Devi English

Soundarya Lahari

Author: ādi śaṅkarācārya

prathama bhāgaḥ – ānanda lahari

bhumauskhalita pādānām bhūmirevā valambanam |
tvayī jātā parādhānām tvameva śaraṇam śive ||

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na cedevaṃ devo na khalu kuśalaḥ spanditumapi|
atastvām ārādhyāṃ hari-hara-virincādibhi rapi
praṇantuṃ stotuṃ vā katha-makrta puṇyaḥ prabhavati|| 1 ||

tanīyāṃsuṃ pāṃsuṃ tava caraṇa paṅkeruha-bhavaṃ
viriñciḥ sañcinvan viracayati lokā-navikalam |
vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ
haraḥ saṅkṣud-yainaṃ bhajati bhasitoddhūḷa navidhim|| 2 ||

avidyānā-manta-stimira-mihira dvīpanagarī
jaḍānāṃ caitanya-stabaka makaranda śrutijharī |
daridrāṇāṃ cintāmaṇi guṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripu varāhasya bhavati|| 3 ||

tvadanyaḥ pāṇibhayā-mabhayavarado daivatagaṇaḥ
tvamekā naivāsi prakaṭita-varabhītyabhinayā |
bhayāt trātuṃ dātuṃ phalamapi ca vāṃchāsamadhikaṃ
śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau || 4 ||

haristvāmāradhya praṇata-jana-saubhāgya-jananīṃ
purā nārī bhūtvā puraripumapi kṣobha manayat |
smaro‌உpi tvāṃ natvā ratinayana-lehyena vapuṣā
munīnāmapyantaḥ prabhavati hi mohāya mahatām || 5 ||

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhāḥ
vasantaḥ sāmanto malayamaru-dāyodhana-rathaḥ |
tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpāṃ
apāṅgātte labdhvā jagadida-manaṅgo vijayate || 6 ||

kvaṇatkāñcī-dāmā kari kalabha kumbha-stananatā
parikṣīṇā madhye pariṇata śaraccandra-vadanā |
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ
purastā dāstāṃ naḥ puramathitu rāho-puruṣikā || 7 ||

sudhāsindhormadhye suraviṭa-pivāṭī-parivṛte
maṇidvīpe nīpo-pavanavati cintāmaṇi gṛhe |
śivakāre mañce paramaśiva-paryaṅka nilayām
bhajanti tvāṃ dhanyāḥ katicana cidānanda-laharīm || 8 ||

mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ
sthitaṃ svadhiṣṭāne hṛdi maruta-mākāśa-mupari |
mano‌உpi bhrūmadhye sakalamapi bhitvā kulapathaṃ
sahasrāre padme sa harahasi patyā viharase || 9 ||

sudhādhārāsārai-ścaraṇayugalānta-rvigalitaiḥ
prapañcaṃ sinñntī punarapi rasāmnāya-mahasaḥ|
avāpya svāṃ bhūmiṃ bhujaganibha-madhyuṣṭa-valayaṃ
svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi || 10 ||

caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhipi
prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ |
catuścatvāriṃśad-vasudala-kalāśc-trivalaya-
trirekhabhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ || 11 ||

tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
kavīndrāḥ kalpante kathamapi viriñci-prabhṛtayaḥ |
yadālokautsukyā-damaralalanā yānti manasā
tapobhirduṣprāpāmapi giriśa-sāyujya-padavīm || 12 ||

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patita-manudhāvanti śataśaḥ |
galadveṇībandhāḥ kucakalaśa-vistrista-sicayā
haṭāt truṭyatkāñyo vigalita-dukūlā yuvatayaḥ || 13 ||

kṣitau ṣaṭpañcāśad-dvisamadhika-pañcāśa-dudake
hutaśe dvāṣaṣṭi-ścaturadhika-pañcāśa-danile |
divi dviḥ ṣaṭ triṃśan manasi ca catuḥṣaṣṭiriti ye
mayūkhā-steṣā-mapyupari tava pādāmbuja-yugam || 14 ||

śarajjyotsnā śuddhāṃ śaśiyuta-jaṭājūṭa-makuṭāṃ
vara-trāsa-trāṇa-sphaṭikaghuṭikā-pustaka-karām |
sakṛnna tvā natvā kathamiva satāṃ sannidadhate
madhu-kṣīra-drākṣā-madhurima-dhurīṇāḥ phaṇitayaḥ || 15 ||

kavīndrāṇāṃ cetaḥ kamalavana-bālātapa-ruciṃ
bhajante ye santaḥ katicidaruṇāmeva bhavatīm |
viriñci-preyasyā-staruṇatara-śrṛṅgara laharī-
gabhīrābhi-rvāgbhiḥ rvidadhati satāṃ rañjanamamī || 16 ||

savitrībhi-rvācāṃ caśi-maṇi śilā-bhaṅga rucibhi-
rvaśinyadyābhi-stvāṃ saha janani sañcintayati yaḥ |
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhi-
rvacobhi-rvāgdevī-vadana-kamalāmoda madhuraiḥ || 17 ||

tanucchāyābhiste taruṇa-taraṇi-śrīsaraṇibhi-
rdivaṃ sarvā-murvī-maruṇimani magnāṃ smarati yaḥ |
bhavantyasya trasya-dvanahariṇa-śālīna-nayanāḥ
sahorvaśyā vaśyāḥ kati kati na gīrvāṇa-gaṇikāḥ || 18 ||

mukhaṃ binduṃ kṛtvā kucayugamadha-stasya tadadho
harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām |
sa sadyaḥ saṅkṣobhaṃ nayati vanitā ityatilaghu
trilokīmapyāśu bhramayati ravīndu-stanayugām || 19 ||

kirantī-maṅgebhyaḥ kiraṇa-nikurumbamṛtarasaṃ
hṛdi tvā mādhatte himakaraśilā-mūrtimiva yaḥ |
sa sarpāṇāṃ darpaṃ śamayati śakuntadhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā || 20 ||

taṭillekhā-tanvīṃ tapana śaśi vaiśvānara mayīṃ
niṣṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām |
mahāpadmātavyāṃ mṛdita-malamāyena manasā
mahāntaḥ paśyanto dadhati paramāhlāda-laharīm || 21 ||

bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇāṃ
iti stotuṃ vāñchan kathayati bhavāni tvamiti yaḥ |
tadaiva tvaṃ tasmai diśasi nijasāyujya-padavīṃ
mukunda-bramhendra sphuṭa makuṭa nīrājitapadām || 22 ||

tvayā hṛtvā vāmaṃ vapu-raparitṛptena manasā
śarīrārdhaṃ śambho-raparamapi śaṅke hṛtamabhūt |
yadetat tvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kucābhyāmānamraṃ kuṭila-śaśicūḍāla-makuṭam || 23 ||

jagatsūte dhātā hariravati rudraḥ kṣapayate
tiraskurva-nnetat svamapi vapu-rīśa-stirayati |
sadā pūrvaḥ sarvaṃ tadida manugṛhṇāti ca śiva-
stavāṅñā malambya kṣaṇacalitayo rbhrūlatikayoḥ || 24 ||

trayāṇāṃ devānāṃ triguṇa-janitānāṃ tava śive
bhavet pūjā pūjā tava caraṇayo-ryā viracitā |
tathā hi tvatpādodvahana-maṇipīṭhasya nikaṭe
sthitā hyete-śaśvanmukulita karottaṃsa-makuṭāḥ || 25 ||

viriñciḥ pañcatvaṃ vrajati harirāpnoti viratiṃ
vināśaṃ kīnāśo bhajati dhanado yāti nidhanam |
vitandrī māhendrī-vitatirapi saṃmīlita-dṛśā
mahāsaṃhāre‌உsmin viharati sati tvatpati rasau || 26 ||

japo jalpaḥ śilpaṃ sakalamapi mudrāviracanā
gatiḥ prādakṣiṇya-kramaṇa-maśanādyā huti-vidhiḥ |
praṇāmaḥ saṃveśaḥ sukhamakhila-mātmārpaṇa-dṛśā
saparyā paryāya-stava bhavatu yanme vilasitam || 27 ||

sudhāmapyāsvādya prati-bhaya-jaramṛtyu-hariṇīṃ
vipadyante viśve vidhi-śatamakhādyā diviṣadaḥ |
karālaṃ yat kṣvelaṃ kabalitavataḥ kālakalanā
na śambhostanmūlaṃ tava janani tāṭaṅka mahimā || 28 ||

kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ
kaṭhore koṭhīre skalasi jahi jambhāri-makuṭam |
praṇamreṣveteṣu prasabha-mupayātasya bhavanaṃ
bhavasyabhyutthāne tava parijanokti-rvijayate || 29 ||

svadehodbhūtābhi-rghṛṇibhi-raṇimādyābhi-rabhito
niṣevye nitye tvā mahamiti sadā bhāvayati yaḥ |
kimāścaryaṃ tasya trinayana-samṛddhiṃ tṛṇayato
mahāsaṃvartāgni-rviracayati nīrājanavidhim || 30 ||

catuḥ-ṣaṣṭayā tantraiḥ sakala matisandhāya bhuvanaṃ
sthitastattta-siddhi prasava paratantraiḥ paśupatiḥ |
punastva-nnirbandhā dakhila-puruṣārthaika ghaṭanā-
svatantraṃ te tantraṃ kṣititala mavātītara-didam || 31 ||

