Devi English

Saraswati Ashtottara Sata Namavali

oṃ sarasvatyai namaḥ
oṃ mahābhadrāyai namaḥ
oṃ mahamāyāyai namaḥ
oṃ varapradāyai namaḥ
oṃ padmanilayāyai namaḥ
oṃ padmā kṣraiya namaḥ
oṃ padmavaktrāyai namaḥ
oṃ śivānujāyai namaḥ
oṃ pusta kadhrate namaḥ
oṃ ṅñāna samudrāyai namaḥ ||10 ||
oṃ ramāyai namaḥ
oṃ parāyai namaḥ
oṃ kāmara rūpāyai namaḥ
oṃ mahā vidyāyai namaḥ
oṃ mahāpāta kanāśinyai namaḥ
oṃ mahāśrayāyai namaḥ
oṃ mālinyai namaḥ
oṃ mahābhogāyai namaḥ
oṃ mahābhujāyai namaḥ
oṃ mahābhāgyāyai namaḥ || 20 ||
oṃ mahotsāhāyai namaḥ
oṃ divyāṅgāyai namaḥ
oṃ suravanditāyai namaḥ
oṃ mahākāḷyai namaḥ
oṃ mahāpāśāyai namaḥ
oṃ mahākārāyai namaḥ
oṃ mahāṅkuśāyai namaḥ
oṃ sītāyai namaḥ
oṃ vimalāyai namaḥ
oṃ viśvāyai namaḥ || 30 ||
oṃ vidyunmālāyai namaḥ
oṃ vaiṣṇavyai namaḥ
oṃ candrikāyyai namaḥ
oṃ candravadanāyai namaḥ
oṃ candra lekhāvibhūṣitāyai namaḥ
oṃ sāvitryai namaḥ
oṃ surasāyai namaḥ
oṃ devyai namaḥ
oṃ divyālaṅkāra bhūṣitāyai namaḥ
oṃ vāgdevyai namaḥ || 40 ||
oṃ vasudhāyyai namaḥ
oṃ tīvrāyai namaḥ
oṃ mahābhadrāyai namaḥ
oṃ mahā balāyai namaḥ
oṃ bhogadāyai namaḥ
oṃ bhāratyai namaḥ
oṃ bhāmāyai namaḥ
oṃ govindāyai namaḥ
oṃ gomatyai namaḥ
oṃ śivāyai namaḥ
oṃ jaṭilāyai namaḥ
oṃ vindhyavāsāyai namaḥ
oṃ vindhyācala virājitāyai namaḥ
oṃ caṇḍi kāyai namaḥ
oṃ vaiṣṇavyai namaḥ
oṃ brāhmyai namaḥ
oṃ brahmaṅñā naikasādhanāyai namaḥ
oṃ saudāmānyai namaḥ
oṃ sudhā mūrtyai namaḥ
oṃ subhadrāyai namaḥ || 60 ||
oṃ sura pūjitāyai namaḥ
oṃ suvāsinyai namaḥ
oṃ sunāsāyai namaḥ
oṃ vinidrāyai namaḥ
oṃ padmalocanāyai namaḥ
oṃ vidyā rūpāyai namaḥ
oṃ viśālākṣyai namaḥ
oṃ brahmājāyāyai namaḥ
oṃ mahā phalāyai namaḥ
oṃ trayīmūrtyai namaḥ || 70 ||
oṃ trikālaṅñāye namaḥ
oṃ triguṇāyai namaḥ
oṃ śāstra rūpiṇyai namaḥ
oṃ śumbhā surapramadinyai namaḥ
oṃ śubhadāyai namaḥ
oṃ sarvātmikāyai namaḥ
oṃ rakta bījanihantryai namaḥ
oṃ cāmuṇḍāyai namaḥ
oṃ ambikāyai namaḥ
oṃ mānṇākāya praharaṇāyai namaḥ || 80 ||
oṃ dhūmralocanamardanāyai namaḥ
oṃ sarvade vastutāyai namaḥ
oṃ saumyāyai namaḥ
oṃ surā sura namaskratāyai namaḥ
oṃ kāḷa rātryai namaḥ
oṃ kalādhārāyai namaḥ
oṃ rūpasaubhāgyadāyinyai namaḥ
oṃ vāgdevyai namaḥ
oṃ varārohāyai namaḥ
oṃ vārāhyai namaḥ || 90 ||
oṃ vāri jāsanāyai namaḥ
oṃ citrāmbarāyai namaḥ
oṃ citra gandhā yai namaḥ
oṃ citra mālya vibhūṣitāyai namaḥ
oṃ kāntāyai namaḥ
oṃ kāmapradāyai namaḥ
oṃ vandyāyai namaḥ
oṃ vidyādhara supūjitāyai namaḥ
oṃ śvetānanāyai namaḥ
oṃ nīlabhujāyai namaḥ || 100 ||
oṃ caturvarga phalapradāyai namaḥ
oṃ caturānana sāmrājyai namaḥ
oṃ rakta madhyāyai namaḥ
oṃ nirañjanāyai namaḥ
oṃ haṃsāsanāyai namaḥ
oṃ nīlañjaṅghāyai namaḥ
oṃ śrī pradāyai namaḥ
oṃ brahmaviṣṇu śivātmikāyai namaḥ || 108 ||

Devi English

Saraswati Stotram

Author: agastya ṛśi

yā kundendu tuṣārahāradhavaḷā yā śubhravastrāvṛtā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā |
yā brahmācyuta śaṅkaraprabhṛtibhirdevaissadā pūjitā
sā māṃ pātu sarasvatī bhagavatī niśśeṣajāḍyāpahā || 1 ||

dorbhiryuktā caturbhiḥ sphaṭikamaṇinibhai rakṣamālāndadhānā
hastenaikena padmaṃ sitamapica śukaṃ pustakaṃ cāpareṇa |
bhāsā kundenduśaṅkhasphaṭikamaṇinibhā bhāsamānāzsamānā
sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā || 2 ||

surāsuraissevitapādapaṅkajā kare virājatkamanīyapustakā |
viriñcipatnī kamalāsanasthitā sarasvatī nṛtyatu vāci me sadā || 3 ||

sarasvatī sarasijakesaraprabhā tapasvinī sitakamalāsanapriyā |
ghanastanī kamalavilolalocanā manasvinī bhavatu varaprasādinī || 4 ||

sarasvati namastubhyaṃ varade kāmarūpiṇi |
vidyārambhaṃ kariṣyāmi siddhirbhavatu me sadā || 5 ||

sarasvati namastubhyaṃ sarvadevi namo namaḥ |
śāntarūpe śaśidhare sarvayoge namo namaḥ || 6 ||

nityānande nirādhāre niṣkaḷāyai namo namaḥ |
vidyādhare viśālākṣi śuddhaṅñāne namo namaḥ || 7 ||

