamavidhāyātta-marutaḥ
prahṛṣyadromāṇaḥ pramada-salilotsaṅgati-dṛśaḥ |
yadālokyāhlādaṃ hrada iva nimajyāmṛtamaye
dadhatyantastattvaṃ kimapi yaminastat kila bhavān || 25 ||

tvamarkastvaṃ somastvamasi pavanastvaṃ hutavahaḥ
tvamāpastvaṃ vyoma tvamu dharaṇirātmā tvamiti ca |
paricchinnāmevaṃ tvayi pariṇatā bibhrati giraṃ
na vidmastattattvaṃ vayamiha tu yat tvaṃ na bhavasi || 26 ||

trayīṃ tisro vṛttīstribhuvanamatho trīnapi surān
akārādyairvarṇaistribhirabhidadhat tīrṇavikṛti |
turīyaṃ te dhāma dhvanibhiravarundhānamaṇubhiḥ
samastaṃ vyastaṃ tvāṃ śaraṇada gṛṇātyomiti padam || 27 ||

bhavaḥ śarvo rudraḥ paśupatirathograḥ sahamahān
tathā bhīmeśānāviti yadabhidhānāṣṭakamidam |
amuṣmin pratyekaṃ pravicarati deva śrutirapi
priyāyāsmaidhāmne praṇihita-namasyo‌உsmi bhavate || 28 ||

namo nediṣṭhāya priyadava daviṣṭhāya ca namaḥ
namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ |
namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namaḥ
namaḥ sarvasmai te tadidamatisarvāya ca namaḥ || 29 ||

bahula-rajase viśvotpattau bhavāya namo namaḥ
prabala-tamase tat saṃhāre harāya namo namaḥ |
jana-sukhakṛte sattvodriktau mṛḍāya namo namaḥ
pramahasi pade nistraiguṇye śivāya namo namaḥ || 30 ||

kṛśa-pariṇati-cetaḥ kleśavaśyaṃ kva cedaṃ kva ca tava guṇa-sīmollaṅghinī śaśvadṛddhiḥ |
iti cakitamamandīkṛtya māṃ bhaktirādhād varada caraṇayoste vākya-puṣpopahāram || 31 ||

asita-giri-samaṃ syāt kajjalaṃ sindhu-pātre sura-taruvara-śākhā lekhanī patramurvī |
likhati yadi gṛhītvā śāradā sarvakālaṃ tadapi tava guṇānāmīśa pāraṃ na yāti || 32 ||

asura-sura-munīndrairarcitasyendu-mauleḥ grathita-guṇamahimno nirguṇasyeśvarasya |
sakala-gaṇa-variṣṭhaḥ puṣpadantābhidhānaḥ ruciramalaghuvṛttaiḥ stotrametaccakāra || 33 ||

aharaharanavadyaṃ dhūrjaṭeḥ stotrametat paṭhati paramabhaktyā śuddha-cittaḥ pumān yaḥ |
sa bhavati śivaloke rudratulyastathā‌உtra pracuratara-dhanāyuḥ putravān kīrtimāṃśca || 34 ||

maheśānnāparo devo mahimno nāparā stutiḥ |
aghorānnāparo mantro nāsti tattvaṃ guroḥ param || 35 ||

dīkṣā dānaṃ tapastīrthaṃ ṅñānaṃ yāgādikāḥ kriyāḥ |
mahimnastava pāṭhasya kalāṃ nārhanti ṣoḍaśīm || 36 ||

kusumadaśana-nāmā sarva-gandharva-rājaḥ
śaśidharavara-maulerdevadevasya dāsaḥ |
sa khalu nija-mahimno bhraṣṭa evāsya roṣāt
stavanamidamakārṣīd divya-divyaṃ mahimnaḥ || 37 ||

suragurumabhipūjya svarga-mokṣaika-hetuṃ
paṭhati yadi manuṣyaḥ prāñjalirnānya-cetāḥ |
vrajati śiva-samīpaṃ kinnaraiḥ stūyamānaḥ
stavanamidamamoghaṃ puṣpadantapraṇītam || 38 ||

āsamāptamidaṃ stotraṃ puṇyaṃ gandharva-bhāṣitam |
anaupamyaṃ manohāri sarvamīśvaravarṇanam || 39 ||

ityeṣā vāṅmayī pūjā śrīmacchaṅkara-pādayoḥ |
arpitā tena deveśaḥ prīyatāṃ me sadāśivaḥ || 40 ||

tava tattvaṃ na jānāmi kīdṛśo‌உsi maheśvara |
yādṛśo‌உsi mahādeva tādṛśāya namo namaḥ || 41 ||

ekakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhennaraḥ |
sarvapāpa-vinirmuktaḥ śiva loke mahīyate || 42 ||

śrī puṣpadanta-mukha-paṅkaja-nirgatena
stotreṇa kilbiṣa-hareṇa hara-priyeṇa |
kaṇṭhasthitena paṭhitena samāhitena
suprīṇito bhavati bhūtapatirmaheśaḥ || 43 ||

|| iti śrī puṣpadanta viracitaṃ śivamahimnaḥ stotraṃ samāptam ||

Shiva English

Dwadasa Jyotirlinga Stotram

Author: ādi śaṅkarācārya

laghu stotram
saurāṣṭre somanādhañca śrīśaile mallikārjunam |
ujjayinyāṃ mahākālam oṅkāretvamāmaleśvaram ||
parlyāṃ vaidyanādhañca ḍhākinyāṃ bhīma śaṅkaram |
setubandhetu rāmeśaṃ nāgeśaṃ dārukāvane ||
vāraṇāśyāntu viśveśaṃ trayambakaṃ gautamītaṭe |
himālayetu kedāraṃ ghṛṣṇeśantu viśālake ||

etāni jyotirliṅgāni sāyaṃ prātaḥ paṭhennaraḥ |
sapta janma kṛtaṃ pāpaṃ smaraṇena vinaśyati ||

sampūrṇa stotram
saurāṣṭradeśe viśade‌உtiramye jyotirmayaṃ candrakaḷāvataṃsam |
bhaktapradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye || 1 ||

śrīśailaśṛṅge vividhaprasaṅge śeṣādriśṛṅge‌உpi sadā vasantam |
tamarjunaṃ mallikapūrvamenaṃ namāmi saṃsārasamudrasetum || 2 ||

avantikāyāṃ vihitāvatāraṃ muktipradānāya ca sajjanānām |
akālamṛtyoḥ parirakṣaṇārthaṃ vande mahākālamahāsureśam || 3 ||

kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya |
sadaiva māndhātṛpure vasantam oṅkāramīśaṃ śivamekamīḍe || 4 ||

pūrvottare prajvalikānidhāne sadā vasaṃ taṃ girijāsametam |
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi || 5 ||

yaṃ ḍākiniśākinikāsamāje niṣevyamāṇaṃ piśitāśanaiśca |
sadaiva bhīmādipadaprasiddhaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi || 6 ||

śrītāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṅkhyaiḥ |
śrīrāmacandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi || 7 ||

yāmye sadaṅge nagare‌உtiramye vibhūṣitāṅgaṃ vividhaiśca bhogaiḥ |
sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye || 8 ||

sānandamānandavane vasantam ānandakandaṃ hatapāpabṛndam |
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye || 9 ||

sahyādriśīrṣe vimale vasantaṃ godāvaritīrapavitradeśe |
yaddarśanāt pātakaṃ pāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe || 10 ||

mahādripārśve ca taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ |
surāsurairyakṣa mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe || 11 ||

ilāpure ramyaviśālake‌உsmin samullasantaṃ ca jagadvareṇyam |
vande mahodāratarasvabhāvaṃ ghṛṣṇeśvarākhyaṃ śaraṇaṃ prapadye || 12 ||

jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa |
stotraṃ paṭhitvā manujo‌உtibhaktyā phalaṃ tadālokya nijaṃ bhajecca ||

Shiva English

Shiva Tandava Stotram

Author: rāvaṇa

jaṭāṭavīgalajjalapravāhapāvitasthale
galevalambya lambitāṃ bhujaṅgatuṅgamālikām |
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ
cakāra caṇḍatāṇḍavaṃ tanotu naḥ śivaḥ śivam || 1 ||

jaṭākaṭāhasambhramabhramannilimpanirjharī-
-vilolavīcivallarīvirājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
kiśoracandraśekhare ratiḥ pratikṣaṇaṃ mama || 2 ||

dharādharendranandinīvilāsabandhubandhura
sphuraddigantasantatipramodamānamānase |
kṛpākaṭākṣadhoraṇīniruddhadurdharāpadi
kvaciddigambare mano vinodametu vastuni || 3 ||

jaṭābhujaṅgapiṅgaḷasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhe |
madāndhasindhurasphurattvaguttarīyamedure
mano vinodamadbhutaṃ bibhartu bhūtabhartari || 4 ||

sahasralocanaprabhṛtyaśeṣalekhaśekhara
prasūnadhūḷidhoraṇī vidhūsarāṅghripīṭhabhūḥ |
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai cirāya jāyatāṃ cakorabandhuśekharaḥ || 5 ||

lalāṭacatvarajvaladdhanañjayasphuliṅgabhā-
-nipītapañcasāyakaṃ namannilimpanāyakam |
sudhāmayūkhalekhayā virājamānaśekharaṃ
mahākapālisampadeśirojaṭālamastu naḥ || 6 ||

karālaphālapaṭṭikādhagaddhagaddhagajjvala-
ddhanañjayādharīkṛtapracaṇḍapañcasāyake |
dharādharendranandinīkucāgracitrapatraka-
-prakalpanaikaśilpini trilocane matirmama || 7 ||

navīnameghamaṇḍalī niruddhadurdharasphurat-
kuhūniśīthinītamaḥ prabandhabandhukandharaḥ |
nilimpanirjharīdharastanotu kṛttisindhuraḥ
kaḷānidhānabandhuraḥ śriyaṃ jagaddhurandharaḥ || 8 ||

praphullanīlapaṅkajaprapañcakālimaprabhā-
-vilambikaṇṭhakandalīruciprabaddhakandharam |
smaracchidaṃ puracchidaṃ bhavacchidaṃ makhacchidaṃ
gajacchidāndhakacchidaṃ tamantakacchidaṃ bhaje || 9 ||

agarvasarvamaṅgaḷākaḷākadambamañjarī
rasapravāhamādhurī vijṛmbhaṇāmadhuvratam |
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajāntakāndhakāntakaṃ tamantakāntakaṃ bhaje || 10 ||

jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
-dvinirgamatkramasphuratkarālaphālahavyavāṭ |
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgaḷa
dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ || 11 ||

dṛṣadvicitratalpayorbhujaṅgamauktikasrajor-
-gariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ |
tṛṣṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ
samaṃ pravartayanmanaḥ kadā sadāśivaṃ bhaje || 12 ||

kadā nilimpanirjharīnikuñjakoṭare vasan
vimuktadurmatiḥ sadā śiraḥsthamañjaliṃ vahan |
vimuktalolalocano lalāṭaphālalagnakaḥ
śiveti mantramuccaran sadā sukhī bhavāmyaham || 13 ||

imaṃ hi nityamevamuktamuttamottamaṃ stavaṃ
paṭhansmaranbruvannaro viśuddhimetisantatam |
hare gurau subhaktimāśu yāti nānyathā gatiṃ
vimohanaṃ hi dehināṃ suśaṅkarasya cintanam || 14 ||

pūjāvasānasamaye daśavaktragītaṃ yaḥ
śambhupūjanaparaṃ paṭhati pradoṣe |
tasya sthirāṃ rathagajendraturaṅgayuktāṃ
lakṣmīṃ sadaiva sumukhiṃ pradadāti śambhuḥ || 15 ||

Shiva English

Shiva Manasa Puja

Author: ādi śaṅkarācārya

ratnaiḥ kalpitamāsanaṃ himajalaiḥ snānaṃ ca divyāmbaraṃ
nānāratna vibhūṣitaṃ mṛgamadā modāṅkitaṃ candanam |
jātī campaka bilvapatra racitaṃ puṣpaṃ ca dhūpaṃ tathā
dīpaṃ deva dayānidhe paśupate hṛtkalpitaṃ gṛhyatām || 1 ||

sauvarṇe navaratnakhaṇḍa racite pātre ghṛtaṃ pāyasaṃ
bhakṣyaṃ pañcavidhaṃ payodadhiyutaṃ rambhāphalaṃ pānakam |
śākānāmayutaṃ jalaṃ rucikaraṃ karpūra khaṇḍojjcalaṃ
tāmbūlaṃ manasā mayā viracitaṃ bhaktyā prabho svīkuru || 2 ||

chatraṃ cāmarayoryugaṃ vyajanakaṃ cādarśakaṃ nirmalaṃ
vīṇā bheri mṛdaṅga kāhalakalā gītaṃ ca nṛtyaṃ tathā |
sāṣṭāṅgaṃ praṇatiḥ stuti-rbahuvidhā-hyetat-samastaṃ mayā
saṅkalpena samarpitaṃ tava vibho pūjāṃ gṛhāṇa prabho || 3 ||

ātmā tvaṃ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṃ gṛhaṃ
pūjā te viṣayopabhoga-racanā nidrā samādhisthitiḥ |
sañcāraḥ padayoḥ pradakṣiṇavidhiḥ stotrāṇi sarvā giro
yadyatkarma karomi tattadakhilaṃ śambho tavārādhanam || 4 ||

kara caraṇa kṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇa nayanajaṃ vā mānasaṃ vāparādham |
vihitamavihitaṃ vā sarvametat-kṣamasva
jaya jaya karuṇābdhe śrī mahādeva śambho || 5 ||