śivaḥ śaktiḥ kāmaḥ kṣiti-ratha raviḥ śītakiraṇaḥ
smaro haṃsaḥ śakra-stadanu ca parā-māra-harayaḥ |
amī hṛllekhābhi-stisṛbhi-ravasāneṣu ghaṭitā
bhajante varṇāste tava janani nāmāvayavatām || 32 ||

smaraṃ yoniṃ lakṣmīṃ tritaya-mida-mādau tava mano
rnidhāyaike nitye niravadhi-mahābhoga-rasikāḥ |
bhajanti tvāṃ cintāmaṇi-guṇanibaddhākṣa-valayāḥ
śivāgnau juhvantaḥ surabhighṛta-dhārāhuti-śatai || 33 ||

śarīraṃ tvaṃ śambhoḥ śaśi-mihira-vakṣoruha-yugaṃ
tavātmānaṃ manye bhagavati navātmāna-managham |
ataḥ śeṣaḥ śeṣītyaya-mubhaya-sādhāraṇatayā
sthitaḥ sambandho vāṃ samarasa-parānanda-parayoḥ || 34 ||

manastvaṃ vyoma tvaṃ marudasi marutsārathi-rasi
tvamāpa-stvaṃ bhūmi-stvayi pariṇatāyāṃ na hi param |
tvameva svātmānaṃ pariṇmayituṃ viśva vapuṣā
cidānandākāraṃ śivayuvati bhāvena bibhṛṣe || 35 ||

tavāṅñacakrasthaṃ tapana-śaśi koṭi-dyutidharaṃ
paraṃ śambhu vande parimilita-pārśvaṃ paracitā |
yamārādhyan bhaktyā ravi śaśi śucīnā-maviṣaye
nirāloke ‌உloke nivasati hi bhāloka-bhuvane || 36 ||

viśuddhau te śuddhasphatika viśadaṃ vyoma-janakaṃ
śivaṃ seve devīmapi śivasamāna-vyavasitām |
yayoḥ kāntyā yāntyāḥ śaśikiraṇ-sārūpyasaraṇe
vidhūtānta-rdhvāntā vilasati cakorīva jagatī || 37 ||

samunmīlat saṃvitkamala-makarandaika-rasikaṃ
bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacaram |
yadālāpā-daṣṭādaśa-guṇita-vidyāpariṇatiḥ
yadādatte doṣād guṇa-makhila-madbhyaḥ paya iva || 38 ||

tava svādhiṣṭhāne hutavaha-madhiṣṭhāya nirataṃ
tamīḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām |
yadāloke lokān dahati mahasi krodha-kalite
dayārdrā yā dṛṣṭiḥ śiśira-mupacāraṃ racayati || 39 ||

taṭitvantaṃ śaktyā timira-paripanthi-sphuraṇayā
sphura-nnā naratnābharaṇa-pariṇaddhendra-dhanuṣam |
tava śyāmaṃ meghaṃ kamapi maṇipūraika-śaraṇaṃ
niṣeve varṣantaṃ-haramihira-taptaṃ tribhuvanam || 40 ||

tavādhāre mūle saha samayayā lāsyaparayā
navātmāna manye navarasa-mahātāṇḍava-naṭam |
ubhābhyā metābhyā-mudaya-vidhi muddiśya dayayā
sanāthābhyāṃ jaṅñe janaka jananīmat jagadidam || 41 ||

dvitīya bhāgaḥ – saundarya laharī

gatai-rmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ
kirīṭaṃ te haimaṃ himagirisute kītayati yaḥ ||
sa nīḍeyacchāyā-cchuraṇa-śakalaṃ candra-śakalaṃ
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām || 42 ||

dhunotu dhvāntaṃ na-stulita-dalitendīvara-vanaṃ
ghanasnigdha-ślakṣṇaṃ cikura nikurumbaṃ tava śive |
yadīyaṃ saurabhyaṃ sahaja-mupalabdhuṃ sumanaso
vasantyasmin manye balamathana vāṭī-viṭapinām || 43 ||

tanotu kṣemaṃ na-stava vadanasaundaryalaharī
parīvāhasrotaḥ-saraṇiriva sīmantasaraṇiḥ|
vahantī- sindūraṃ prabalakabarī-bhāra-timira
dviṣāṃ bṛndai-rvandīkṛtameva navīnārka keraṇam || 44 ||

arālai svābhāvyā-dalikalabha-saśrībhi ralakaiḥ
parītaṃ te vaktraṃ parihasati paṅkeruharucim |
darasmere yasmin daśanaruci kiñjalka-rucire
sugandhau mādyanti smaradahana cakṣu-rmadhulihaḥ || 45 ||

lalāṭaṃ lāvaṇya dyuti vimala-mābhāti tava yat
dvitīyaṃ tanmanye makuṭaghaṭitaṃ candraśakalam |
viparyāsa-nyāsā dubhayamapi sambhūya ca mithaḥ
sudhālepasyūtiḥ pariṇamati rākā-himakaraḥ || 46 ||

bhruvau bhugne kiñcidbhuvana-bhaya-bhaṅgavyasanini
tvadīye netrābhyāṃ madhukara-rucibhyāṃ dhṛtaguṇam |
dhanu rmanye savyetarakara gṛhītaṃ ratipateḥ
prakoṣṭe muṣṭau ca sthagayate nigūḍhāntara-mume || 47 ||

ahaḥ sūte savya tava nayana-markātmakatayā
triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā |
tṛtīyā te dṛṣṭi-rdaradalita-hemāmbuja-ruciḥ
samādhatte sandhyāṃ divasar-niśayo-rantaracarīm || 48 ||

viśālā kalyāṇī sphutaruci-rayodhyā kuvalayaiḥ
kṛpādhārādhārā kimapi madhurā‌உ‌உbhogavatikā |
avantī dṛṣṭiste bahunagara-vistāra-vijayā
dhruvaṃ tattannāma-vyavaharaṇa-yogyāvijayate || 49 ||

kavīnāṃ sandarbha-stabaka-makarandaika-rasikaṃ
kaṭākṣa-vyākṣepa-bhramarakalabhau karṇayugalam |
amuñcntau dṛṣṭvā tava navarasāsvāda-taralau
asūyā-saṃsargā-dalikanayanaṃ kiñcidaruṇam || 50 ||

śive śaṅgārārdrā taditarajane kutsanaparā
saroṣā gaṅgāyāṃ giriśacarite vismayavatī |
harāhibhyo bhītā sarasiruha saubhāgya-jananī
sakhīṣu smerā te mayi janani dṛṣṭiḥ sakaruṇā || 51 ||

gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī
purāṃ bhettu-ścittapraśama-rasa-vidrāvaṇa phale |
ime netre gotrādharapati-kulottaṃsa-kalike
tavākarṇākṛṣṭa smaraśara-vilāsaṃ kalayataḥ|| 52 ||

vibhakta-traivarṇyaṃ vyatikarita-līlāñjanatayā
vibhāti tvannetra tritaya mida-mīśānadayite |
punaḥ sraṣṭuṃ devān druhiṇa hari-rudrānuparatān
rajaḥ satvaṃ vebhrat tama iti guṇānāṃ trayamiva || 53 ||

pavitrīkartuṃ naḥ paśupati-parādhīna-hṛdaye
dayāmitrai rnetrai-raruṇa-dhavala-śyāma rucibhiḥ |
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamum
trayāṇāṃ tīrthānā-mupanayasi sambheda-managham || 54 ||

nimeṣonmeṣābhyāṃ pralayamudayaṃ yāti jagati
tavetyāhuḥ santo dharaṇidhara-rājanyatanaye |
tvadunmeṣājjātaṃ jagadida-maśeṣaṃ pralayataḥ
paretrātuṃ śaṃṅke parihṛta-nimeṣā-stava dṛśaḥ || 55 ||

tavāparṇe karṇe japanayana paiśunya cakitā
nilīyante toye niyata manimeṣāḥ śapharikāḥ |
iyaṃ ca śrī-rbaddhacchadapuṭakavāṭaṃ kuvalayaṃ
jahāti pratyūṣe niśi ca vighatayya praviśati|| 56 ||