śuddhasphaṭikarūpāyai sūkṣmarūpe namo namaḥ |
śabdabrahmi caturhaste sarvasiddhyai namo namaḥ || 8 ||

muktālaṅkṛta sarvāṅgyai mūlādhāre namo namaḥ |
mūlamantrasvarūpāyai mūlaśaktyai namo namaḥ || 9 ||

manonmani mahābhoge vāgīśvari namo namaḥ |
vāgmyai varadahastāyai varadāyai namo namaḥ || 10 ||

vedāyai vedarūpāyai vedāntāyai namo namaḥ |
guṇadoṣavivarjinyai guṇadīptyai namo namaḥ || 11 ||

sarvaṅñāne sadānande sarvarūpe namo namaḥ |
sampannāyai kumāryai ca sarvaṅñe te namo namaḥ || 12 ||

yogānārya umādevyai yogānande namo namaḥ |
divyaṅñāna trinetrāyai divyamūrtyai namo namaḥ || 13 ||

ardhacandrajaṭādhāri candrabimbe namo namaḥ |
candrādityajaṭādhāri candrabimbe namo namaḥ || 14 ||

aṇurūpe mahārūpe viśvarūpe namo namaḥ |
aṇimādyaṣṭasiddhāyai ānandāyai namo namaḥ || 15 ||

ṅñāna viṅñāna rūpāyai ṅñānamūrte namo namaḥ |
nānāśāstra svarūpāyai nānārūpe namo namaḥ || 16 ||

padmajā padmavaṃśā ca padmarūpe namo namaḥ |
parameṣṭhyai parāmūrtyai namaste pāpanāśinī || 17 ||

mahādevyai mahākāḷyai mahālakṣmyai namo namaḥ |
brahmaviṣṇuśivāyai ca brahmanāryai namo namaḥ || 18 ||

kamalākarapuṣpā ca kāmarūpe namo namaḥ |
kapālikarmadīptāyai karmadāyai namo namaḥ || 19 ||

sāyaṃ prātaḥ paṭhennityaṃ ṣaṇmāsātsiddhirucyate |
coravyāghrabhayaṃ nāsti paṭhatāṃ śṛṇvatāmapi || 20 ||

itthaṃ sarasvatī stotramagastyamuni vācakam |
sarvasiddhikaraṃ nr̥̄ṇāṃ sarvapāpapraṇāśanam || 21 ||

Devi English

Ashta Lakshmi Stotram

ādilakṣmi
sumanasa vandita sundari mādhavi, candra sahodari hemamaye
munigaṇa vandita mokṣapradāyani, mañjula bhāṣiṇi vedanute |
paṅkajavāsini deva supūjita, sadguṇa varṣiṇi śāntiyute
jaya jayahe madhusūdana kāmini, ādilakṣmi paripālaya mām || 1 ||

dhānyalakṣmi
ayikali kalmaṣa nāśini kāmini, vaidika rūpiṇi vedamaye
kṣīra samudbhava maṅgaḷa rūpiṇi, mantranivāsini mantranute |
maṅgaḷadāyini ambujavāsini, devagaṇāśrita pādayute
jaya jayahe madhusūdana kāmini, dhānyalakṣmi paripālaya mām || 2 ||

dhairyalakṣmi
jayavaravarṣiṇi vaiṣṇavi bhārgavi, mantra svarūpiṇi mantramaye
suragaṇa pūjita śīghra phalaprada, ṅñāna vikāsini śāstranute |
bhavabhayahāriṇi pāpavimocani, sādhu janāśrita pādayute
jaya jayahe madhu sūdhana kāmini, dhairyalakṣmī paripālaya mām || 3 ||

gajalakṣmi
jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramaye
radhagaja turagapadāti samāvṛta, parijana maṇḍita lokanute |
harihara brahma supūjita sevita, tāpa nivāriṇi pādayute
jaya jayahe madhusūdana kāmini, gajalakṣmī rūpeṇa pālaya mām || 4 ||

santānalakṣmi
ayikhaga vāhini mohini cakriṇi, rāgavivardhini ṅñānamaye
guṇagaṇavāradhi lokahitaiṣiṇi, saptasvara bhūṣita gānanute |
sakala surāsura deva munīśvara, mānava vandita pādayute
jaya jayahe madhusūdana kāmini, santānalakṣmī paripālaya mām || 5 ||

vijayalakṣmi
jaya kamalāsini sadgati dāyini, ṅñānavikāsini gānamaye
anudina marcita kuṅkuma dhūsara, bhūṣita vāsita vādyanute |
kanakadharāstuti vaibhava vandita, śaṅkaradeśika mānyapade
jaya jayahe madhusūdana kāmini, vijayalakṣmī paripālaya mām || 6 ||

vidyālakṣmi
praṇata sureśvari bhārati bhārgavi, śokavināśini ratnamaye
maṇimaya bhūṣita karṇavibhūṣaṇa, śānti samāvṛta hāsyamukhe |
navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayute
jaya jayahe madhusūdana kāmini, vidyālakṣmī sadā pālaya mām || 7 ||

dhanalakṣmi
dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda supūrṇamaye
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda suvādyanute |
veda pūrāṇetihāsa supūjita, vaidika mārga pradarśayute
jaya jayahe madhusūdana kāmini, dhanalakṣmi rūpeṇā pālaya mām || 8 ||

phalaśṛti
ślo|| aṣṭalakṣmī namastubhyaṃ varade kāmarūpiṇi |
viṣṇuvakṣaḥ sthalā rūḍhe bhakta mokṣa pradāyini ||

ślo|| śaṅkha cakragadāhaste viśvarūpiṇite jayaḥ |
jaganmātre ca mohinyai maṅgaḷaṃ śubha maṅgaḷam ||

Devi English

Kanaka Dhaaraa Stotram

Author: ādi śaṅkarācārya

vande vandāru mandāramindirānanda kandalaṃ
amandānanda sandoha bandhuraṃ sindhurānanam

aṅgaṃ hareḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganeva mukuḷābharaṇaṃ tamālam |
aṅgīkṛtākhila vibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaḷadevatāyāḥ || 1 ||

mugdhā muhurvidadhatī vadane murāreḥ
prematrapāpraṇihitāni gatāgatāni |
mālādṛśormadhukarīva mahotpale yā
sā me śriyaṃ diśatu sāgara sambhavā yāḥ || 2 ||

āmīlitākṣamadhigyama mudā mukundam
ānandakandamanimeṣamanaṅga tantram |
ākekarasthitakanīnikapakṣmanetraṃ
bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ || 3 ||

bāhvantare madhujitaḥ śritakaustubhe yā
hārāvaḷīva harinīlamayī vibhāti |
kāmapradā bhagavato‌உpi kaṭākṣamālā
kaḷyāṇamāvahatu me kamalālayā yāḥ || 4 ||

kālāmbudāḷi lalitorasi kaiṭabhāreḥ
dhārādhare sphurati yā taṭidaṅganeva |
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi me diśatu bhārgavanandanā yāḥ || 5 ||

prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
māṅgalyabhāji madhumāthini manmathena |
mayyāpatettadiha mantharamīkṣaṇārthaṃ
mandālasaṃ ca makarālaya kanyakā yāḥ || 6 ||

viśvāmarendra pada vibhrama dānadakṣam
ānandaheturadhikaṃ muravidviṣo‌உpi |
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārthaṃ
indīvarodara sahodaramindirā yāḥ || 7 ||

iṣṭā viśiṣṭamatayopi yayā dayārdra
dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhante |
dṛṣṭiḥ prahṛṣṭa kamalodara dīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarā yāḥ || 8 ||

dadyāddayānu pavano draviṇāmbudhārāṃ
asminnakiñcana vihaṅga śiśau viṣaṇṇe |
duṣkarmagharmamapanīya cirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbuvāhaḥ || 9 ||

gīrdevateti garuḍadhvaja sundarīti
śākambarīti śaśiśekhara vallabheti |
sṛṣṭi sthiti praḷaya keḷiṣu saṃsthitāyai
tasyai namastribhuvanaika gurostaruṇyai || 10 ||