Shiva English

Rudra Ashtakam

namāmīśa mīśāna nirvāṇarūpaṃ vibhuṃ vyāpakaṃ brahmaveda svarūpam |
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ cadākāśa mākāśavāsaṃ bhajeham ||

nirākāra moṅkāra mūlaṃ turīyaṃ giriṅñāna gotīta mīśaṃ girīśam |
karāḷaṃ mahākālakālaṃ kṛpālaṃ guṇāgāra saṃsārasāraṃ nato ham ||

tuṣārādri saṅkāśa gauraṃ gambhīraṃ manobhūtakoṭi prabhā śrīśarīram |
sphuranmauḷikallolinī cārugāṅgaṃ lastphālabālendu bhūṣaṃ maheśam ||

calatkuṇḍalaṃ bhrū sunetraṃ viśālaṃ prasannānanaṃ nīlakaṇṭhaṃ dayāḷum |
mṛgādhīśa carmāmbaraṃ muṇḍamālaṃ priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ||

pracaṇḍaṃ prakṛṣṭaṃ pragalbhaṃ pareśam akhaṇḍam ajaṃ bhānukoṭi prakāśam |
trayī śūla nirmūlanaṃ śūlapāṇiṃ bhajehaṃ bhavānīpatiṃ bhāvagamyam ||

kaḷātīta kaḷyāṇa kalpāntarī sadā sajjanānandadātā purārī |
cidānanda sandoha mohāpakārī prasīda prasīda prabho manmadhārī ||

na yāvad umānātha pādāravindaṃ bhajantīha loke pare vā nārāṇām |
na tāvatsukhaṃ śānti santāpanāśaṃ prasīda prabho sarvabhūtādhivāsa ||

najānāmi yogaṃ japaṃ naiva pūjāṃ nato haṃ sadā sarvadā deva tubhyam |
jarājanma duḥkhaughatātapyamānaṃ prabhopāhi apannamīśa prasīda! ||

Shiva English

Dakshina Murthy Stotram

Author: ādi śaṅkarācārya

śāntipāṭhaḥ
oṃ yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vai vedāṃśca prahiṇoti tasmai |
taṃhadevamātma buddhiprakāśaṃ
mumukṣurvai śaraṇamahaṃ prapadye ||

dhyānam
oṃ maunavyākhyā prakaṭitaparabrahmatatvaṃyuvānaṃ
varśiṣṭhāntevasadṛṣigaṇairāvṛtaṃ brahmaniṣṭhaiḥ |
ācāryendraṃ karakalita cinmudramānandamūrtiṃ
svātmarāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍe ||

vaṭaviṭapisamīpe bhūmibhāge niṣaṇṇaṃ
sakalamunijanānāṃ ṅñānadātāramārāt |
tribhuvanagurumīśaṃ dakṣiṇāmūrtidevaṃ
jananamaraṇaduḥkhaccheda dakṣaṃ namāmi ||

citraṃ vaṭatarormūle vṛddhāḥ śiṣyāḥ gururyuvā |
gurostu maunavyākhyānaṃ śiṣyāstucchinnasaṃśayāḥ ||

oṃ namaḥ praṇavārthāya śuddhaṅñānaikamūrtaye |
nirmalāya praśāntāya dakṣiṇāmūrtaye namaḥ ||

gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |
gurussākṣāt paraṃ brahmā tasmai śrī gurave namaḥ ||

nidhaye sarvavidyānāṃ bhiṣaje bhavarogiṇām |
gurave sarvalokānāṃ dakṣiṇāmūrtaye namaḥ ||

cidoghanāya maheśāya vaṭamūlanivāsine |
saccidānanda rūpāya dakṣiṇāmūrtaye namaḥ ||

īśvaro gururātmeti mūtribheda vibhāgine |
vyomavad vyāptadehāya dakṣiṇāmūrtaye namaḥ ||

aṅguṣthatarjanīyogamudrā vyājenayoginām |
śṛtyarthaṃ brahmajīvaikyaṃ darśayanyogatā śivaḥ ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||

viśvandarpaṇa dṛśyamāna nagarī tulyaṃ nijāntargataṃ
paśyannātmani māyayā bahirivodbhūtaṃ yathānidrayā |
yassākṣātkurute prabhodhasamaye svātmāname vādvayaṃ
tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 1 ||

bījasyāntati vāṅkuro jagaditaṃ prāṅnarvikalpaṃ punaḥ
māyākalpita deśakālakalanā vaicitryacitrīkṛtam |
māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svecchayā
tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 2 ||

yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsate
sākṣāttatvamasīti vedavacasā yo bodhayatyāśritān |
yassākṣātkaraṇādbhavenna puranāvṛttirbhavāmbhonidhau
tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 3 ||

nānācchidra ghaṭodara sthita mahādīpa prabhābhāsvaraṃ
ṅñānaṃ yasya tu cakṣurādikaraṇa dvārā bahiḥ spandate |
jānāmīti tameva bhāntamanubhātyetatsamastaṃ jagat
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 4 ||

dehaṃ prāṇamapīndriyāṇyapi calāṃ buddhiṃ ca śūnyaṃ viduḥ
strī bālāndha jaḍopamāstvahamiti bhrāntābhṛśaṃ vādinaḥ |
māyāśakti vilāsakalpita mahāvyāmoha saṃhāriṇe
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 5 ||

rāhugrasta divākarendu sadṛśo māyā samācchādanāt
sanmātraḥ karaṇopa saṃharaṇato yo‌உbhūtsuṣuptaḥ pumān |
prāgasvāpsamiti prabhodasamaye yaḥ pratyabhiṅñāyate
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 6 ||

bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā |
svātmānaṃ prakaṭīkaroti bhajatāṃ yo mudrayā bhadrayā
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 7 ||

viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyacāryatayā tathaiva pitṛ putrādyātmanā bhedataḥ |
svapne jāgrati vā ya eṣa puruṣo māyā paribhrāmitaḥ
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 8 ||

bhūrambhāṃsyanalo‌உnilo‌உmbara maharnātho himāṃśuḥ pumān
ityābhāti carācarātmakamidaṃ yasyaiva mūrtyaṣṭakam |
nānyatkiñcana vidyate vimṛśatāṃ yasmātparasmādvibho
tasmai gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 9 ||

sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuṣmin stave
tenāsva śravaṇāttadartha mananāddhyānācca saṅkīrtanāt |
sarvātmatvamahāvibhūti sahitaṃ syādīśvaratvaṃ svataḥ
siddhyettatpunaraṣṭadhā pariṇataṃ caiśvarya mavyāhatam || 10 ||

|| iti śrīmacchaṅkarācāryaviracitaṃ dakṣiṇāmurtistotraṃ sampūrṇam ||

Shiva English

Shivananda Lahari

Author: ādi śaṅkarācārya

kalābhyāṃ cūḍālaṅkṛta-śaśi kalābhyāṃ nija tapaḥ-
phalābhyāṃ bhakteśu prakaṭita-phalābhyāṃ bhavatu me |
śivābhyāṃ-astoka-tribhuvana śivābhyāṃ hṛdi punar-
bhavābhyām ānanda sphura-danubhavābhyāṃ natiriyam || 1 ||

galantī śambho tvac-carita-saritaḥ kilbiśa-rajo
dalantī dhīkulyā-saraṇiśu patantī vijayatām
diśantī saṃsāra-bhramaṇa-paritāpa-upaśamanaṃ
vasantī mac-ceto-hṛdabhuvi śivānanda-laharī 2

trayī-vedyaṃ hṛdyaṃ tri-pura-haram ādyaṃ tri-nayanaṃ
jaṭā-bhārodāraṃ calad-uraga-hāraṃ mṛga dharam
mahā-devaṃ devaṃ mayi sadaya-bhāvaṃ paśu-patiṃ
cid-ālambaṃ sāmbaṃ śivam-ati-viḍambaṃ hṛdi bhaje 3