dṛśā drāghīyasyā daradalita nīlotpala rucā
davīyāṃsaṃ dīnaṃ snapā kṛpayā māmapi śive |
anenāyaṃ dhanyo bhavati na ca te hāniriyatā
vane vā harmye vā samakara nipāto himakaraḥ || 57 ||

arālaṃ te pālīyugala-magarājanyatanaye
na keṣā-mādhatte kusumaśara kodaṇḍa-kutukam |
tiraścīno yatra śravaṇapatha-mullṅyya vilasan
apāṅga vyāsaṅgo diśati śarasandhāna dhiṣaṇām || 58 ||

sphuradgaṇḍābhoga-pratiphalita tāṭṅka yugalaṃ
catuścakraṃ manye tava mukhamidaṃ manmatharatham |
yamāruhya druhya tyavaniratha markenducaraṇaṃ
mahāvīro māraḥ pramathapataye sajjitavate || 59 ||

sarasvatyāḥ sūktī-ramṛtalaharī kauśalaharīḥ
pibnatyāḥ śarvāṇi śravaṇa-culukābhyā-maviralam |
camatkāraḥ-ślāghācalita-śirasaḥ kuṇḍalagaṇo
jhaṇatkaraistāraiḥ prativacana-mācaṣṭa iva te || 60 ||

asau nāsāvaṃśa-stuhinagirivaṇśa-dhvajapaṭi
tvadīyo nedīyaḥ phalatu phala-masmākamucitam |
vahatyantarmuktāḥ śiśirakara-niśvāsa-galitaṃ
samṛddhyā yattāsāṃ bahirapi ca muktāmaṇidharaḥ || 61 ||

prakṛtyā‌உ‌உraktāyā-stava sudati dandacchadaruceḥ
pravakṣye sadṛśyaṃ janayatu phalaṃ vidrumalatā |
na bimbaṃ tadbimba-pratiphalana-rāgā-daruṇitaṃ
tulāmadhrāroḍhuṃ kathamiva vilajjeta kalayā || 62 ||

smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ
cakorāṇā-māsī-datirasatayā cañcu-jaḍimā |
ataste śītāṃśo-ramṛtalaharī māmlarucayaḥ
pibantī svacchandaṃ niśi niśi bhṛśaṃ kāñji kadhiyā || 63 ||

aviśrāntaṃ patyurguṇagaṇa kathāmreḍanajapā
japāpuṣpacchāyā tava janani jihvā jayati sā |
yadagrāsīnāyāḥ sphaṭikadṛṣa-dacchacchavimayi
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā || 64 ||

raṇe jitvā daityā napahṛta-śirastraiḥ kavacibhiḥ
nivṛttai-ścaṇḍāṃśa-tripurahara-nirmālya-vimukhaiḥ |
viśākhendropendraiḥ śaśiviśada-karpūraśakalā
vilīyante mātastava vadanatāmbūla-kabalāḥ || 65 ||

vipañcyā gāyantī vividha-mapadānaṃ paśupate-
stvayārabdhe vaktuṃ calitaśirasā sādhuvacane |
tadīyai-rmādhuryai-rapalapita-tantrīkalaravāṃ
nijāṃ vīṇāṃ vāṇīṃ niculayati colena nibhṛtam || 66 ||

karagreṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā
giriśeno-dastaṃ muhuradharapānākulatayā |
karagrāhyaṃ śambhormukhamukuravṛntaṃ girisute
kathaṅkaraṃ brūma-stava cubukamopamyarahitam || 67 ||

bhujāśleṣānnityaṃ puradamayituḥ kanṭakavatī
tava grīvā dhatte mukhakamalanāla-śriyamiyam |
svataḥ śvetā kālā garu bahula-jambālamalinā
mṛṇālīlālityaṃ vahati yadadho hāralatikā || 68 ||

gale rekhāstisro gati gamaka gītaika nipuṇe
vivāha-vyānaddha-praguṇaguṇa-saṅkhyā pratibhuvaḥ |
virājante nānāvidha-madhura-rāgākara-bhuvāṃ
trayāṇāṃ grāmāṇāṃ sthiti-niyama-sīmāna iva te || 69 ||

mṛṇālī-mṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ
caturbhiḥ saundrayaṃ sarasijabhavaḥ stauti vadanaiḥ |
nakhebhyaḥ santrasyan prathama-mathanā dantakaripoḥ
caturṇāṃ śīrṣāṇāṃ sama-mabhayahastārpaṇa-dhiyā || 70 ||

nakhānā-mudyotai-rnavanalinarāgaṃ vihasatāṃ
karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume |
kayācidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ
yadi krīḍallakṣmī-caraṇatala-lākṣārasa-caṇam || 71 ||

samaṃ devi skanda dvipivadana pītaṃ stanayugaṃ
tavedaṃ naḥ khedaṃ haratu satataṃ prasnuta-mukham |
yadālokyāśaṅkākulita hṛdayo hāsajanakaḥ
svakumbhau herambaḥ parimṛśati hastena jhaḍiti || 72 ||

amū te vakṣojā-vamṛtarasa-māṇikya kutupau
na sandehaspando nagapati patāke manasi naḥ |
pibantau tau yasmā davidita vadhūsaṅga rasikau
kumārāvadyāpi dviradavadana-krauñcdalanau || 73 ||

vahatyamba stmberama-danuja-kumbhaprakṛtibhiḥ
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām |
kucābhogo bimbādhara-rucibhi-rantaḥ śabalitāṃ
pratāpa-vyāmiśrāṃ puradamayituḥ kīrtimiva te || 74 ||

tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ
payaḥ pārāvāraḥ parivahati sārasvatamiva |
dayāvatyā dattaṃ draviḍaśiśu-rāsvādya tava yat
kavīnāṃ prauḍhānā majani kamanīyaḥ kavayitā || 75 ||

harakrodha-jvālāvalibhi-ravalīḍhena vapuṣā
gabhīre te nābhīsarasi kṛtasaṅo manasijaḥ |
samuttasthau tasmā-dacalatanaye dhūmalatikā
janastāṃ jānīte tava janani romāvaliriti || 76 ||

yadetatkālindī-tanutara-taraṅgākṛti śive
kṛśe madhye kiñcijjanani tava yadbhāti sudhiyām |
vimardā-danyonyaṃ kucakalaśayo-rantaragataṃ
tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm || 77 ||

sthiro gaṅgā vartaḥ stanamukula-romāvali-latā
kalāvālaṃ kuṇḍaṃ kusumaśara tejo-hutabhujaḥ |
rate-rlīlāgāraṃ kimapi tava nābhirgirisute
beladvāraṃ siddhe-rgiriśanayanānāṃ vijayate || 78 ||

nisarga-kṣīṇasya stanataṭa-bhareṇa klamajuṣo
namanmūrte rnārītilaka śanakai-struṭyata iva |
ciraṃ te madhyasya truṭita taṭinī-tīra-taruṇā
samāvasthā-sthemno bhavatu kuśalaṃ śailatanaye || 79 ||

kucau sadyaḥ svidya-ttaṭaghaṭita-kūrpāsabhidurau
kaṣantau-daurmūle kanakakalaśābhau kalayatā |
tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā
tridhā naddhm devī trivali lavalīvallibhiriva || 80 ||

gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijāt
nitambā-dācchidya tvayi haraṇa rūpeṇa nidadhe |
ataste vistīrṇo gururayamaśeṣāṃ vasumatīṃ
nitamba-prāgbhāraḥ sthagayati saghutvaṃ nayati ca || 81 ||

karīndrāṇāṃ śuṇḍān-kanakakadalī-kāṇḍapaṭalīṃ
ubhābhyāmūrubhyā-mubhayamapi nirjitya bhavati |
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute
vidhiṅñe jānubhyāṃ vibudha karikumbha dvayamasi || 82 ||

parājetuṃ rudraṃ dviguṇaśaragarbhau girisute
niṣaṅgau jaṅghe te viṣamaviśikho bāḍha-makṛta |
yadagre dṛsyante daśaśaraphalāḥ pādayugalī
nakhāgracchanmānaḥ sura mukuṭa-śāṇaika-niśitāḥ || 83 ||

śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā
mamāpyetau mātaḥ śerasi dayayā dehi caraṇau |
yaya–oḥ pādyaṃ pāthaḥ paśupati jaṭājūṭa taṭinī
yayo-rlākṣā-lakṣmī-raruṇa haricūḍāmaṇi ruciḥ || 84 ||

namo vākaṃ brūmo nayana-ramaṇīyāya padayoḥ
tavāsmai dvandvāya sphuṭa-ruci rasālaktakavate |
asūyatyatyantaṃ yadabhihananāya spṛhayate
paśūnā-mīśānaḥ pramadavana-kaṅkelitarave || 85 ||

mṛṣā kṛtvā gotraskhalana-matha vailakṣyanamitaṃ
lalāṭe bhartāraṃ caraṇakamale tāḍayati te |
cirādantaḥ śalyaṃ dahanakṛta munmūlitavatā
tulākoṭikvāṇaiḥ kilikilita mīśāna ripuṇā || 86 ||

himānī hantavyaṃ himagirinivāsaika-caturau
niśāyāṃ nidrāṇaṃ niśi-caramabhāge ca viśadau |
varaṃ lakṣmīpātraṃ śriya-matisṛhanto samayināṃ
sarojaṃ tvatpādau janani jayata-ścitramiha kim || 87 ||

padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ
kathaṃ nītaṃ sadbhiḥ kaṭhina-kamaṭhī-karpara-tulām |
kathaṃ vā bāhubhyā-mupayamanakāle purabhidā
yadādāya nyastaṃ dṛṣadi dayamānena manasā || 88 ||

nakhai-rnākastrīṇāṃ karakamala-saṅkoca-śaśibhiḥ
tarūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau |
phalāni svaḥsthebhyaḥ kisalaya-karāgreṇa dadatāṃ
daridrebhyo bhadrāṃ śriyamaniśa-mahnāya dadatau || 89 ||

dadāne dīnebhyaḥ śriyamaniśa-māśānusadṛśīṃ
amandaṃ saundaryaṃ prakara-makarandaṃ vikirati |
tavāsmin mandāra-stabaka-subhage yātu caraṇe
nimajjan majjīvaḥ karaṇacaraṇaḥ ṣṭcaraṇatām || 90 ||

padanyāsa-krīḍā paricaya-mivārabdhu-manasaḥ
skhalantaste khelaṃ bhavanakalahaṃsā na jahati |
atasteṣāṃ śikṣāṃ subhagamaṇi-mañjīra-raṇita-
cchalādācakṣāṇaṃ caraṇakamalaṃ cārucarite || 91 ||

gatāste mañcatvaṃ druhiṇa hari rudreśvara bhṛtaḥ
śivaḥ svaccha-cchāyā-ghaṭita-kapaṭa-pracchadapaṭaḥ |
tvadīyānāṃ bhāsāṃ pratiphalana rāgāruṇatayā
śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam || 92 ||

arālā keśeṣu prakṛti saralā mandahasite
śirīṣābhā citte dṛṣadupalaśobhā kucataṭe |
bhṛśaṃ tanvī madhye pṛthu-rurasijāroha viṣaye
jagattratuṃ śambho-rjayati karuṇā kācidaruṇā || 93 ||

kalaṅkaḥ kastūrī rajanikara bimbaṃ jalamayaṃ
kalābhiḥ karpūrai-rmarakatakaraṇḍaṃ nibiḍitam |
atastvadbhogena pratidinamidaṃ riktakuharaṃ
vidhi-rbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte || 94 ||

purārante-rantaḥ puramasi tata-stvacaraṇayoḥ
saparyā-maryādā taralakaraṇānā-masulabhā |
tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ
tava dvāropāntaḥ sthitibhi-raṇimādyābhi-ramarāḥ || 95 ||

kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ
śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ |
mahādevaṃ hitvā tava sati satīnā-macarame
kucabhyā-māsaṅgaḥ kuravaka-taro-rapyasulabhaḥ || 96 ||

girāmāhu-rdevīṃ druhiṇagṛhiṇī-māgamavido
hareḥ patnīṃ padmāṃ harasahacarī-madritanayām |
turīyā kāpi tvaṃ duradhigama-nissīma-mahimā
mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi || 97 ||

kadā kāle mātaḥ kathaya kalitālaktakarasaṃ
pibeyaṃ vidyārthī tava caraṇa-nirṇejanajalam |
prakṛtyā mūkānāmapi ca kavitā0kāraṇatayā
kadā dhatte vāṇīmukhakamala-tāmbūla-rasatām || 98 ||

sarasvatyā lakṣmyā vidhi hari sapatno viharate
rateḥ pativratyaṃ śithilapati ramyeṇa vapuṣā |
ciraṃ jīvanneva kṣapita-paśupāśa-vyatikaraḥ
parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān || 99 ||

pradīpa jvālābhi-rdivasakara-nīrājanavidhiḥ
sudhāsūte-ścandropala-jalalavai-raghyaracanā |
svakīyairambhobhiḥ salila-nidhi-sauhityakaraṇaṃ
tvadīyābhi-rvāgbhi-stava janani vācāṃ stutiriyam || 100 ||

saundayalahari mukhyastotraṃ saṃvārtadāyakam |
bhagavadpāda sankluptaṃ paṭhen muktau bhavennaraḥ ||
saundaryalahari stotraṃ sampūrṇaṃ

Devi English

Sree Lalita Sahasra Nama Stotram

Author: vāgdevī

oṃ ||

asya śrī lalitā divya sahasranāma stotra mahāmantrasya, vaśinyādi vāgdevatā ṛṣayaḥ, anuṣṭup chandaḥ, śrī lalitā parābhaṭṭārikā mahā tripura sundarī devatā, aiṃ bījaṃ, klīṃ śaktiḥ, sauḥ kīlakaṃ, mama dharmārtha kāma mokṣa caturvidha phalapuruṣārtha siddhyarthe lalitā tripurasundarī parābhaṭṭārikā sahasra nāma jape viniyogaḥ

karanyāsaḥ
aim aṅguṣṭābhyāṃ namaḥ, klīṃ tarjanībhyāṃ namaḥ, sauḥ madhyamābhyāṃ namaḥ, sauḥ anāmikābhyāṃ namaḥ, klīṃ kaniṣṭhikābhyāṃ namaḥ, aiṃ karatala karapṛṣṭhābhyāṃ namaḥ

aṅganyāsaḥ
aiṃ hṛdayāya namaḥ, klīṃ śirase svāhā, sauḥ śikhāyai vaṣaṭ, sauḥ kavac:hāya huṃ, klīṃ netratrayāya vauṣaṭ, aim astrāyaphaṭ, bhūrbhuvassuvaromiti digbandhaḥ

dhyānaṃ
aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām |
aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva vibhāvaye bhavānīm || 1 ||

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padma patrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalita lasamaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ sakalamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrī vidyāṃ śāntamūrtiṃ sakala surasutāṃ sarvasampat-pradātrīm || 2 ||

sakuṅkuma vilepanā maḷikacumbi kastūrikāṃ
samanda hasitekṣaṇāṃ saśaracāpa pāśāṅkuśām |
aśeṣa janamohinī maruṇamālya bhūṣojjvalāṃ
japākusuma bhāsurāṃ japavidhau smare dambikām || 3 ||

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhām |
pāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām || 4 ||

lamityādi pañc:hapūjāṃ vibhāvayet

laṃ pṛthivī tattvātmikāyai śrī lalitādevyai gandhaṃ parikalpayāmi
ham ākāśa tattvātmikāyai śrī lalitādevyai puṣpaṃ parikalpayāmi
yaṃ vāyu tattvātmikāyai śrī lalitādevyai dhūpaṃ parikalpayāmi
raṃ vahni tattvātmikāyai śrī lalitādevyai dīpaṃ parikalpayāmi
vam amṛta tattvātmikāyai śrī lalitādevyai amṛta naivedyaṃ parikalpayāmi
saṃ sarva tattvātmikāyai śrī lalitādevyai tāmbūlādi sarvopacārān parikalpayāmi

gururbrahma gururviṣṇuḥ gururdevo maheśvaraḥ |
gurur̆ssākṣāt parabrahma tasmai śrī gurave namaḥ ||

hariḥ oṃ

śrī mātā, śrī mahārāṅñī, śrīmat-siṃhāsaneśvarī |
cidagni kuṇḍasambhūtā, devakāryasamudyatā || 1 ||

udyadbhānu sahasrābhā, caturbāhu samanvitā |
rāgasvarūpa pāśāḍhyā, krodhākārāṅkuśojjvalā || 2 ||

manorūpekṣukodaṇḍā, pañcatanmātra sāyakā |
nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā || 3 ||

campakāśoka punnāga saugandhika lasatkacā
kuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā || 4 ||

aṣṭamī candra vibhrāja daḷikasthala śobhitā |
mukhacandra kaḷaṅkābha mṛganābhi viśeṣakā || 5 ||

vadanasmara māṅgalya gṛhatoraṇa cillikā |
vaktralakṣmī parīvāha calanmīnābha locanā || 6 ||

navacampaka puṣpābha nāsādaṇḍa virājitā |
tārākānti tiraskāri nāsābharaṇa bhāsurā || 7 ||

kadamba mañjarīklupta karṇapūra manoharā |
tāṭaṅka yugaḷībhūta tapanoḍupa maṇḍalā || 8 ||

padmarāga śilādarśa paribhāvi kapolabhūḥ |
navavidruma bimbaśrīḥ nyakkāri radanacchadā || 9 ||

śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā |
karpūravīṭi kāmoda samākarṣa ddigantarā || 10 ||

nijasallāpa mādhurya vinirbhar-tsita kacchapī |
mandasmita prabhāpūra majjat-kāmeśa mānasā || 11 ||

anākalita sādṛśya cubuka śrī virājitā |
kāmeśabaddha māṅgalya sūtraśobhita kantharā || 12 ||

kanakāṅgada keyūra kamanīya bhujānvitā |
ratnagraiveya cintāka lolamuktā phalānvitā || 13 ||

kāmeśvara premaratna maṇi pratipaṇastanī|
nābhyālavāla romāḷi latāphala kucadvayī || 14 ||

lakṣyaromalatā dhāratā samunneya madhyamā |
stanabhāra daḷan-madhya paṭṭabandha vaḷitrayā || 15 ||

aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī |
ratnakiṅkiṇi kāramya raśanādāma bhūṣitā || 16 ||

kāmeśa ṅñāta saubhāgya mārdavoru dvayānvitā |
māṇikya makuṭākāra jānudvaya virājitā || 17 ||

indragopa parikṣipta smara tūṇābha jaṅghikā |
gūḍhagulbhā kūrmapṛṣṭha jayiṣṇu prapadānvitā || 18 ||

nakhadīdhiti saṃchanna namajjana tamoguṇā |
padadvaya prabhājāla parākṛta saroruhā || 19 ||

śiñjāna maṇimañjīra maṇḍita śrī padāmbujā |
marāḷī mandagamanā, mahālāvaṇya śevadhiḥ || 20 ||

sarvāruṇā‌உnavadyāṅgī sarvābharaṇa bhūṣitā |
śivakāmeśvarāṅkasthā, śivā, svādhīna vallabhā || 21 ||

sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |
cintāmaṇi gṛhāntasthā, pañcabrahmāsanasthitā || 22 ||

mahāpadmāṭavī saṃsthā, kadamba vanavāsinī |
sudhāsāgara madhyasthā, kāmākṣī kāmadāyinī || 23 ||

devarṣi gaṇasaṅghāta stūyamānātma vaibhavā |
bhaṇḍāsura vadhodyukta śaktisenā samanvitā || 24 ||

sampatkarī samārūḍha sindhura vrajasevitā |
aśvārūḍhādhiṣṭhitāśva koṭikoṭi bhirāvṛtā || 25 ||

cakrarāja rathārūḍha sarvāyudha pariṣkṛtā |
geyacakra rathārūḍha mantriṇī parisevitā || 26 ||

kiricakra rathārūḍha daṇḍanāthā puraskṛtā |
jvālāmālini kākṣipta vahniprākāra madhyagā || 27 ||

bhaṇḍasainya vadhodyukta śakti vikramaharṣitā |
nityā parākramāṭopa nirīkṣaṇa samutsukā || 28 ||

bhaṇḍaputra vadhodyukta bālāvikrama nanditā |
mantriṇyambā viracita viṣaṅga vadhatoṣitā || 29 ||

viśukra prāṇaharaṇa vārāhī vīryananditā |
kāmeśvara mukhāloka kalpita śrī gaṇeśvarā || 30 ||

mahāgaṇeśa nirbhinna vighnayantra praharṣitā |
bhaṇḍāsurendra nirmukta śastra pratyastra varṣiṇī || 31 ||

karāṅguḷi nakhotpanna nārāyaṇa daśākṛtiḥ |
mahāpāśupatāstrāgni nirdagdhāsura sainikā || 32 ||

kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā |
brahmopendra mahendrādi devasaṃstuta vaibhavā || 33 ||

haranetrāgni sandagdha kāma sañjīvanauṣadhiḥ |
śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā || 34 ||

kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī |
śaktikūṭaika tāpanna kaṭyathobhāga dhāriṇī || 35 ||

mūlamantrātmikā, mūlakūṭa traya kaḷebarā |
kuḷāmṛtaika rasikā, kuḷasaṅketa pālinī || 36 ||

kuḷāṅganā, kuḷāntaḥsthā, kauḷinī, kuḷayoginī |
akuḷā, samayāntaḥsthā, samayācāra tatparā || 37 ||

mūlādhāraika nilayā, brahmagranthi vibhedinī |
maṇipūrānta ruditā, viṣṇugranthi vibhedinī || 38 ||

āṅñā cakrāntarāḷasthā, rudragranthi vibhedinī |
sahasrārāmbujā rūḍhā, sudhāsārābhi varṣiṇī || 39 ||

taṭillatā samaruciḥ, ṣaṭ-cakropari saṃsthitā |
mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī || 40 ||

bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā |
bhadrapriyā, bhadramūrti, rbhaktasaubhāgya dāyinī || 41 ||

bhaktipriyā, bhaktigamyā, bhaktivaśyā, bhayāpahā |
śāmbhavī, śāradārādhyā, śarvāṇī, śarmadāyinī || 42 ||

śāṅkarī, śrīkarī, sādhvī, śaraccandranibhānanā |
śātodarī, śāntimatī, nirādhārā, nirañjanā || 43 ||

nirlepā, nirmalā, nityā, nirākārā, nirākulā |
nirguṇā, niṣkaḷā, śāntā, niṣkāmā, nirupaplavā || 44 ||

nityamuktā, nirvikārā, niṣprapañcā, nirāśrayā |
nityaśuddhā, nityabuddhā, niravadyā, nirantarā || 45 ||

niṣkāraṇā, niṣkaḷaṅkā, nirupādhi, rnirīśvarā |
nīrāgā, rāgamathanī, nirmadā, madanāśinī || 46 ||

niścintā, nirahaṅkārā, nirmohā, mohanāśinī |
nirmamā, mamatāhantrī, niṣpāpā, pāpanāśinī || 47 ||

niṣkrodhā, krodhaśamanī, nirlobhā, lobhanāśinī |
niḥsaṃśayā, saṃśayaghnī, nirbhavā, bhavanāśinī || 48 ||

nirvikalpā, nirābādhā, nirbhedā, bhedanāśinī |
nirnāśā, mṛtyumathanī, niṣkriyā, niṣparigrahā || 49 ||

nistulā, nīlacikurā, nirapāyā, niratyayā |
durlabhā, durgamā, durgā, duḥkhahantrī, sukhapradā || 50 ||

duṣṭadūrā, durācāra śamanī, doṣavarjitā |
sarvaṅñā, sāndrakaruṇā, samānādhikavarjitā || 51 ||

sarvaśaktimayī, sarvamaṅgaḷā, sadgatipradā |
sarveśvarī, sarvamayī, sarvamantra svarūpiṇī || 52 ||

sarvayantrātmikā, sarvatantrarūpā, manonmanī |
māheśvarī, mahādevī, mahālakṣmī, rmṛḍapriyā || 53 ||

mahārūpā, mahāpūjyā, mahāpātaka nāśinī |
mahāmāyā, mahāsattvā, mahāśakti rmahāratiḥ || 54 ||

mahābhogā, mahaiśvaryā, mahāvīryā, mahābalā |
mahābuddhi, rmahāsiddhi, rmahāyogeśvareśvarī || 55 ||

mahātantrā, mahāmantrā, mahāyantrā, mahāsanā |
mahāyāga kramārādhyā, mahābhairava pūjitā || 56 ||

maheśvara mahākalpa mahātāṇḍava sākṣiṇī |
mahākāmeśa mahiṣī, mahātripura sundarī || 57 ||

catuḥṣaṣṭyupacārāḍhyā, catuṣṣaṣṭi kaḷāmayī |
mahā catuṣṣaṣṭi koṭi yoginī gaṇasevitā || 58 ||

manuvidyā, candravidyā, candramaṇḍalamadhyagā |
cārurūpā, cāruhāsā, cārucandra kaḷādharā || 59 ||

carācara jagannāthā, cakrarāja niketanā |
pārvatī, padmanayanā, padmarāga samaprabhā || 60 ||

pañcapretāsanāsīnā, pañcabrahma svarūpiṇī |
cinmayī, paramānandā, viṅñāna ghanarūpiṇī || 61 ||

dhyānadhyātṛ dhyeyarūpā, dharmādharma vivarjitā |
viśvarūpā, jāgariṇī, svapantī, taijasātmikā || 62 ||

suptā, prāṅñātmikā, turyā, sarvāvasthā vivarjitā |
sṛṣṭikartrī, brahmarūpā, goptrī, govindarūpiṇī || 63 ||

saṃhāriṇī, rudrarūpā, tirodhānakarīśvarī |
sadāśivānugrahadā, pañcakṛtya parāyaṇā || 64 ||

bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī |
padmāsanā, bhagavatī, padmanābha sahodarī || 65 ||

unmeṣa nimiṣotpanna vipanna bhuvanāvaḷiḥ |
sahasraśīrṣavadanā, sahasrākṣī, sahasrapāt || 66 ||