śrutyai namo‌உstu śubhakarma phalaprasūtyai
ratyai namo‌உstu ramaṇīya guṇārṇavāyai |
śaktyai namo‌உstu śatapatra niketanāyai
puṣṭyai namo‌உstu puruṣottama vallabhāyai || 11 ||

namo‌உstu nāḷīka nibhānanāyai
namo‌உstu dugdhodadhi janmabhūmyai |
namo‌உstu somāmṛta sodarāyai
namo‌உstu nārāyaṇa vallabhāyai || 12 ||

namo‌உstu hemāmbuja pīṭhikāyai
namo‌உstu bhūmaṇḍala nāyikāyai |
namo‌உstu devādi dayāparāyai
namo‌உstu śārṅgāyudha vallabhāyai || 13 ||

namo‌உstu devyai bhṛgunandanāyai
namo‌உstu viṣṇorurasi sthitāyai |
namo‌உstu lakṣmyai kamalālayāyai
namo‌உstu dāmodara vallabhāyai || 14 ||

namo‌உstu kāntyai kamalekṣaṇāyai
namo‌உstu bhūtyai bhuvanaprasūtyai |
namo‌உstu devādibhirarcitāyai
namo‌உstu nandātmaja vallabhāyai || 15 ||

sampatkarāṇi sakalendriya nandanāni
sāmrājya dānavibhavāni saroruhākṣi |
tvadvandanāni duritā haraṇodyatāni
māmeva mātaraniśaṃ kalayantu mānye || 16 ||

yatkaṭākṣa samupāsanā vidhiḥ
sevakasya sakalārtha sampadaḥ |
santanoti vacanāṅga mānasaiḥ
tvāṃ murārihṛdayeśvarīṃ bhaje || 17 ||

sarasijanilaye sarojahaste
dhavaḷatamāṃśuka gandhamālyaśobhe |
bhagavati harivallabhe manoṅñe
tribhuvanabhūtikarī prasīdamahyam || 18 ||

digghastibhiḥ kanaka kumbhamukhāvasṛṣṭa
svarvāhinī vimalacārujalāplutāṅgīm |
prātarnamāmi jagatāṃ jananīmaśeṣa
lokadhinātha gṛhiṇīmamṛtābdhiputrīm || 19 ||

kamale kamalākṣa vallabhe tvaṃ
karuṇāpūra taraṅgitairapāṅgaiḥ |
avalokaya māmakiñcanānāṃ
prathamaṃ pātramakṛtimaṃ dayāyāḥ || 20 ||

devi prasīda jagadīśvari lokamātaḥ
kaḷyāṇagātri kamalekṣaṇa jīvanāthe |
dāridryabhītihṛdayaṃ śaraṇāgataṃ māṃ
ālokaya pratidinaṃ sadayairapāṅgaiḥ || 21 ||

stuvanti ye stutibhiramībhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramām |
guṇādhikā gurutura bhāgya bhāginaḥ
bhavanti te bhuvi budha bhāvitāśayāḥ || 22 ||

suvarṇadhārā stotraṃ yacchaṅkarācārya nirmitaṃ
trisandhyaṃ yaḥ paṭhennityaṃ sa kuberasamo bhavet ||

Devi English

Maha Lakshmi Ashtakam

indra uvāca –

namaste‌உstu mahāmāye śrīpīṭhe surapūjite |
śaṅkhacakra gadāhaste mahālakṣmi namo‌உstu te || 1 ||

namaste garuḍārūḍhe kolāsura bhayaṅkari |
sarvapāpahare devi mahālakṣmi namo‌உstu te || 2 ||

sarvaṅñe sarvavarade sarva duṣṭa bhayaṅkari |
sarvaduḥkha hare devi mahālakṣmi namo‌உstu te || 3 ||

siddhi buddhi prade devi bhukti mukti pradāyini |
mantra mūrte sadā devi mahālakṣmi namo‌உstu te || 4 ||

ādyanta rahite devi ādiśakti maheśvari |
yogaṅñe yoga sambhūte mahālakṣmi namo‌உstu te || 5 ||

sthūla sūkṣma mahāraudre mahāśakti mahodare |
mahā pāpa hare devi mahālakṣmi namo‌உstu te || 6 ||

padmāsana sthite devi parabrahma svarūpiṇi |
parameśi jaganmātaḥ mahālakṣmi namo‌உstu te || 7 ||

śvetāmbaradhare devi nānālaṅkāra bhūṣite |
jagasthite jaganmātaḥ mahālakṣmi namo‌உstu te || 8 ||

mahālakṣmaṣṭakaṃ stotraṃ yaḥ paṭhed bhaktimān naraḥ |
sarva siddhi mavāpnoti rājyaṃ prāpnoti sarvadā ||

ekakāle paṭhennityaṃ mahāpāpa vināśanam |
dvikālṃ yaḥ paṭhennityaṃ dhana dhānya samanvitaḥ ||

trikālaṃ yaḥ paṭhennityaṃ mahāśatru vināśanam |
mahālakṣmī rbhaven-nityaṃ prasannā varadā śubhā ||

[intyakṛta śrī mahālakṣmyaṣṭaka stotraṃ sampūrṇam]

Devi English

Nava Durga Stotram

Author: vāgdevī

gaṇeśaḥ
haridrābhañcaturvādu hāridravasanaṃvibhum |
pāśāṅkuśadharaṃ daivaṃmodakandantameva ca ||

devī śailaputrī
vande vāñchitalābhāya candrārdhakṛtaśekharāṃ|
vṛṣārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīm ||

devī brahmacāriṇī
dadhānā karapadmābhyāmakṣamālā kamaṇḍalū |
devī prasīdatu mayi brahmacāriṇyanuttamā ||

devī candraghaṇṭeti
piṇḍajapravarārūḍhā candakopāstrakairyutā |
prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā ||

devī kūṣmāṇḍā
surāsampūrṇakalaśaṃ rudhirāplutameva ca |
dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu me ||

devīskandamātā
siṃhāsanagatā nityaṃ padmāśritakaradvayā |
śubhadāstu sadā devī skandamātā yaśasvinī ||

devīkātyāyaṇī
candrahāsojjvalakarā śārdūlavaravāhanā |
kātyāyanī śubhaṃ dadyādevī dānavaghātinī ||

devīkālarātri
ekaveṇī japākarṇapūra nagnā kharāsthitā |
lamboṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī || vāmapādollasallohalatākaṇṭakabhūṣaṇā |
vardhanamūrdhvajā kṛṣṇā kālarātrirbhayaṅkarī ||

devīmahāgaurī
śvete vṛṣe samārūḍhā śvetāmbaradharā śuciḥ |
mahāgaurī śubhaṃ dadyānmahādevapramodadā ||

devīsiddhidātri
siddhagandharvayakṣādyairasurairamarairapi |
sevyamānā sadā bhūyāt siddhidā siddhidāyinī ||