sahasraṃ vartante jagati vibudhāḥ kśudra-phaladā
na manye svapne vā tad-anusaraṇaṃ tat-kṛta-phalam
hari-brahmādīnāṃ-api nikaṭa-bhājāṃ-asulabhaṃ
ciraṃ yāce śambho śiva tava padāmbhoja-bhajanam 4

smṛtau śāstre vaidye śakuna-kavitā-gāna-phaṇitau
purāṇe mantre vā stuti-naṭana-hāsyeśu-acaturaḥ
kathaṃ rājnāṃ prītir-bhavati mayi ko(a)haṃ paśu-pate
paśuṃ māṃ sarvajna prathita-kṛpayā pālaya vibho 5

ghaṭo vā mṛt-piṇḍo-api-aṇur-api ca dhūmo-agnir-acalaḥ
paṭo vā tantur-vā pariharati kiṃ ghora-śamanam
vṛthā kaṇṭha-kśobhaṃ vahasi tarasā tarka-vacasā
padāmbhojaṃ śambhor-bhaja parama-saukhyaṃ vraja sudhīḥ 6

manas-te pādābje nivasatu vacaḥ stotra-phaṇitau
karau ca-abhyarcāyāṃ śrutir-api kathākarṇana-vidhau
tava dhyāne buddhir-nayana-yugalaṃ mūrti-vibhave
para-granthān kair-vā parama-śiva jāne param-ataḥ 7

yathā buddhiḥ-śuktau rajatam iti kācāśmani maṇir-
jale paiśṭe kśīraṃ bhavati mṛga-tṛśṇāsu salilam
tathā deva-bhrāntyā bhajati bhavad-anyaṃ jaḍa jano
mahā-deveśaṃ tvāṃ manasi ca na matvā paśu-pate 8

gabhīre kāsāre viśati vijane ghora-vipine
viśāle śaile ca bhramati kusumārthaṃ jaḍa-matiḥ
samarpyaikaṃ cetaḥ-sarasijam umā nātha bhavate
sukhena-avasthātuṃ jana iha na jānāti kim-aho 9

naratvaṃ devatvaṃ naga-vana-mṛgatvaṃ maśakatā
paśutvaṃ kīṭatvaṃ bhavatu vihagatvādi-jananam
sadā tvat-pādābja-smaraṇa-paramānanda-laharī
vihārāsaktaṃ ced-hṛdayaṃ-iha kiṃ tena vapuśā 10

vaṭurvā gehī vā yatir-api jaṭī vā taditaro
naro vā yaḥ kaścid-bhavatu bhava kiṃ tena bhavati
yadīyaṃ hṛt-padmaṃ yadi bhavad-adhīnaṃ paśu-pate
tadīyas-tvaṃ śambho bhavasi bhava bhāraṃ ca vahasi 11

guhāyāṃ gehe vā bahir-api vane vā(a)dri-śikhare
jale vā vahnau vā vasatu vasateḥ kiṃ vada phalam
sadā yasyaivāntaḥkaraṇam-api śambo tava pade
sthitaṃ ced-yogo(a)sau sa ca parama-yogī sa ca sukhī 12

asāre saṃsāre nija-bhajana-dūre jaḍadhiyā
bharamantaṃ mām-andhaṃ parama-kṛpayā pātum ucitam
mad-anyaḥ ko dīnas-tava kṛpaṇa-rakśāti-nipuṇas-
tvad-anyaḥ ko vā me tri-jagati śaraṇyaḥ paśu-pate 13

prabhus-tvaṃ dīnānāṃ khalu parama-bandhuḥ paśu-pate
pramukhyo(a)haṃ teśām-api kim-uta bandhutvam-anayoḥ
tvayaiva kśantavyāḥ śiva mad-aparādhāś-ca sakalāḥ
prayatnāt-kartavyaṃ mad-avanam-iyaṃ bandhu-saraṇiḥ 14

upekśā no cet kiṃ na harasi bhavad-dhyāna-vimukhāṃ
durāśā-bhūyiśṭhāṃ vidhi-lipim-aśakto yadi bhavān
śiras-tad-vadidhātraṃ na nakhalu suvṛttaṃ paśu-pate
kathaṃ vā nir-yatnaṃ kara-nakha-mukhenaiva lulitam 15

virincir-dīrghāyur-bhavatu bhavatā tat-para-śiraś-
catuśkaṃ saṃrakśyaṃ sa khalu bhuvi dainyaṃ likhitavān
vicāraḥ ko vā māṃ viśada-kṛpayā pāti śiva te
kaṭākśa-vyāpāraḥ svayam-api ca dīnāvana-paraḥ 16

phalād-vā puṇyānāṃ mayi karuṇayā vā tvayi vibho
prasanne(a)pi svāmin bhavad-amala-pādābja-yugalam
kathaṃ paśyeyaṃ māṃ sthagayati namaḥ-sambhrama-juśāṃ
nilimpānāṃ śreṇir-nija-kanaka-māṇikya-makuṭaiḥ 17

tvam-eko lokānāṃ parama-phalado divya-padavīṃ
vahantas-tvanmūlāṃ punar-api bhajante hari-mukhāḥ
kiyad-vā dākśiṇyaṃ tava śiva madāśā ca kiyatī
kadā vā mad-rakśāṃ vahasi karuṇā-pūrita-dṛśā 18

durāśā-bhūyiśṭhe duradhipa-gṛha-dvāra-ghaṭake
durante saṃsāre durita-nilaye duḥkha janake
madāyāsam kiṃ na vyapanayasi kasyopakṛtaye
vadeyaṃ prītiś-cet tava śiva kṛtārthāḥ khalu vayam 19

sadā mohāṭavyāṃ carati yuvatīnāṃ kuca-girau
naṭaty-āśā-śākhās-vaṭati jhaṭiti svairam-abhitaḥ
kapālin bhikśo me hṛdaya-kapim-atyanta-capalaṃ
dṛḍhaṃ bhaktyā baddhvā śiva bhavad-adhīnaṃ kuru vibho 20

dhṛti-stambhādhāraṃ dṛḍha-guṇa nibaddhāṃ sagamanāṃ
vicitrāṃ padmāḍhyāṃ prati-divasa-sanmārga-ghaṭitām
smarāre maccetaḥ-sphuṭa-paṭa-kuṭīṃ prāpya viśadāṃ
jaya svāmin śaktyā saha śiva gaṇaiḥ-sevita vibho 21

pralobhādyair-arthāharaṇa-para-tantro dhani-gṛhe
praveśodyuktaḥ-san bhramati bahudhā taskara-pate
imaṃ cetaś-coraṃ katham-iha sahe śankara vibho
tavādhīnaṃ kṛtvā mayi niraparādhe kuru kṛpām 22

karomi tvat-pūjāṃ sapadi sukhado me bhava vibho
vidhitvaṃ viśṇutvam diśasi khalu tasyāḥ phalam-iti
punaśca tvāṃ draśṭuṃ divi bhuvi vahan pakśi-mṛgatām-
adṛśṭvā tat-khedaṃ katham-iha sahe śankara vibho 23