ābrahma kīṭajananī, varṇāśrama vidhāyinī |
nijāṅñārūpanigamā, puṇyāpuṇya phalapradā || 67 ||

śruti sīmanta sindhūrīkṛta pādābjadhūḷikā |
sakalāgama sandoha śuktisampuṭa mauktikā || 68 ||

puruṣārthapradā, pūrṇā, bhoginī, bhuvaneśvarī |
ambikā,‌உnādi nidhanā, haribrahmendra sevitā || 69 ||

nārāyaṇī, nādarūpā, nāmarūpa vivarjitā |
hrīṅkārī, hrīmatī, hṛdyā, heyopādeya varjitā || 70 ||

rājarājārcitā, rāṅñī, ramyā, rājīvalocanā |
rañjanī, ramaṇī, rasyā, raṇatkiṅkiṇi mekhalā || 71 ||

ramā, rākenduvadanā, ratirūpā, ratipriyā |
rakṣākarī, rākṣasaghnī, rāmā, ramaṇalampaṭā || 72 ||

kāmyā, kāmakaḷārūpā, kadamba kusumapriyā |
kalyāṇī, jagatīkandā, karuṇārasa sāgarā || 73 ||

kaḷāvatī, kaḷālāpā, kāntā, kādambarīpriyā |
varadā, vāmanayanā, vāruṇīmadavihvalā || 74 ||

viśvādhikā, vedavedyā, vindhyācala nivāsinī |
vidhātrī, vedajananī, viṣṇumāyā, vilāsinī || 75 ||

kṣetrasvarūpā, kṣetreśī, kṣetra kṣetraṅña pālinī |
kṣayavṛddhi vinirmuktā, kṣetrapāla samarcitā || 76 ||

vijayā, vimalā, vandyā, vandāru janavatsalā |
vāgvādinī, vāmakeśī, vahnimaṇḍala vāsinī || 77 ||

bhaktimat-kalpalatikā, paśupāśa vimocanī |
saṃhṛtāśeṣa pāṣaṇḍā, sadācāra pravartikā || 78 ||

tāpatrayāgni santapta samāhlādana candrikā |
taruṇī, tāpasārādhyā, tanumadhyā, tamo‌உpahā || 79 ||

citi, statpadalakṣyārthā, cideka rasarūpiṇī |
svātmānandalavībhūta brahmādyānanda santatiḥ || 80 ||

parā, pratyakcitī rūpā, paśyantī, paradevatā |
madhyamā, vaikharīrūpā, bhaktamānasa haṃsikā || 81 ||

kāmeśvara prāṇanāḍī, kṛtaṅñā, kāmapūjitā |
śṛṅgāra rasasampūrṇā, jayā, jālandharasthitā || 82 ||

oḍyāṇa pīṭhanilayā, bindumaṇḍala vāsinī |
rahoyāga kramārādhyā, rahastarpaṇa tarpitā || 83 ||

sadyaḥ prasādinī, viśvasākṣiṇī, sākṣivarjitā |
ṣaḍaṅgadevatā yuktā, ṣāḍguṇya paripūritā || 84 ||

nityaklinnā, nirupamā, nirvāṇa sukhadāyinī |
nityā, ṣoḍaśikārūpā, śrīkaṇṭhārdha śarīriṇī || 85 ||

prabhāvatī, prabhārūpā, prasiddhā, parameśvarī |
mūlaprakṛti ravyaktā, vyaktā‌உvyakta svarūpiṇī || 86 ||

vyāpinī, vividhākārā, vidyā‌உvidyā svarūpiṇī |
mahākāmeśa nayanā, kumudāhlāda kaumudī || 87 ||

bhaktahārda tamobheda bhānumad-bhānusantatiḥ |
śivadūtī, śivārādhyā, śivamūrti, śśivaṅkarī || 88 ||

śivapriyā, śivaparā, śiṣṭeṣṭā, śiṣṭapūjitā |
aprameyā, svaprakāśā, manovācāma gocarā || 89 ||

cicchakti, ścetanārūpā, jaḍaśakti, rjaḍātmikā |
gāyatrī, vyāhṛti, ssandhyā, dvijabṛnda niṣevitā || 90 ||

tattvāsanā, tattvamayī, pañcakośāntarasthitā |
nissīmamahimā, nityayauvanā, madaśālinī || 91 ||

madaghūrṇita raktākṣī, madapāṭala gaṇḍabhūḥ |
candana dravadigdhāṅgī, cāmpeya kusuma priyā || 92 ||

kuśalā, komalākārā, kurukuḷḷā, kuleśvarī |
kuḷakuṇḍālayā, kauḷa mārgatatpara sevitā || 93 ||

kumāra gaṇanāthāmbā, tuṣṭiḥ, puṣṭi, rmati, rdhṛtiḥ |
śāntiḥ, svastimatī, kānti, rnandinī, vighnanāśinī || 94 ||

tejovatī, trinayanā, lolākṣī kāmarūpiṇī |
mālinī, haṃsinī, mātā, malayācala vāsinī || 95 ||

sumukhī, naḷinī, subhrūḥ, śobhanā, suranāyikā |
kālakaṇṭhī, kāntimatī, kṣobhiṇī, sūkṣmarūpiṇī || 96 ||

vajreśvarī, vāmadevī, vayo‌உvasthā vivarjitā |
siddheśvarī, siddhavidyā, siddhamātā, yaśasvinī || 97 ||

viśuddhi cakranilayā,‌உ‌உraktavarṇā, trilocanā |
khaṭvāṅgādi praharaṇā, vadanaika samanvitā || 98 ||

pāyasānnapriyā, tvak-sthā, paśuloka bhayaṅkarī |
amṛtādi mahāśakti saṃvṛtā, ḍākinīśvarī || 99 ||

anāhatābja nilayā, śyāmābhā, vadanadvayā |
daṃṣṭrojjvalā,‌உkṣamālādhidharā, rudhira saṃsthitā || 100 ||

kāḷarātryādi śaktyoghavṛtā, snigdhaudanapriyā |
mahāvīrendra varadā, rākiṇyambā svarūpiṇī || 101 ||

maṇipūrābja nilayā, vadanatraya saṃyutā |
vajrādhikāyudhopetā, ḍāmaryādibhi rāvṛtā || 102 ||

raktavarṇā, māṃsaniṣṭhā, guḍānna prītamānasā |
samasta bhaktasukhadā, lākinyambā svarūpiṇī || 103 ||

svādhiṣṭhānāmbu jagatā, caturvaktra manoharā |
śūlādyāyudha sampannā, pītavarṇā,‌உtigarvitā || 104 ||

medoniṣṭhā, madhuprītā, bandinyādi samanvitā |
dadhyannāsakta hṛdayā, ḍākinī rūpadhāriṇī || 105 ||

mūlā dhārāmbujārūḍhā, pañcavaktrā,‌உsthisaṃsthitā |
aṅkuśādi praharaṇā, varadādi niṣevitā || 106 ||

mudgaudanāsakta cittā, sākinyambāsvarūpiṇī |
āṅñā cakrābjanilayā, śuklavarṇā, ṣaḍānanā || 107 ||

majjāsaṃsthā, haṃsavatī mukhyaśakti samanvitā |
haridrānnaika rasikā, hākinī rūpadhāriṇī || 108 ||

sahasradaḷa padmasthā, sarvavarṇopa śobhitā |
sarvāyudhadharā, śukla saṃsthitā, sarvatomukhī || 109 ||

sarvaudana prītacittā, yākinyambā svarūpiṇī |
svāhā, svadhā,‌உmati, rmedhā, śrutiḥ, smṛti, ranuttamā || 110 ||

puṇyakīrtiḥ, puṇyalabhyā, puṇyaśravaṇa kīrtanā |
pulomajārcitā, bandhamocanī, bandhurālakā || 111 ||

vimarśarūpiṇī, vidyā, viyadādi jagatprasūḥ |
sarvavyādhi praśamanī, sarvamṛtyu nivāriṇī || 112 ||

agragaṇyā,‌உcintyarūpā, kalikalmaṣa nāśinī |
kātyāyinī, kālahantrī, kamalākṣa niṣevitā || 113 ||

tāmbūla pūrita mukhī, dāḍimī kusumaprabhā |
mṛgākṣī, mohinī, mukhyā, mṛḍānī, mitrarūpiṇī || 114 ||

nityatṛptā, bhaktanidhi, rniyantrī, nikhileśvarī |
maitryādi vāsanālabhyā, mahāpraḷaya sākṣiṇī || 115 ||

parāśaktiḥ, parāniṣṭhā, praṅñāna ghanarūpiṇī |
mādhvīpānālasā, mattā, mātṛkā varṇa rūpiṇī || 116 ||

mahākailāsa nilayā, mṛṇāla mṛdudorlatā |
mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī || 117 ||