Devi English

Sree Durga Sahasra Nama Stotram

|| atha śrī durgā sahasranāmastotram ||

nārada uvāca –
kumāra guṇagambhīra devasenāpate prabho |
sarvābhīṣṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam || 1||

guhyādguhyataraṃ stotraṃ bhaktivardhakamañjasā |
maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi || 2||

skanda uvāca –
śṛṇu nārada devarṣe lokānugrahakāmyayā |
yatpṛcchasi paraṃ puṇyaṃ tatte vakṣyāmi kautukāt || 3||

mātā me lokajananī himavannagasattamāt |
menāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā || 4||

mahatā tapasā‌உ‌உrādhya śaṅkaraṃ lokaśaṅkaram |
svameva vallabhaṃ bheje kaleva hi kalānidhim || 5||

nagānāmadhirājastu himavān virahāturaḥ |
svasutāyāḥ parikṣīṇe vasiṣṭhena prabodhitaḥ || 6||

trilokajananī seyaṃ prasannā tvayi puṇyataḥ |
prādurbhūtā sutātvena tadviyogaṃ śubhaṃ tyaja || 7||

bahurūpā ca durgeyaṃ bahunāmnī sanātanī |
sanātanasya jāyā sā putrīmohaṃ tyajādhunā || 8||

iti prabodhitaḥ śailaḥ tāṃ tuṣṭāva parāṃ śivām |
tadā prasannā sā durgā pitaraṃ prāha nandinī || 9||

matprasādātparaṃ stotraṃ hṛdaye pratibhāsatām |
tena nāmnāṃ sahasreṇa pūjayan kāmamāpnuhi || 10||

ityuktvāntarhitāyāṃ tu hṛdaye sphuritaṃ tadā |
nāmnāṃ sahasraṃ durgāyāḥ pṛcchate me yaduktavān || 11||

maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam |
sarvābhīṣṭapradāṃ puṃsāṃ bravīmyakhilakāmadam || 12||

durgādevī samākhyātā himavānṛṣirucyate |
chandonuṣṭup japo devyāḥ prītaye kriyate sadā || 13||

asya śrīdurgāstotramahāmantrasya | himavān ṛṣiḥ | anuṣṭup chandaḥ |
durgābhagavatī devatā | śrīdurgāprasādasiddhyarthe jape viniyogaḥ | |

śrībhagavatyai durgāyai namaḥ |

devīdhyānam
oṃ hrīṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhendurekhāṃ
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām |
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ||

śrī jayadurgāyai namaḥ |

oṃ śivāthomā ramā śaktiranantā niṣkalā‌உmalā |
śāntā māheśvarī nityā śāśvatā paramā kṣamā || 1||

acintyā kevalānantā śivātmā paramātmikā |
anādiravyayā śuddhā sarvaṅñā sarvagā‌உcalā || 2||

ekānekavibhāgasthā māyātītā sunirmalā |
mahāmāheśvarī satyā mahādevī nirañjanā || 3||

kāṣṭhā sarvāntarasthā‌உpi cicchaktiścātrilālitā |
sarvā sarvātmikā viśvā jyotīrūpākṣarāmṛtā || 4||

śāntā pratiṣṭhā sarveśā nivṛttiramṛtapradā |
vyomamūrtirvyomasaṃsthā vyomadhārā‌உcyutā‌உtulā || 5||

anādinidhanā‌உmoghā kāraṇātmakalākulā |
ṛtuprathamajā‌உnābhiramṛtātmasamāśrayā || 6||

prāṇeśvarapriyā namyā mahāmahiṣaghātinī |
prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī || 7||

sarvaśaktikalā‌உkāmā mahiṣeṣṭavināśinī |
sarvakāryaniyantrī ca sarvabhūteśvareśvarī || 8||

aṅgadādidharā caiva tathā mukuṭadhāriṇī |
sanātanī mahānandā‌உ‌உkāśayonistathecyate || 9||

citprakāśasvarūpā ca mahāyogeśvareśvarī |
mahāmāyā saduṣpārā mūlaprakṛtirīśikā || 10||

saṃsārayoniḥ sakalā sarvaśaktisamudbhavā |
saṃsārapārā durvārā durnirīkṣā durāsadā || 11||

prāṇaśaktiśca sevyā ca yoginī paramākalā |
mahāvibhūtirdurdarśā mūlaprakṛtisambhavā || 12||

anādyanantavibhavā parārthā puruṣāraṇiḥ |
sargasthityantakṛccaiva sudurvācyā duratyayā || 13||

śabdagamyā śabdamāyā śabdākhyānandavigrahā |
pradhānapuruṣātītā pradhānapuruṣātmikā || 14||

purāṇī cinmayā puṃsāmiṣṭadā puṣṭirūpiṇī |
pūtāntarasthā kūṭasthā mahāpuruṣasaṃṅñitā || 15||

janmamṛtyujarātītā sarvaśaktisvarūpiṇī |
vāñchāpradā‌உnavacchinnapradhānānupraveśinī || 16||

kṣetraṅñā‌உcintyaśaktistu procyate‌உvyaktalakṣaṇā |
malāpavarjitā‌உ‌உnādimāyā tritayatattvikā || 17||

prītiśca prakṛtiścaiva guhāvāsā tathocyate |
mahāmāyā nagotpannā tāmasī ca dhruvā tathā || 18||

vyaktā‌உvyaktātmikā kṛṣṇā raktā śuklā hyakāraṇā |
procyate kāryajananī nityaprasavadharmiṇī || 19||

sargapralayamuktā ca sṛṣṭisthityantadharmiṇī |
brahmagarbhā caturviṃśasvarūpā padmavāsinī || 20||

acyutāhlādikā vidyudbrahmayonirmahālayā |
mahālakṣmī samudbhāvabhāvitātmāmaheśvarī || 21||

mahāvimānamadhyasthā mahānidrā sakautukā |
sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā || 22||

anantarūpā‌உnantārthā tathā puruṣamohinī |
anekānekahastā ca kālatrayavivarjitā || 23||

brahmajanmā haraprītā matirbrahmaśivātmikā |
brahmeśaviṣṇusampūjyā brahmākhyā brahmasaṃṅñitā || 24||

vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā |
ṅñānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī || 25||

dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā |
apāṃyoniḥ svayambhūtā mānasī tattvasambhavā || 26||

īśvarasya priyā proktā śaṅkarārdhaśarīriṇī |
bhavānī caiva rudrāṇī mahālakṣmīstathā‌உmbikā || 27||

maheśvarasamutpannā bhuktimukti pradāyinī |
sarveśvarī sarvavandyā nityamuktā sumānasā || 28||

mahendropendranamitā śāṅkarīśānuvartinī |
īśvarārdhāsanagatā māheśvarapativratā || 29||

saṃsāraśoṣiṇī caiva pārvatī himavatsutā |
paramānandadātrī ca guṇāgryā yogadā tathā || 30||