kadā vā kailāse kanaka-maṇi-saudhe saha-gaṇair-
vasan śambhor-agre sphuṭa-ghaṭita-mūrdhānjali-puṭaḥ
vibho sāmba svāmin parama-śiva pāhīti nigadan
vidhātṛṛṇāṃ kalpān kśaṇam-iva vineśyāmi sukhataḥ 24

stavair-brahmādīnāṃ jaya-jaya-vacobhir-niyamānāṃ
gaṇānāṃ kelībhir-madakala-mahokśasya kakudi
sthitaṃ nīla-grīvaṃ tri-nayanaṃ-umāśliśṭa-vapuśaṃ
kadā tvāṃ paśyeyaṃ kara-dhṛta-mṛgaṃ khaṇḍa-paraśum 25

kadā vā tvāṃ dṛśṭvā giriśa tava bhavyānghri-yugalaṃ
gṛhītvā hastābhyāṃ śirasi nayane vakśasi vahan
samāśliśyāghrāya sphuṭa-jalaja-gandhān parimalān-
alabhyāṃ brahmādyair-mudam-anubhaviśyāmi hṛdaye 26

karasthe hemādrau giriśa nikaṭasthe dhana-patau
gṛhasthe svarbhūjā(a)mara-surabhi-cintāmaṇi-gaṇe
śirasthe śītāṃśau caraṇa-yugalasthe(a)khila śubhe
kam-arthaṃ dāsye(a)haṃ bhavatu bhavad-arthaṃ mama manaḥ 27

sārūpyaṃ tava pūjane śiva mahā-deveti saṅkīrtane
sāmīpyaṃ śiva bhakti-dhurya-janatā-sāṅgatya-sambhāśaṇe
sālokyaṃ ca carācarātmaka-tanu-dhyāne bhavānī-pate
sāyujyaṃ mama siddhim-atra bhavati svāmin kṛtārthosmyaham 28

tvat-pādāmbujam-arcayāmi paramaṃ tvāṃ cintayāmi-anvahaṃ
tvām-īśaṃ śaraṇaṃ vrajāmi vacasā tvām-eva yāce vibho
vīkśāṃ me diśa cākśuśīṃ sa-karuṇāṃ divyaiś-ciraṃ prārthitāṃ
śambho loka-guro madīya-manasaḥ saukhyopadeśaṃ kuru 29

vastrod-dhūta vidhau sahasra-karatā puśpārcane viśṇutā
gandhe gandha-vahātmatā(a)nna-pacane bahir-mukhādhyakśatā
pātre kāncana-garbhatāsti mayi ced bālendu cūḍā-maṇe
śuśrūśāṃ karavāṇi te paśu-pate svāmin tri-lokī-guro 30

nālaṃ vā paramopakārakam-idaṃ tvekaṃ paśūnāṃ pate
paśyan kukśi-gatān carācara-gaṇān bāhyasthitān rakśitum
sarvāmartya-palāyanauśadham-ati-jvālā-karaṃ bhī-karaṃ
nikśiptaṃ garalaṃ gale na galitaṃ nodgīrṇam-eva-tvayā 31

jvālograḥ sakalāmarāti-bhayadaḥ kśvelaḥ kathaṃ vā tvayā
dṛśṭaḥ kiṃ ca kare dhṛtaḥ kara-tale kiṃ pakva-jambū-phalam
jihvāyāṃ nihitaśca siddha-ghuṭikā vā kaṇṭha-deśe bhṛtaḥ
kiṃ te nīla-maṇir-vibhūśaṇam-ayaṃ śambho mahātman vada 32

nālaṃ vā sakṛd-eva deva bhavataḥ sevā natir-vā nutiḥ
pūjā vā smaraṇaṃ kathā-śravaṇam-api-ālokanaṃ mādṛśām
svāminn-asthira-devatānusaraṇāyāsena kiṃ labhyate
kā vā muktir-itaḥ kuto bhavati cet kiṃ prārthanīyaṃ tadā 33

kiṃ brūmas-tava sāhasaṃ paśu-pate kasyāsti śambho bhavad-
dhairyaṃ cedṛśam-ātmanaḥ-sthitir-iyaṃ cānyaiḥ kathaṃ labhyate
bhraśyad-deva-gaṇaṃ trasan-muni-gaṇaṃ naśyat-prapancaṃ layaṃ
paśyan-nirbhaya eka eva viharati-ānanda-sāndro bhavān 34

yoga-kśema-dhuraṃ-dharasya sakalaḥ-śreyaḥ pradodyogino
dṛśṭādṛśṭa-matopadeśa-kṛtino bāhyāntara-vyāpinaḥ
sarvajnasya dayā-karasya bhavataḥ kiṃ veditavyaṃ mayā
śambho tvaṃ paramāntaraṅga iti me citte smarāmi-anvaham 35

bhakto bhakti-guṇāvṛte mud-amṛtā-pūrṇe prasanne manaḥ
kumbhe sāmba tavānghri-pallava yugaṃ saṃsthāpya saṃvit-phalam
sattvaṃ mantram-udīrayan-nija śarīrāgāra śuddhiṃ vahan
puṇyāhaṃ prakaṭī karomi ruciraṃ kalyāṇam-āpādayan 36

āmnāyāmbudhim-ādareṇa sumanaḥ-sanghāḥ-samudyan-mano
manthānaṃ dṛḍha bhakti-rajju-sahitaṃ kṛtvā mathitvā tataḥ
somaṃ kalpa-taruṃ su-parva-surabhiṃ cintā-maṇiṃ dhīmatāṃ
nityānanda-sudhāṃ nirantara-ramā-saubhāgyam-ātanvate 37

prāk-puṇyācala-mārga-darśita-sudhā-mūrtiḥ prasannaḥ-śivaḥ
somaḥ-sad-guṇa-sevito mṛga-dharaḥ pūrṇās-tamo-mocakaḥ
cetaḥ puśkara-lakśito bhavati ced-ānanda-pātho-nidhiḥ
prāgalbhyena vijṛmbhate sumanasāṃ vṛttis-tadā jāyate 38

dharmo me catur-anghrikaḥ sucaritaḥ pāpaṃ vināśaṃ gataṃ
kāma-krodha-madādayo vigalitāḥ kālāḥ sukhāviśkṛtāḥ
jnānānanda-mahauśadhiḥ suphalitā kaivalya nāthe sadā
mānye mānasa-puṇḍarīka-nagare rājāvataṃse sthite 39

dhī-yantreṇa vaco-ghaṭena kavitā-kulyopakulyākramair-
ānītaiśca sadāśivasya caritāmbho-rāśi-divyāmṛtaiḥ
hṛt-kedāra-yutāś-ca bhakti-kalamāḥ sāphalyam-ātanvate
durbhikśān-mama sevakasya bhagavan viśveśa bhītiḥ kutaḥ 40

pāpotpāta-vimocanāya ruciraiśvaryāya mṛtyuṃ-jaya
stotra-dhyāna-nati-pradikśiṇa-saparyālokanākarṇane
jihvā-citta-śironghri-hasta-nayana-śrotrair-aham prārthito
mām-ājnāpaya tan-nirūpaya muhur-māmeva mā me(a)vacaḥ 41