ātmavidyā, mahāvidyā, śrīvidyā, kāmasevitā |
śrīṣoḍaśākṣarī vidyā, trikūṭā, kāmakoṭikā || 118 ||

kaṭākṣakiṅkarī bhūta kamalā koṭisevitā |
śiraḥsthitā, candranibhā, phālasthendra dhanuḥprabhā || 119 ||

hṛdayasthā, raviprakhyā, trikoṇāntara dīpikā |
dākṣāyaṇī, daityahantrī, dakṣayaṅña vināśinī || 120 ||

darāndoḷita dīrghākṣī, darahāsojjvalanmukhī |
gurumūrti, rguṇanidhi, rgomātā, guhajanmabhūḥ || 121 ||

deveśī, daṇḍanītisthā, daharākāśa rūpiṇī |
pratipanmukhya rākānta tithimaṇḍala pūjitā || 122 ||

kaḷātmikā, kaḷānāthā, kāvyālāpa vinodinī |
sacāmara ramāvāṇī savyadakṣiṇa sevitā || 123 ||

ādiśakti, rameyā,‌உ‌உtmā, paramā, pāvanākṛtiḥ |
anekakoṭi brahmāṇḍa jananī, divyavigrahā || 124 ||

klīṅkārī, kevalā, guhyā, kaivalya padadāyinī |
tripurā, trijagadvandyā, trimūrti, stridaśeśvarī || 125 ||

tryakṣarī, divyagandhāḍhyā, sindhūra tilakāñcitā |
umā, śailendratanayā, gaurī, gandharva sevitā || 126 ||

viśvagarbhā, svarṇagarbhā,‌உvaradā vāgadhīśvarī |
dhyānagamyā,‌உparicchedyā, ṅñānadā, ṅñānavigrahā || 127 ||

sarvavedānta saṃvedyā, satyānanda svarūpiṇī |
lopāmudrārcitā, līlāklupta brahmāṇḍamaṇḍalā || 128 ||

adṛśyā, dṛśyarahitā, viṅñātrī, vedyavarjitā |
yoginī, yogadā, yogyā, yogānandā, yugandharā || 129 ||

icchāśakti ṅñānaśakti kriyāśakti svarūpiṇī |
sarvadhārā, supratiṣṭhā, sadasad-rūpadhāriṇī || 130 ||

aṣṭamūrti, rajājaitrī, lokayātrā vidhāyinī |
ekākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā || 131 ||

annadā, vasudā, vṛddhā, brahmātmaikya svarūpiṇī |
bṛhatī, brāhmaṇī, brāhmī, brahmānandā, balipriyā || 132 ||

bhāṣārūpā, bṛhatsenā, bhāvābhāva vivarjitā |
sukhārādhyā, śubhakarī, śobhanā sulabhāgatiḥ || 133 ||

rājarājeśvarī, rājyadāyinī, rājyavallabhā |
rājat-kṛpā, rājapīṭha niveśita nijāśritāḥ || 134 ||

rājyalakṣmīḥ, kośanāthā, caturaṅga baleśvarī |
sāmrājyadāyinī, satyasandhā, sāgaramekhalā || 135 ||

dīkṣitā, daityaśamanī, sarvaloka vaśaṅkarī |
sarvārthadātrī, sāvitrī, saccidānanda rūpiṇī || 136 ||

deśakālā‌உparicchinnā, sarvagā, sarvamohinī |
sarasvatī, śāstramayī, guhāmbā, guhyarūpiṇī || 137 ||

sarvopādhi vinirmuktā, sadāśiva pativratā |
sampradāyeśvarī, sādhvī, gurumaṇḍala rūpiṇī || 138 ||

kulottīrṇā, bhagārādhyā, māyā, madhumatī, mahī |
gaṇāmbā, guhyakārādhyā, komalāṅgī, gurupriyā || 139 ||

svatantrā, sarvatantreśī, dakṣiṇāmūrti rūpiṇī |
sanakādi samārādhyā, śivaṅñāna pradāyinī || 140 ||

citkaḷā,‌உnandakalikā, premarūpā, priyaṅkarī |
nāmapārāyaṇa prītā, nandividyā, naṭeśvarī || 141 ||

mithyā jagadadhiṣṭhānā muktidā, muktirūpiṇī |
lāsyapriyā, layakarī, lajjā, rambhādi vanditā || 142 ||

bhavadāva sudhāvṛṣṭiḥ, pāpāraṇya davānalā |
daurbhāgyatūla vātūlā, jarādhvānta raviprabhā || 143 ||

bhāgyābdhicandrikā, bhaktacittakeki ghanāghanā |
rogaparvata dambhoḷi, rmṛtyudāru kuṭhārikā || 144 ||

maheśvarī, mahākāḷī, mahāgrāsā, mahā‌உśanā |
aparṇā, caṇḍikā, caṇḍamuṇḍā‌உsura niṣūdinī || 145 ||

kṣarākṣarātmikā, sarvalokeśī, viśvadhāriṇī |
trivargadātrī, subhagā, tryambakā, triguṇātmikā || 146 ||

svargāpavargadā, śuddhā, japāpuṣpa nibhākṛtiḥ |
ojovatī, dyutidharā, yaṅñarūpā, priyavratā || 147 ||

durārādhyā, durādarṣā, pāṭalī kusumapriyā |
mahatī, merunilayā, mandāra kusumapriyā || 148 ||

vīrārādhyā, virāḍrūpā, virajā, viśvatomukhī |
pratyagrūpā, parākāśā, prāṇadā, prāṇarūpiṇī || 149 ||

mārtāṇḍa bhairavārādhyā, mantriṇī nyastarājyadhūḥ |
tripureśī, jayatsenā, nistraiguṇyā, parāparā || 150 ||

satyaṅñānā‌உnandarūpā, sāmarasya parāyaṇā |
kapardinī, kalāmālā, kāmadhuk,kāmarūpiṇī || 151 ||

kaḷānidhiḥ, kāvyakaḷā, rasaṅñā, rasaśevadhiḥ |
puṣṭā, purātanā, pūjyā, puṣkarā, puṣkarekṣaṇā || 152 ||

parañjyotiḥ, parandhāma, paramāṇuḥ, parātparā |
pāśahastā, pāśahantrī, paramantra vibhedinī || 153 ||

mūrtā,‌உmūrtā,‌உnityatṛptā, muni mānasa haṃsikā |
satyavratā, satyarūpā, sarvāntaryāminī, satī || 154 ||

brahmāṇī, brahmajananī, bahurūpā, budhārcitā |
prasavitrī, pracaṇḍā‌உṅñā, pratiṣṭhā, prakaṭākṛtiḥ || 155 ||

prāṇeśvarī, prāṇadātrī, pañcāśat-pīṭharūpiṇī |
viśṛṅkhalā, viviktasthā, vīramātā, viyatprasūḥ || 156 ||

mukundā, mukti nilayā, mūlavigraha rūpiṇī |
bhāvaṅñā, bhavarogaghnī bhavacakra pravartinī || 157 ||

chandassārā, śāstrasārā, mantrasārā, talodarī |
udārakīrti, ruddāmavaibhavā, varṇarūpiṇī || 158 ||

janmamṛtyu jarātapta jana viśrānti dāyinī |
sarvopaniṣa dudghuṣṭā, śāntyatīta kaḷātmikā || 159 ||

gambhīrā, gaganāntaḥsthā, garvitā, gānalolupā |
kalpanārahitā, kāṣṭhā, kāntā, kāntārdha vigrahā || 160 ||

kāryakāraṇa nirmuktā, kāmakeḷi taraṅgitā |
kanat-kanakatāṭaṅkā, līlāvigraha dhāriṇī || 161 ||

ajākṣaya vinirmuktā, mugdhā kṣipraprasādinī |
antarmukha samārādhyā, bahirmukha sudurlabhā || 162 ||

trayī, trivarga nilayā, tristhā, tripuramālinī |
nirāmayā, nirālambā, svātmārāmā, sudhāsṛtiḥ || 163 ||

saṃsārapaṅka nirmagna samuddharaṇa paṇḍitā |
yaṅñapriyā, yaṅñakartrī, yajamāna svarūpiṇī || 164 ||

dharmādhārā, dhanādhyakṣā, dhanadhānya vivardhinī |
viprapriyā, viprarūpā, viśvabhramaṇa kāriṇī || 165 ||