ṅñānamūrtiśca sāvitrī lakṣmīḥ śrīḥ kamalā tathā |
anantaguṇagambhīrā hyuronīlamaṇiprabhā || 31||

sarojanilayā gaṅgā yogidhyeyā‌உsurārdinī |
sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā || 32||

vāgdevī varadā varyā kīrtiḥ sarvārthasādhikā |
vāgīśvarī brahmavidyā mahāvidyā suśobhanā || 33||

grāhyavidyā vedavidyā dharmavidyā‌உ‌உtmabhāvitā |
svāhā viśvambharā siddhiḥ sādhyā medhā dhṛtiḥ kṛtiḥ || 34||

sunītiḥ saṅkṛtiścaiva kīrtitā naravāhinī |
pūjāvibhāvinī saumyā bhogyabhāg bhogadāyinī || 35||

śobhāvatī śāṅkarī ca lolā mālāvibhūṣitā |
parameṣṭhipriyā caiva trilokīsundarī mātā || 36||

nandā sandhyā kāmadhātrī mahādevī susāttvikā |
mahāmahiṣadarpaghnī padmamālā‌உghahāriṇī || 37||

vicitramukuṭā rāmā kāmadātā prakīrtitā |
pitāmbaradharā divyavibhūṣaṇa vibhūṣitā || 38||

divyākhyā somavadanā jagatsaṃsṛṣṭivarjitā |
niryantrā yantravāhasthā nandinī rudrakālikā || 39||

ādityavarṇā kaumārī mayūravaravāhinī |
padmāsanagatā gaurī mahākālī surārcitā || 40||

aditirniyatā raudrī padmagarbhā vivāhanā |
virūpākṣā keśivāhā guhāpuranivāsinī || 41||

mahāphalā‌உnavadyāṅgī kāmarūpā saridvarā |
bhāsvadrūpā muktidātrī praṇatakleśabhañjanā || 42||

kauśikī gominī rātristridaśārivināśinī |
bahurūpā surūpā ca virūpā rūpavarjitā || 43||

bhaktārtiśamanā bhavyā bhavabhāvavināśinī |
sarvaṅñānaparītāṅgī sarvāsuravimardikā || 44||

pikasvanī sāmagītā bhavāṅkanilayā priyā |
dīkṣā vidyādharī dīptā mahendrāhitapātinī || 45||

sarvadevamayā dakṣā samudrāntaravāsinī |
akalaṅkā nirādhārā nityasiddhā nirāmayā || 46||

kāmadhenubṛhadgarbhā dhīmatī maunanāśinī |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 47||

jvālāmālā sahasrāḍhyā devadevī manomayā |
subhagā suviśuddhā ca vasudevasamudbhavā || 48||

mahendropendrabhaginī bhaktigamyā parāvarā |
ṅñānaṅñeyā parātītā vedāntaviṣayā matiḥ || 49||

dakṣiṇā dāhikā dahyā sarvabhūtahṛdisthitā |
yogamāyā vibhāgaṅñā mahāmohā garīyasī || 50||

sandhyā sarvasamudbhūtā brahmavṛkṣāśriyāditiḥ |
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ || 51||

khyātiḥ praṅñāvatī saṃṅñā mahābhogīndraśāyinī |
hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasevitā || 52||

vaiśvānarī mahāśūlā devasenā bhavapriyā |
mahārātrī parānandā śacī duḥsvapnanāśinī || 53||

īḍyā jayā jagaddhātrī durviṅñeyā surūpiṇī |
guhāmbikā gaṇotpannā mahāpīṭhā marutsutā || 54||

havyavāhā bhavānandā jagadyoniḥ prakīrtitā |
jaganmātā jaganmṛtyurjarātītā ca buddhidā || 55||

siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |
daityahantrī sveṣṭadātrī maṅgalaikasuvigrahā || 56||

puruṣāntargatā caiva samādhisthā tapasvinī |
divisthitā triṇetrā ca sarvendriyamanādhṛtiḥ || 57||

sarvabhūtahṛdisthā ca tathā saṃsāratāriṇī |
vedyā brahmavivedyā ca mahālīlā prakīrtitā || 58||

brāhmaṇibṛhatī brāhmī brahmabhūtā‌உghahāriṇī |
hiraṇmayī mahādātrī saṃsāraparivartikā || 59||

sumālinī surūpā ca bhāsvinī dhāriṇī tathā |
unmūlinī sarvasabhā sarvapratyayasākṣiṇī || 60||

susaumyā candravadanā tāṇḍavāsaktamānasā |
sattvaśuddhikarī śuddhā malatrayavināśinī || 61||

jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā |
vimānasthā viśokā ca śokanāśinyanāhatā || 62||

hemakuṇḍalinī kālī padmavāsā sanātanī |
sadākīrtiḥ sarvabhūtaśayā devī satāmpriyā || 63||

brahmamūrtikalā caiva kṛttikā kañjamālinī |
vyomakeśā kriyāśaktiricchāśaktiḥ parāgatiḥ || 64||

kṣobhikā khaṇḍikābhedyā bhedābhedavivarjitā |
abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī || 65||

guhyaśaktirguhyatattvā sarvadā sarvatomukhī |
bhaginī ca nirādhārā nirāhārā prakīrtitā || 66||

niraṅkuśapadodbhūtā cakrahastā viśodhikā |
sragviṇī padmasambhedakāriṇī parikīrtitā || 67||

parāvaravidhānaṅñā mahāpuruṣapūrvajā |
parāvaraṅñā vidyā ca vidyujjihvā jitāśrayā || 68||

vidyāmayī sahasrākṣī sahasravadanātmajā |
sahasraraśmiḥsatvasthā maheśvarapadāśrayā || 69||

jvālinī sanmayā vyāptā cinmayā padmabhedikā |
mahāśrayā mahāmantrā mahādevamanoramā || 70||

vyomalakṣmīḥ siṃharathā cekitānā‌உmitaprabhā |
viśveśvarī bhagavatī sakalā kālahāriṇī || 71||

sarvavedyā sarvabhadrā guhyā dūḍhā guhāraṇī |
pralayā yogadhātrī ca gaṅgā viśveśvarī tathā || 72||

kāmadā kanakā kāntā kañjagarbhaprabhā tathā |
puṇyadā kālakeśā ca bhokttrī puṣkariṇī tathā || 73||

sureśvarī bhūtidātrī bhūtibhūṣā prakīrtitā |
pañcabrahmasamutpannā paramārthā‌உrthavigrahā || 74||

varṇodayā bhānumūrtirvāgviṅñeyā manojavā |
manoharā mahoraskā tāmasī vedarūpiṇī || 75||

vedaśaktirvedamātā vedavidyāprakāśinī |
yogeśvareśvarī māyā mahāśaktirmahāmayī || 76||

viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī |
surabhirnandinī vidyā nandagopatanūdbhavā || 77||

bhāratī paramānandā parāvaravibhedikā |
sarvapraharaṇopetā kāmyā kāmeśvareśvarī || 78||

anantānandavibhavā hṛllekhā kanakaprabhā |
kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī || 79||

trivikramapadodbhūtā caturāsyā śivodayā |
sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā || 80||

śāntā prabhāsvarūpā ca paṅkajāyatalocanā |
indrākṣī hṛdayāntaḥsthā śivā mātā ca satkriyā || 81||

girijā ca sugūḍhā ca nityapuṣṭā nirantarā |
durgā kātyāyanī caṇḍī candrikā kāntavigrahā || 82||

hiraṇyavarṇā jagatī jagadyantrapravartikā |
mandarādrinivāsā ca śāradā svarṇamālinī || 83||

ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī |
padmānandā padmanibhā nityapuṣṭā kṛtodbhavā || 84||

nārāyaṇī duṣṭaśikṣā sūryamātā vṛṣapriyā |
mahendrabhaginī satyā satyabhāṣā sukomalā || 85||

vāmā ca pañcatapasāṃ varadātrī prakīrtitā |
vācyavarṇeśvarī vidyā durjayā duratikramā || 86||

kālarātrirmahāvegā vīrabhadrapriyā hitā |
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī || 87||

karālā piṅgalākārā kāmabhettrī mahāmanāḥ |
yaśasvinī yaśodā ca ṣaḍadhvaparivartikā || 88||

śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā |
caitrādirvatsarārūḍhā jagatsampūraṇīndrajā || 89||

śumbhaghnī khecarārādhyā kambugrīvā balīḍitā |
khagārūḍhā mahaiśvaryā supadmanilayā tathā || 90||

viraktā garuḍasthā ca jagatīhṛdguhāśrayā |
śumbhādimathanā bhaktahṛdgahvaranivāsinī || 91||

jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā |
sarvaviṅñānadātrī cānalpakalmaṣahāriṇī || 92||

sakalopaniṣadgamyā duṣṭaduṣprekṣyasattamā |
sadvṛtā lokasaṃvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī || 93||

viśvāmareśvarī caiva bhuktimuktipradāyinī |
śivādhṛtā lohitākṣī sarpamālāvibhūṣaṇā || 94||

nirānandā triśūlāsidhanurbāṇādidhāriṇī |
aśeṣadhyeyamūrtiśca devatānāṃ ca devatā || 95||

varāmbikā gireḥ putrī niśumbhavinipātinī |
suvarṇā svarṇalasitā‌உnantavarṇā sadādhṛtā || 96||

śāṅkarī śāntahṛdayā ahorātravidhāyikā |
viśvagoptrī gūḍharūpā guṇapūrṇā ca gārgyajā || 97||

gaurī śākambharī satyasandhā sandhyātrayīdhṛtā |
sarvapāpavinirmuktā sarvabandhavivarjitā || 98||

sāṅkhyayogasamākhyātā aprameyā munīḍitā |
viśuddhasukulodbhūtā bindunādasamādṛtā || 99||

śambhuvāmāṅkagā caiva śaśitulyanibhānanā |
vanamālāvirājantī anantaśayanādṛtā || 100||

naranārāyaṇodbhūtā nārasiṃhī prakīrtitā |
daityapramāthinī śaṅkhacakrapadmagadādharā || 101||

saṅkarṣaṇasamutpannā ambikā sajjanāśrayā |
suvṛtā sundarī caiva dharmakāmārthadāyinī || 102||

mokṣadā bhaktinilayā purāṇapuruṣādṛtā |
mahāvibhūtidā‌உ‌உrādhyā sarojanilayā‌உsamā || 103||

aṣṭādaśabhujā‌உnādirnīlotpaladalākṣiṇī |
sarvaśaktisamārūḍhā dharmādharmavivarjitā || 104||

vairāgyaṅñānaniratā nirālokā nirindriyā |
vicitragahanādhārā śāśvatasthānavāsinī || 105||

ṅñāneśvarī pītacelā vedavedāṅgapāragā |
manasvinī manyumātā mahāmanyusamudbhavā || 106||

amanyuramṛtāsvādā purandarapariṣṭutā |
aśocyā bhinnaviṣayā hiraṇyarajatapriyā || 107||

hiraṇyajananī bhīmā hemābharaṇabhūṣitā |
vibhrājamānā durṅñeyā jyotiṣṭomaphalapradā || 108||

mahānidrāsamutpattiranidrā satyadevatā |
dīrghā kakudminī piṅgajaṭādhārā manoṅñadhīḥ || 109||

mahāśrayā ramotpannā tamaḥpāre pratiṣṭhitā |
tritattvamātā trividhā susūkṣmā padmasaṃśrayā || 110||

śāntyatītakalā‌உtītavikārā śvetacelikā |
citramāyā śivaṅñānasvarūpā daityamāthinī || 111||

kāśyapī kālasarpābhaveṇikā śāstrayonikā |
trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī || 112||

nārāyaṇī narotpannā kaumudī kāntidhāriṇī |
kauśikī lalitā līlā parāvaravibhāvinī || 113||

vareṇyā‌உdbhutamahātmyā vaḍavā vāmalocanā |
subhadrā cetanārādhyā śāntidā śāntivardhinī || 114||

jayādiśaktijananī śakticakrapravartikā |
triśaktijananī janyā ṣaṭsūtraparivarṇitā || 115||

sudhautakarmaṇā‌உ‌உrādhyā yugāntadahanātmikā |
saṅkarṣiṇī jagaddhātrī kāmayoniḥ kirīṭinī || 116||

aindrī trailokyanamitā vaiṣṇavī parameśvarī |
pradyumnajananī bimbasamoṣṭhī padmalocanā || 117||

madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā |
vṛṣādhīśā parātmā ca vindhyā parvatavāsinī || 118||

himavanmerunilayā kailāsapuravāsinī |
cāṇūrahantrī nītiṅñā kāmarūpā trayītanuḥ || 119||

vratasnātā dharmaśīlā siṃhāsananivāsinī |
vīrabhadrādṛtā vīrā mahākālasamudbhavā || 120||

vidyādharārcitā siddhasādhyārādhitapādukā |
śraddhātmikā pāvanī ca mohinī acalātmikā || 121||

mahādbhutā vārijākṣī siṃhavāhanagāminī |
manīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 122||

śvetavāhaniṣevyā ca lasanmatirarundhatī |
hiraṇyākṣī tathā caiva mahānandapradāyinī || 123||

vasuprabhā sumālyāptakandharā paṅkajānanā |
parāvarā varārohā sahasranayanārcitā || 124||

śrīrūpā śrīmatī śreṣṭhā śivanāmnī śivapriyā |
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī || 125||

śrīkalā‌உnantadṛṣṭiśca hyakṣudrārātisūdanī |
raktabījanihantrī ca daityasaṅgavimardinī || 126||

siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī |
sukīrtisahitācchinnasaṃśayā rasavedinī || 127||

guṇābhirāmā nāgārivāhanā nirjarārcitā |
nityoditā svayañjyotiḥ svarṇakāyā prakīrtitā || 128||

vajradaṇḍāṅkitā caiva tathāmṛtasañjīvinī |
vajracchannā devadevī varavajrasvavigrahā || 129||

māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī |
gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā || 130||

saudāminī prajānandā tathā proktā bhṛgūdbhavā |
ekānaṅgā ca śāstrārthakuśalā dharmacāriṇī || 131||

dharmasarvasvavāhā ca dharmādharmaviniścayā |
dharmaśaktirdharmamayā dhārmikānāṃ śivapradā || 132||

vidharmā viśvadharmaṅñā dharmārthāntaravigrahā |
dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā || 133||

dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā |
kapālinī śākalinī kalākalitavigrahā || 134||

sarvaśaktivimuktā ca karṇikāradharā‌உkṣarā|
kaṃsaprāṇaharā caiva yugadharmadharā tathā || 135||

yugapravartikā proktā trisandhyā dhyeyavigrahā |
svargāpavargadātrī ca tathā pratyakṣadevatā || 136||