gāmbhīryaṃ parikhā-padaṃ ghana-dhṛtiḥ prākāra-udyad-guṇa
stomaś-cāpta-balaṃ ghanendriya-cayo dvārāṇi dehe sthitaḥ
vidyā-vastu-samṛddhir-iti-akhila-sāmagrī-samete sadā
durgāti-priya-deva māmaka-mano-durge nivāsaṃ kuru 42

mā gacca tvam-itas-tato giriśa bho mayyeva vāsaṃ kuru
svāminn-ādi kirāta māmaka-manaḥ kāntāra-sīmāntare
vartante bahuśo mṛgā mada-juśo mātsarya-mohādayas-
tān hatvā mṛgayā-vinoda rucitā-lābhaṃ ca samprāpsyasi 43

kara-lagna mṛgaḥ karīndra-bhango
ghana śārdūla-vikhaṇḍano(a)sta-jantuḥ
giriśo viśad-ākṛtiś-ca cetaḥ
kuhare panca mukhosti me kuto bhīḥ 44

candaḥ-śākhi-śikhānvitair-dvija-varaiḥ saṃsevite śāśvate
saukhyāpādini kheda-bhedini sudhā-sāraiḥ phalair-dīpite
cetaḥ pakśi-śikhā-maṇe tyaja vṛthā-sancāram-anyair-alaṃ
nityaṃ śankara-pāda-padma-yugalī-nīḍe vihāraṃ kuru 45

ākīrṇe nakha-rāji-kānti-vibhavair-udyat-sudhā-vaibhavair-
ādhautepi ca padma-rāga-lalite haṃsa-vrajair-āśrite
nityaṃ bhakti-vadhū gaṇaiś-ca rahasi sveccā-vihāraṃ kuru
sthitvā mānasa-rāja-haṃsa girijā nāthānghri-saudhāntare 46

śambhu-dhyāna-vasanta-sangini hṛdārāme(a)gha-jīrṇaccadāḥ
srastā bhakti latāccaṭā vilasitāḥ puṇya-pravāla-śritāḥ
dīpyante guṇa-korakā japa-vacaḥ puśpāṇi sad-vāsanā
jnānānanda-sudhā-maranda-laharī saṃvit-phalābhyunnatiḥ 47

nityānanda-rasālayaṃ sura-muni-svāntāmbujātāśrayaṃ
svaccaṃ sad-dvija-sevitaṃ kaluśa-hṛt-sad-vāsanāviśkṛtam
śambhu-dhyāna-sarovaraṃ vraja mano-haṃsāvataṃsa sthiraṃ
kiṃ kśudrāśraya-palvala-bhramaṇa-sañjāta-śramaṃ prāpsyasi 48

ānandāmṛta-pūritā hara-padāmbhojālavālodyatā
sthairyopaghnam-upetya bhakti latikā śākhopaśākhānvitā
uccair-mānasa-kāyamāna-paṭalīm-ākramya niś-kalmaśā
nityābhīśṭa-phala-pradā bhavatu me sat-karma-saṃvardhitā 49

sandhyārambha-vijṛmbhitaṃ śruti-śira-sthānāntar-ādhiśṭhitaṃ
sa-prema bhramarābhirāmam-asakṛt sad-vāsanā-śobhitam
bhogīndrābharaṇaṃ samasta-sumanaḥ-pūjyaṃ guṇāviśkṛtaṃ
seve śrī-giri-mallikārjuna-mahā-lingaṃ śivālingitam 50

bhṛngīccā-naṭanotkaṭaḥ kari-mada-grāhī sphuran-mādhava-
āhlādo nāda-yuto mahāsita-vapuḥ panceśuṇā cādṛtaḥ
sat-pakśaḥ sumano-vaneśu sa punaḥ sākśān-madīye mano
rājīve bhramarādhipo viharatāṃ śrī śaila-vāsī vibhuḥ 51

kāruṇyāmṛta-varśiṇaṃ ghana-vipad-grīśmaccidā-karmaṭhaṃ
vidyā-sasya-phalodayāya sumanaḥ-saṃsevyam-iccākṛtim
nṛtyad-bhakta-mayūram-adri-nilayaṃ cancaj-jaṭā-maṇḍalaṃ
śambho vāncati nīla-kandhara-sadā tvāṃ me manaś-cātakaḥ 52

ākāśena śikhī samasta phaṇināṃ netrā kalāpī natā-
(a)nugrāhi-praṇavopadeśa-ninadaiḥ kekīti yo gīyate
śyāmāṃ śaila-samudbhavāṃ ghana-ruciṃ dṛśṭvā naṭantaṃ mudā
vedāntopavane vihāra-rasikaṃ taṃ nīla-kaṇṭhaṃ bhaje 53

sandhyā gharma-dinātyayo hari-karāghāta-prabhūtānaka-
dhvāno vārida garjitaṃ diviśadāṃ dṛśṭiccaṭā cancalā
bhaktānāṃ paritośa bāśpa vitatir-vṛśṭir-mayūrī śivā
yasminn-ujjvala-tāṇḍavaṃ vijayate taṃ nīla-kaṇṭhaṃ bhaje 54

ādyāyāmita-tejase-śruti-padair-vedyāya sādhyāya te
vidyānanda-mayātmane tri-jagataḥ-saṃrakśaṇodyogine
dhyeyāyākhila-yogibhiḥ-sura-gaṇair-geyāya māyāvine
samyak tāṇḍava-sambhramāya jaṭine seyaṃ natiḥ-śambhave 55

nityāya tri-guṇātmane pura-jite kātyāyanī-śreyase
satyāyādi kuṭumbine muni-manaḥ pratyakśa-cin-mūrtaye
māyā-sṛśṭa-jagat-trayāya sakala-āmnāyānta-sancāriṇe
sāyaṃ tāṇḍava-sambhramāya jaṭine seyaṃ natiḥ-śambhave 56

nityaṃ svodara-pośaṇāya sakalān-uddiśya vittāśayā
vyarthaṃ paryaṭanaṃ karomi bhavataḥ-sevāṃ na jāne vibho
maj-janmāntara-puṇya-pāka-balatas-tvaṃ śarva sarvāntaras-
tiśṭhasyeva hi tena vā paśu-pate te rakśaṇīyo(a)smyaham 57

eko vārija-bāndhavaḥ kśiti-nabho vyāptaṃ tamo-maṇḍalaṃ
bhitvā locana-gocaropi bhavati tvaṃ koṭi-sūrya-prabhaḥ
vedyaḥ kiṃ na bhavasyaho ghana-taraṃ kīdṛngbhaven-mattamas-
tat-sarvaṃ vyapanīya me paśu-pate sākśāt prasanno bhava 58

haṃsaḥ padma-vanaṃ samiccati yathā nīlāmbudaṃ cātakaḥ
kokaḥ koka-nada-priyaṃ prati-dinaṃ candraṃ cakoras-tathā
ceto vāncati māmakaṃ paśu-pate cin-mārga mṛgyaṃ vibho
gaurī nātha bhavat-padābja-yugalaṃ kaivalya-saukhya-pradam 59

rodhas-toyahṛtaḥ śrameṇa-pathikaś-cāyāṃ taror-vṛśṭitaḥ
bhītaḥ svastha gṛhaṃ gṛhastham-atithir-dīnaḥ prabhaṃ dhārmikam
dīpaṃ santamasākulaś-ca śikhinaṃ śītāvṛtas-tvaṃ tathā
cetaḥ-sarva-bhayāpahaṃ-vraja sukhaṃ śambhoḥ padāmbhoruham 60

ankolaṃ nija bīja santatir-ayaskāntopalaṃ sūcikā
sādhvī naija vibhuṃ latā kśiti-ruhaṃ sindhuh-sarid-vallabham
prāpnotīha yathā tathā paśu-pateḥ pādāravinda-dvayaṃ
cetovṛttir-upetya tiśṭhati sadā sā bhaktir-iti-ucyate 61

ānandāśrubhir-ātanoti pulakaṃ nairmalyataś-cādanaṃ
vācā śankha mukhe sthitaiś-ca jaṭharā-pūrtiṃ caritrāmṛtaiḥ
rudrākśair-bhasitena deva vapuśo rakśāṃ bhavad-bhāvanā-
paryanke viniveśya bhakti jananī bhaktārbhakaṃ rakśati 62

mārgā-vartita pādukā paśu-pater-aṅgasya kūrcāyate
gaṇḍūśāmbu-niśecanaṃ pura-ripor-divyābhiśekāyate
kincid-bhakśita-māṃsa-śeśa-kabalaṃ navyopahārāyate
bhaktiḥ kiṃ na karoti-aho vana-caro bhaktāvatamsāyate 63

vakśastāḍanam-antakasya kaṭhināpasmāra sammardanaṃ
bhū-bhṛt-paryaṭanaṃ namat-sura-śiraḥ-koṭīra sangharśaṇam
karmedaṃ mṛdulasya tāvaka-pada-dvandvasya gaurī-pate
macceto-maṇi-pādukā-viharaṇaṃ śambho sadāngī-kuru 64

vakśas-tāḍana śankayā vicalito vaivasvato nirjarāḥ
koṭīrojjvala-ratna-dīpa-kalikā-nīrājanaṃ kurvate
dṛśṭvā mukti-vadhūs-tanoti nibhṛtāśleśaṃ bhavānī-pate
yac-cetas-tava pāda-padma-bhajanaṃ tasyeha kiṃ dur-labham 65

krīḍārthaṃ sṛjasi prapancam-akhilaṃ krīḍā-mṛgās-te janāḥ
yat-karmācaritaṃ mayā ca bhavataḥ prītyai bhavatyeva tat
śambho svasya kutūhalasya karaṇaṃ macceśṭitaṃ niścitaṃ
tasmān-māmaka rakśaṇaṃ paśu-pate kartavyam-eva tvayā 66

bahu-vidha-paritośa-bāśpa-pūra-
sphuṭa-pulakānkita-cāru-bhoga-bhūmim
cira-pada-phala-kānkśi-sevyamānāṃ
parama sadāśiva-bhāvanāṃ prapadye 67

amita-mudamṛtaṃ muhur-duhantīṃ
vimala-bhavat-pada-gośṭham-āvasantīm
sadaya paśu-pate supuṇya-pākāṃ
mama paripālaya bhakti dhenum-ekām 68

jaḍatā paśutā kalankitā
kuṭila-caratvaṃ ca nāsti mayi deva
asti yadi rāja-maule
bhavad-ābharaṇasya nāsmi kiṃ pātram 69

arahasi rahasi svatantra-buddhyā
vari-vasituṃ sulabhaḥ prasanna-mūrtiḥ
agaṇita phala-dāyakaḥ prabhur-me
jagad-adhiko hṛdi rāja-śekharosti 70

ārūḍha-bhakti-guṇa-kuncita-bhāva-cāpa-
yuktaiḥ-śiva-smaraṇa-bāṇa-gaṇair-amoghaiḥ
nirjitya kilbiśa-ripūn vijayī sudhīndraḥ-
sānandam-āvahati susthira-rāja-lakśmīm 71

dhyānānjanena samavekśya tamaḥ-pradeśaṃ
bhitvā mahā-balibhir-īśvara nāma-mantraiḥ
divyāśritaṃ bhujaga-bhūśaṇam-udvahanti
ye pāda-padmam-iha te śiva te kṛtārthāḥ 72

bhū-dāratām-udavahad-yad-apekśayā śrī-
bhū-dāra eva kimataḥ sumate labhasva
kedāram-ākalita mukti mahauśadhīnāṃ
pādāravinda bhajanaṃ parameśvarasya 73

āśā-pāśa-kleśa-dur-vāsanādi-
bhedodyuktair-divya-gandhair-amandaiḥ
āśā-śāṭīkasya pādāravindaṃ
cetaḥ-peṭīṃ vāsitāṃ me tanotu 74

kalyāṇinaṃ sarasa-citra-gatiṃ savegaṃ
sarvengitajnam-anaghaṃ dhruva-lakśaṇāḍhyam
cetas-turangam-adhiruhya cara smarāre
netaḥ-samasta jagatāṃ vṛśabhādhirūḍha 75

bhaktir-maheśa-pada-puśkaram-āvasantī
kādambinīva kurute paritośa-varśam
sampūrito bhavati yasya manas-taṭākas-
taj-janma-sasyam-akhilaṃ saphalaṃ ca nānyat 76

buddhiḥ-sthirā bhavitum-īśvara-pāda-padma
saktā vadhūr-virahiṇīva sadā smarantī
sad-bhāvanā-smaraṇa-darśana-kīrtanādi
sammohiteva śiva-mantra-japena vinte 77

sad-upacāra-vidhiśu-anu-bodhitāṃ
savinayāṃ suhṛdaṃ sadupāśritām
mama samuddhara buddhim-imāṃ prabho
vara-guṇena navoḍha-vadhūm-iva 78

nityaṃ yogi-manah-saroja-dala-sancāra-kśamas-tvat-kramaḥ-
śambho tena kathaṃ kaṭhora-yama-rāḍ-vakśaḥ-kavāṭa-kśatiḥ
atyantaṃ mṛdulaṃ tvad-anghri-yugalaṃ hā me manaś-cintayati-
etal-locana-gocaraṃ kuru vibho hastena saṃvāhaye 79

eśyatyeśa janiṃ mano(a)sya kaṭhinaṃ tasmin-naṭānīti mad-
rakśāyai giri sīmni komala-pada-nyāsaḥ purābhyāsitaḥ
no-ced-divya-gṛhāntareśu sumanas-talpeśu vedyādiśu
prāyaḥ-satsu śilā-taleśu naṭanaṃ śambho kimarthaṃ tava 80

kancit-kālam-umā-maheśa bhavataḥ pādāravindārcanaiḥ
kancid-dhyāna-samādhibhiś-ca natibhiḥ kancit kathākarṇanaiḥ
kancit kancid-avekśaṇaiś-ca nutibhiḥ kancid-daśām-īdṛśīṃ
yaḥ prāpnoti mudā tvad-arpita manā jīvan sa muktaḥ khalu 81

bāṇatvaṃ vṛśabhatvam-ardha-vapuśā bhāryātvam-āryā-pate
ghoṇitvaṃ sakhitā mṛdanga vahatā cetyādi rūpaṃ dadhau
tvat-pāde nayanārpaṇaṃ ca kṛtavān tvad-deha bhāgo hariḥ
pūjyāt-pūjya-taraḥ-sa eva hi na cet ko vā tadanyo(a)dhikaḥ 82

janana-mṛti-yutānāṃ sevayā devatānāṃ
na bhavati sukha-leśaḥ saṃśayo nāsti tatra
ajanim-amṛta rūpaṃ sāmbam-īśaṃ bhajante
ya iha parama saukhyaṃ te hi dhanyā labhante 83