ādityā divyagandhā ca divākaranibhaprabhā |
padmāsanagatā proktā khaḍgabāṇaśarāsanā || 137||

śiṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭaśreṣṭhaprapūjitā |
śatarūpā śatāvartā vitatā rāsamodinī || 138||

sūryendunetrā pradyumnajananī suṣṭhumāyinī |
sūryāntarasthitā caiva satpratiṣṭhatavigrahā || 139||

nivṛttā procyate ṅñānapāragā parvatātmajā |
kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā || 140||

dākṣāyaṇī satī caiva bhavānī sarvamaṅgalā |
dhūmralocanahantrī ca caṇḍamuṇḍavināśinī || 141||

yoganidrā yogabhadrā samudratanayā tathā |
devapriyaṅkarī śuddhā bhaktabhaktipravardhinī || 142||

triṇetrā candramukuṭā pramathārcitapādukā |
arjunābhīṣṭadātrī ca pāṇḍavapriyakāriṇī || 143||

kumāralālanāsaktā harabāhūpadhānikā |
vighneśajananī bhaktavighnastomaprahāriṇī || 144||

susmitendumukhī namyā jayāpriyasakhī tathā |
anādinidhanā preṣṭhā citramālyānulepanā || 145||

koṭicandrapratīkāśā kūṭajālapramāthinī |
kṛtyāprahāriṇī caiva māraṇoccāṭanī tathā || 146||

surāsurapravandyāṅghrirmohaghnī ṅñānadāyinī |
ṣaḍvairinigrahakarī vairividrāviṇī tathā || 147||

bhūtasevyā bhūtadātrī bhūtapīḍāvimardikā |
nāradastutacāritrā varadeśā varapradā || 148||

vāmadevastutā caiva kāmadā somaśekharā |
dikpālasevitā bhavyā bhāminī bhāvadāyinī || 149||

strīsaubhāgyapradātrī ca bhogadā roganāśinī |
vyomagā bhūmigā caiva munipūjyapadāmbujā |
vanadurgā ca durbodhā mahādurgā prakīrtitā || 150||

phalaśrutiḥ

itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam |
trisandhyaṃ yaḥ paṭhennityaṃ tasya lakṣmīḥ sthirā bhavet || 1||

grahabhūtapiśācādipīḍā naśyatyasaṃśayam |
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt || 2||

mārikādimahāroge paṭhatāṃ saukhyadaṃ nṛṇām |
vyavahāre ca jayadaṃ śatrubādhānivārakam || 3||

dampatyoḥ kalahe prāpte mithaḥ premābhivardhakam |
āyurārogyadaṃ puṃsāṃ sarvasampatpradāyakam || 4||

vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam |
śubhadaṃ śubhakāryeṣu paṭhatāṃ śṛṇutāmapi || 5||

yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ |
puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣate hṛdi || 6||

tatsarvaṃ samavāpnoti nāsti nāstyatra saṃśayaḥ |
yanmukhe dhriyate nityaṃ durgānāmasahasrakam || 7||

kiṃ tasyetaramantraughaiḥ kāryaṃ dhanyatamasya hi |
durgānāmasahasrasya pustakaṃ yadgṛhe bhavet || 8||

na tatra grahabhūtādibādhā syānmaṅgalāspade |
tadgṛhaṃ puṇyadaṃ kṣetraṃ devīsānnidhyakārakam || 9||

etasya stotramukhyasya pāṭhakaḥ śreṣṭhamantravit |
devatāyāḥ prasādena sarvapūjyaḥ sukhī bhavet || 10||

ityetannagarājena kīrtitaṃ munisattama |
guhyādguhyataraṃ stotraṃ tvayi snehāt prakīrtitam || 11||

bhaktāya śraddhadhānāya kevalaṃ kīrtyatāmidam |
hṛdi dhāraya nityaṃ tvaṃ devyanugrahasādhakam || 12|| ||

iti śrīskāndapurāṇe skandanāradasaṃvāde durgāsahasranāmastotraṃ sampūrṇam ||

Devi English

Uma Maheswara Stotram

Author: ādi śaṅkarācārya

namaḥ śivābhyāṃ navayauvanābhyāṃ
parasparāśliṣṭavapurdharābhyām |
nagendrakanyāvṛṣaketanābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 1 ||

namaḥ śivābhyāṃ sarasotsavābhyāṃ
namaskṛtābhīṣṭavarapradābhyām |
nārāyaṇenārcitapādukābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 2 ||

namaḥ śivābhyāṃ vṛṣavāhanābhyāṃ
viriñciviṣṇvindrasupūjitābhyām |
vibhūtipāṭīravilepanābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 3 ||

namaḥ śivābhyāṃ jagadīśvarābhyāṃ
jagatpatibhyāṃ jayavigrahābhyām |
jambhārimukhyairabhivanditābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 4 ||

namaḥ śivābhyāṃ paramauṣadhābhyāṃ
pañcākṣarīpañjararañjitābhyām |
prapañcasṛṣṭisthitisaṃhṛtābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 5 ||

namaḥ śivābhyāmatisundarābhyāṃ
atyantamāsaktahṛdambujābhyām |
aśeṣalokaikahitaṅkarābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 6 ||

namaḥ śivābhyāṃ kalināśanābhyāṃ
kaṅkāḷakalyāṇavapurdharābhyām |
kailāsaśailasthitadevatābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 7 ||

namaḥ śivābhyāmaśubhāpahābhyāṃ
aśeṣalokaikaviśeṣitābhyām |
akuṇṭhitābhyāṃ smṛtisambhṛtābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 8 ||

namaḥ śivābhyāṃ rathavāhanābhyāṃ
ravīnduvaiśvānaralocanābhyām |
rākāśaśāṅkābhamukhāmbujābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 9 ||

namaḥ śivābhyāṃ jaṭilandharābhyāṃ
jarāmṛtibhyāṃ ca vivarjitābhyām |
janārdanābjodbhavapūjitābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 10 ||

namaḥ śivābhyāṃ viṣamekṣaṇābhyāṃ
bilvacchadāmallikadāmabhṛdbhyām |
śobhāvatīśāntavatīśvarābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 11 ||

namaḥ śivābhyāṃ paśupālakābhyāṃ
jagatrayīrakṣaṇabaddhahṛdbhyām |
samastadevāsurapūjitābhyāṃ
namo namaḥ śaṅkarapārvatībhyām || 12 ||

stotraṃ trisandhyaṃ śivapārvatībhyāṃ
bhaktyā paṭheddvādaśakaṃ naro yaḥ |
sa sarvasaubhāgyaphalāni
bhuṅkte śatāyurānte śivalokameti || 13 ||