śiva tava paricaryā sannidhānāya gauryā
bhava mama guṇa-dhuryāṃ buddhi-kanyāṃ pradāsye
sakala-bhuvana-bandho saccid-ānanda-sindho
sadaya hṛdaya-gehe sarvadā saṃvasa tvam 84

jaladhi mathana dakśo naiva pātāla bhedī
na ca vana mṛgayāyāṃ naiva lubdhaḥ pravīṇaḥ
aśana-kusuma-bhūśā-vastra-mukhyāṃ saparyāṃ
kathaya katham-ahaṃ te kalpayānīndu-maule 85

pūjā-dravya-samṛddhayo viracitāḥ pūjāṃ kathaṃ kurmahe
pakśitvaṃ na ca vā kīṭitvam-api na prāptaṃ mayā dur-labham
jāne mastakam-anghri-pallavam-umā-jāne na te(a)haṃ vibho
na jnātaṃ hi pitāmahena hariṇā tattvena tad-rūpiṇā 86

aśanaṃ garalaṃ phaṇī kalāpo
vasanaṃ carma ca vāhanaṃ mahokśaḥ
mama dāsyasi kiṃ kim-asti śambho
tava pādāmbuja-bhaktim-eva dehi 87

yadā kṛtāmbho-nidhi-setu-bandhanaḥ
karastha-lādhaḥ-kṛta-parvatādhipaḥ
bhavāni te langhita-padma-sambhavas-
tadā śivārcā-stava bhāvana-kśamaḥ 88

natibhir-nutibhis-tvam-īśa pūjā
vidhibhir-dhyāna-samādhibhir-na tuśṭaḥ
dhanuśā musalena cāśmabhir-vā
vada te prīti-karaṃ tathā karomi 89

vacasā caritaṃ vadāmi śambhor-
aham-udyoga vidhāsu te(a)prasaktaḥ
manasākṛtim-īśvarasya seve
śirasā caiva sadāśivaṃ namāmi 90

ādyā(a)vidyā hṛd-gatā nirgatāsīt-
vidyā hṛdyā hṛd-gatā tvat-prasādāt
seve nityaṃ śrī-karaṃ tvat-padābjaṃ
bhāve mukter-bhājanaṃ rāja-maule 91

dūrīkṛtāni duritāni durakśarāṇi
daur-bhāgya-duḥkha-durahaṅkṛti-dur-vacāṃsi
sāraṃ tvadīya caritaṃ nitarāṃ pibantaṃ
gaurīśa mām-iha samuddhara sat-kaṭākśaiḥ 92

soma kalā-dhara-maulau
komala ghana-kandhare mahā-mahasi
svāmini girijā nāthe
māmaka hṛdayaṃ nirantaraṃ ramatām 93

sā rasanā te nayane
tāveva karau sa eva kṛta-kṛtyaḥ
yā ye yau yo bhargaṃ
vadatīkśete sadārcataḥ smarati 94

ati mṛdulau mama caraṇau-
ati kaṭhinaṃ te mano bhavānīśa
iti vicikitsāṃ santyaja
śiva katham-āsīd-girau tathā praveśaḥ 95

dhaiyānkuśena nibhṛtaṃ
rabhasād-ākṛśya bhakti-śṛnkhalayā
pura-hara caraṇālāne
hṛdaya-madebhaṃ badhāna cid-yantraiḥ 96

pracaratyabhitaḥ pragalbha-vṛttyā
madavān-eśa manaḥ-karī garīyān
parigṛhya nayena bhakti-rajjvā
parama sthāṇu-padaṃ dṛḍhaṃ nayāmum 97

sarvālankāra-yuktāṃ sarala-pada-yutāṃ sādhu-vṛttāṃ suvarṇāṃ
sadbhiḥ-samstūya-mānāṃ sarasa guṇa-yutāṃ lakśitāṃ lakśaṇāḍhyām
udyad-bhūśā-viśeśām-upagata-vinayāṃ dyota-mānārtha-rekhāṃ
kalyāṇīṃ deva gaurī-priya mama kavitā-kanyakāṃ tvaṃ gṛhāṇa 98

idaṃ te yuktaṃ vā parama-śiva kāruṇya jaladhe
gatau tiryag-rūpaṃ tava pada-śiro-darśana-dhiyā
hari-brahmāṇau tau divi bhuvi carantau śrama-yutau
kathaṃ śambho svāmin kathaya mama vedyosi purataḥ 99

stotreṇālam-ahaṃ pravacmi na mṛśā devā virincādayaḥ
stutyānāṃ gaṇanā-prasanga-samaye tvām-agragaṇyaṃ viduḥ
māhātmyāgra-vicāraṇa-prakaraṇe dhānā-tuśastomavad-
dhūtās-tvāṃ vidur-uttamottama phalaṃ śambho bhavat-sevakāḥ 100

Shiva English

Nirvaana Shatkam

Author: ādi śaṅkarācārya

śivohaṃ śivohaṃ, śivohaṃ śivohaṃ, śivohaṃ śivohaṃ

mano budhyahaṅkāra cittāni nāhaṃ
na ca śrotra jihvā na ca ghrāṇanetram |
na ca vyoma bhūmir-na tejo na vāyuḥ
cidānanda rūpaḥ śivohaṃ śivoham || 1 ||

ahaṃ prāṇa saṃṅño na vaipañca vāyuḥ
na vā saptadhātur-na vā pañca kośāḥ |
navākpāṇi pādau na copastha pāyū
cidānanda rūpaḥ śivohaṃ śivoham || 2 ||

na me dveṣarāgau na me lobhamoho
mado naiva me naiva mātsaryabhāvaḥ |
na dharmo na cārdho na kāmo na mokṣaḥ
cidānanda rūpaḥ śivohaṃ śivoham || 3 ||

na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ
na mantro na tīrdhaṃ na vedā na yaṅñaḥ |
ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā
cidānanda rūpaḥ śivohaṃ śivoham || 4 ||

ahaṃ nirvikalpo nirākāra rūpo
vibhūtvācca sarvatra sarvendriyāṇām |
na vā bandhanaṃ naiva mukti na bandhaḥ |
cidānanda rūpaḥ śivohaṃ śivoham || 5 ||

na mṛtyur-na śaṅkā na me jāti bhedaḥ
pitā naiva me naiva mātā na janma |
na bandhur-na mitraṃ gururnaiva śiṣyaḥ
cidānanda rūpaḥ śivohaṃ śivoham || 6 ||

śivohaṃ śivohaṃ, śivohaṃ śivohaṃ, śivohaṃ śivohaṃ