Devi English

Sree Annapurna Stotram

Author: ādi śaṅkarācārya

nityānandakarī varābhayakarī saundarya ratnākarī
nirdhūtākhila ghora pāvanakarī pratyakṣa māheśvarī |
prāleyācala vaṃśa pāvanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 1 ||

nānā ratna vicitra bhūṣaṇakari hemāmbarāḍambarī
muktāhāra vilambamāna vilasat-vakṣoja kumbhāntarī |
kāśmīrāgaru vāsitā rucikarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 2 ||

yogānandakarī ripukṣayakarī dharmaikya niṣṭhākarī
candrārkānala bhāsamāna laharī trailokya rakṣākarī |
sarvaiśvaryakarī tapaḥ phalakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 3 ||

kailāsācala kandarālayakarī gaurī-hyumāśāṅkarī
kaumārī nigamārtha-gocarakarī-hyoṅkāra-bījākṣarī |
mokṣadvāra-kavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 4 ||

dṛśyādṛśya-vibhūti-vāhanakarī brahmāṇḍa-bhāṇḍodarī
līlā-nāṭaka-sūtra-khelanakarī viṅñāna-dīpāṅkurī |
śrīviśveśamanaḥ-prasādanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 5 ||

urvīsarvajayeśvarī jayakarī mātā kṛpāsāgarī
veṇī-nīlasamāna-kuntaladharī nityānna-dāneśvarī |
sākṣānmokṣakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 6 ||

ādikṣānta-samastavarṇanakarī śambhostribhāvākarī
kāśmīrā tripureśvarī trinayani viśveśvarī śarvarī |
svargadvāra-kapāṭa-pāṭanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 7 ||

devī sarvavicitra-ratnarucitā dākṣāyiṇī sundarī
vāmā-svādupayodharā priyakarī saubhāgyamāheśvarī |
bhaktābhīṣṭakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 8 ||

candrārkānala-koṭikoṭi-sadṛśī candrāṃśu-bimbādharī
candrārkāgni-samāna-kuṇḍala-dharī candrārka-varṇeśvarī
mālā-pustaka-pāśasāṅkuśadharī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 9 ||

kṣatratrāṇakarī mahābhayakarī mātā kṛpāsāgarī
sarvānandakarī sadā śivakarī viśveśvarī śrīdharī |
dakṣākrandakarī nirāmayakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 10 ||

annapūrṇe sādāpūrṇe śaṅkara-prāṇavallabhe |
ṅñāna-vairāgya-siddhayarthaṃ bikbiṃ dehi ca pārvatī || 11 ||

mātā ca pārvatīdevī pitādevo maheśvaraḥ |
bāndhavā: śivabhaktāśca svadeśo bhuvanatrayam || 12 ||

sarva-maṅgala-māṅgalye śive sarvārtha-sādhike |
śaraṇye tryambake gauri nārāyaṇi namo‌உstu te || 13 ||

Devi English

Sree Mahishaasura Mardini Stotram

ayi girinandini nanditamedini viśva-vinodini nandanute
girivara vindhya-śiro‌உdhi-nivāsini viṣṇu-vilāsini jiṣṇunute |
bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛte
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 1 ||

suravara-harṣiṇi durdhara-dharṣiṇi durmukha-marṣiṇi harṣarate
tribhuvana-poṣiṇi śaṅkara-toṣiṇi kalmaṣa-moṣiṇi ghoṣarate |
danuja-niroṣiṇi ditisuta-roṣiṇi durmada-śoṣiṇi sindhusute
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 2 ||

ayi jagadamba madamba kadambavana-priyavāsini hāsarate
śikhari-śiromaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagate |
madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsarate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 3 ||

ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipate
ripu-gaja-gaṇḍa-vidāraṇa-caṇḍaparākrama-śauṇḍa-mṛgādhipate |
nija-bhujadaṇḍa-nipāṭita-caṇḍa-nipāṭita-muṇḍa-bhaṭādhipate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 4 ||

ayi raṇadurmada-śatru-vadhodita-durdhara-nirjara-śakti-bhṛte
catura-vicāra-dhurīṇa-mahāśaya-dūta-kṛta-pramathādhipate |
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 5 ||

ayi nija huṅkṛtimātra-nirākṛta-dhūmravilocana-dhūmraśate
samara-viśoṣita-śoṇitabīja-samudbhavaśoṇita-bīja-late |
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśāca-pate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 6 ||

dhanuranusaṅgaraṇa-kṣaṇa-saṅga-parisphuradaṅga-naṭatkaṭake
kanaka-piśaṅga-pṛṣatka-niṣaṅga-rasadbhaṭa-śṛṅga-hatāvaṭuke |
kṛta-caturaṅga-balakṣiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭuke
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 7 ||

ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikare
tribhuvanamastaka-śūla-virodhi-śirodhi-kṛtā‌உmala-śūlakare |
dumi-dumi-tāmara-dundubhi-nāda-maho-mukharīkṛta-diṅnikare
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 8 ||

suralalanā-tatatheyi-tatheyi-tathābhinayodara-nṛtya-rate
hāsavilāsa-hulāsa-mayipraṇa-tārtajanemita-premabhare |
dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghoramṛdaṅga-ninādarate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 9 ||

jaya-jaya-japya-jaye-jaya-śabda-parastuti-tatpara-viśvanute
jhaṇajhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-mohitabhūtapate |
naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyarate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 10 ||

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛte |
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 11 ||

mahita-mahāhava-mallamatallika-mallita-rallaka-malla-rate
viracitavallika-pallika-mallika-jhillika-bhillika-vargavṛte |
sita-kṛtaphulla-samullasitā‌உruṇa-tallaja-pallava-sallalite
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 12 ||

aviraḷa-gaṇḍagaḷan-mada-medura-matta-mataṅgajarāja-pate
tribhuvana-bhūṣaṇabhūta-kaḷānidhirūpa-payonidhirājasute |
ayi sudatījana-lālasa-mānasa-mohana-manmadharāja-sute
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 13 ||

kamaladaḷāmala-komala-kānti-kalākalitā‌உmala-bhālatale
sakala-vilāsakaḷā-nilayakrama-keḷikalat-kalahaṃsakule |
alikula-saṅkula-kuvalayamaṇḍala-mauḷimilad-vakulālikule
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 14 ||

kara-muraḷī-rava-vījita-kūjita-lajjita-kokila-mañjurute
milita-milinda-manohara-guñjita-rañjita-śailanikuñja-gate |
nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-keḷitate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 15 ||

kaṭitaṭa-pīta-dukūla-vicitra-mayūkha-tiraskṛta-candraruce
praṇatasurāsura-mauḷimaṇisphurad-aṃśulasan-nakhasāndraruce |
jita-kanakācalamauḷi-madorjita-nirjarakuñjara-kumbha-kuce
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 16 ||

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sute |
suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-rate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 17 ||

padakamalaṃ karuṇānilaye varivasyati yo‌உnudinaṃ na śive
ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet |
tava padameva parampada-mityanuśīlayato mama kiṃ na śive
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 18 ||

kanakalasatkala-sindhujalairanuṣiñjati te guṇaraṅgabhuvaṃ
bhajati sa kiṃ nu śacīkucakumbhata-taṭīpari-rambha-sukhānubhavam |
tava caraṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 19 ||

tava vimale‌உndukalaṃ vadanendumalaṃ sakalaṃ nanu kūlayate
kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-kriyate |
mama tu mataṃ śivanāma-dhane bhavatī-kṛpayā kimuta kriyate
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 20 ||

ayi mayi dīnadayāḷutayā karuṇāparayā bhavitavyamume
ayi jagato jananī kṛpayāsi yathāsi tathānumitāsi rame |
yaducitamatra bhavatyurarī kurutā-durutāpamapā-kurute
jaya jaya he mahiṣāsura-mardini ramyakapardini śailasute || 21 ||