viśvagrāsā, vidrumābhā, vaiṣṇavī, viṣṇurūpiṇī |
ayoni, ryoninilayā, kūṭasthā, kularūpiṇī || 166 ||

vīragoṣṭhīpriyā, vīrā, naiṣkarmyā, nādarūpiṇī |
viṅñāna kalanā, kalyā vidagdhā, baindavāsanā || 167 ||

tattvādhikā, tattvamayī, tattvamartha svarūpiṇī |
sāmagānapriyā, saumyā, sadāśiva kuṭumbinī || 168 ||

savyāpasavya mārgasthā, sarvāpadvi nivāriṇī |
svasthā, svabhāvamadhurā, dhīrā, dhīra samarcitā || 169 ||

caitanyārghya samārādhyā, caitanya kusumapriyā |
sadoditā, sadātuṣṭā, taruṇāditya pāṭalā || 170 ||

dakṣiṇā, dakṣiṇārādhyā, darasmera mukhāmbujā |
kauḷinī kevalā,‌உnarghyā kaivalya padadāyinī || 171 ||

stotrapriyā, stutimatī, śrutisaṃstuta vaibhavā |
manasvinī, mānavatī, maheśī, maṅgaḷākṛtiḥ || 172 ||

viśvamātā, jagaddhātrī, viśālākṣī, virāgiṇī|
pragalbhā, paramodārā, parāmodā, manomayī || 173 ||

vyomakeśī, vimānasthā, vajriṇī, vāmakeśvarī |
pañcayaṅñapriyā, pañcapreta mañcādhiśāyinī || 174 ||

pañcamī, pañcabhūteśī, pañca saṅkhyopacāriṇī |
śāśvatī, śāśvataiśvaryā, śarmadā, śambhumohinī || 175 ||

dharā, dharasutā, dhanyā, dharmiṇī, dharmavardhinī |
lokātītā, guṇātītā, sarvātītā, śamātmikā || 176 ||

bandhūka kusuma prakhyā, bālā, līlāvinodinī |
sumaṅgaḷī, sukhakarī, suveṣāḍyā, suvāsinī || 177 ||

suvāsinyarcanaprītā, śobhanā, śuddha mānasā |
bindu tarpaṇa santuṣṭā, pūrvajā, tripurāmbikā || 178 ||

daśamudrā samārādhyā, tripurā śrīvaśaṅkarī |
ṅñānamudrā, ṅñānagamyā, ṅñānaṅñeya svarūpiṇī || 179 ||

yonimudrā, trikhaṇḍeśī, triguṇāmbā, trikoṇagā |
anaghādbhuta cāritrā, vāṃchitārtha pradāyinī || 180 ||

abhyāsāti śayaṅñātā, ṣaḍadhvātīta rūpiṇī |
avyāja karuṇāmūrti, raṅñānadhvānta dīpikā || 181 ||

ābālagopa viditā, sarvānullaṅghya śāsanā |
śrī cakrarājanilayā, śrīmattripura sundarī || 182 ||

śrī śivā, śivaśaktyaikya rūpiṇī, lalitāmbikā |
evaṃ śrīlalitādevyā nāmnāṃ sāhasrakaṃ jaguḥ || 183 ||

|| iti śrī brahmāṇḍapurāṇe, uttarakhaṇḍe, śrī hayagrīvāgastya saṃvāde, śrīlalitārahasyanāma śrī lalitā rahasyanāma sāhasrastotra kathanaṃ nāma dvitīyo‌உdhyāyaḥ ||

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhām |
pāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām ||

Devi English

Ganga Stotram

Author: ādi śaṅkarācārya

devi! sureśvari! bhagavati! gaṅge tribhuvanatāriṇi taraḷataraṅge |
śaṅkaramauḷivihāriṇi vimale mama matirāstāṃ tava padakamale || 1 ||

bhāgīrathisukhadāyini mātastava jalamahimā nigame khyātaḥ |
nāhaṃ jāne tava mahimānaṃ pāhi kṛpāmayi māmaṅñānam || 2 ||

haripadapādyataraṅgiṇi gaṅge himavidhumuktādhavaḷataraṅge |
dūrīkuru mama duṣkṛtibhāraṃ kuru kṛpayā bhavasāgarapāram || 3 ||

tava jalamamalaṃ yena nipītaṃ paramapadaṃ khalu tena gṛhītam |
mātargaṅge tvayi yo bhaktaḥ kila taṃ draṣṭuṃ na yamaḥ śaktaḥ || 4 ||

patitoddhāriṇi jāhnavi gaṅge khaṇḍita girivaramaṇḍita bhaṅge |
bhīṣmajanani he munivarakanye patitanivāriṇi tribhuvana dhanye || 5 ||

kalpalatāmiva phaladāṃ loke praṇamati yastvāṃ na patati śoke |
pārāvāravihāriṇi gaṅge vimukhayuvati kṛtataralāpāṅge || 6 ||

tava cenmātaḥ srotaḥ snātaḥ punarapi jaṭhare sopi na jātaḥ |
narakanivāriṇi jāhnavi gaṅge kaluṣavināśini mahimottuṅge || 7 ||

punarasadaṅge puṇyataraṅge jaya jaya jāhnavi karuṇāpāṅge |
indramukuṭamaṇirājitacaraṇe sukhade śubhade bhṛtyaśaraṇye || 8 ||

rogaṃ śokaṃ tāpaṃ pāpaṃ hara me bhagavati kumatikalāpam |
tribhuvanasāre vasudhāhāre tvamasi gatirmama khalu saṃsāre || 9 ||

alakānande paramānande kuru karuṇāmayi kātaravandye |
tava taṭanikaṭe yasya nivāsaḥ khalu vaikuṇṭhe tasya nivāsaḥ || 10 ||

varamiha nīre kamaṭho mīnaḥ kiṃ vā tīre śaraṭaḥ kṣīṇaḥ |
athavāśvapaco malino dīnastava na hi dūre nṛpatikulīnaḥ || 11 ||

bho bhuvaneśvari puṇye dhanye devi dravamayi munivarakanye |
gaṅgāstavamimamamalaṃ nityaṃ paṭhati naro yaḥ sa jayati satyam || 12 ||

yeṣāṃ hṛdaye gaṅgā bhaktisteṣāṃ bhavati sadā sukhamuktiḥ |
madhurākantā pañjhaṭikābhiḥ paramānandakalitalalitābhiḥ || 13 ||

gaṅgāstotramidaṃ bhavasāraṃ vāṃchitaphaladaṃ vimalaṃ sāram |
śaṅkarasevaka śaṅkara racitaṃ paṭhati sukhīḥ tava iti ca samāptaḥ || 14 ||

Devi English, Veda English

Sri Suktam

oṃ || hira’ṇyavarṇāṃ hari’ṇīṃ suvarṇa’rajatasra’jām | candrāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

tāṃ ma āva’ha jāta’vedo lakṣmīmana’paminī”m |
yasyāṃ hira’ṇyaṃ vindeyaṃ gāmaśvaṃ puru’ṣānaham ||

aśvarvāṃ ra’thamadhyāṃ hastinā”da-prabodhi’nīm |
śriya’ṃ devīmupa’hvaye śrīrmā devīrju’ṣatām ||

ṃ so”smitāṃ hira’ṇyaprākārā’rdrāṃ jvala’ntīṃ tṛptāṃ tarpaya’ntīm |
padme sthitāṃ padmava’rṇāṃ tāmihopa’hvaye śriyam ||

candrāṃ pra’bhāsāṃ yaśa jvala’nṃ śriya’ṃ loke devaju’ṣṭāmurām |
tāṃ padminī’ṃ śara’ṇamahaṃ prapa’dye‌உlakṣmīrme’ naśyaṃ tvāṃ vṛ’ṇe ||

ādityava’rṇe tapaso‌உdhi’to vanaspatistava’ vṛkṣo‌உtha bilvaḥ |
tasya phalā’ni tapasānu’dantu yānta’yāśca’ hyā a’lakṣmīḥ ||

upaitu māṃ devasakhaḥ rtiśca maṇi’nā saha |
prādurbhūto‌உsmi’ rāṣṭre‌உsmin rtimṛ’ddhiṃ dadādu’ me ||

kṣutpi’sāma’lāṃ jyeṣṭhāma’lakṣīṃ nā’śamyaham |
abhū’timasa’mṛddhiṃ ca sarvāṃ nirṇu’da me gṛhāt ||

gandhadvārāṃ du’rādharṣānityapu’ṣṭāṃ kaṣiṇī”m |
īśvarīg’ṃ sarva’bhūṃ tāmihopa’hvaye śriyam ||

mana’saḥ kāmamākūtiṃ caḥ satyama’śīmahi |
paśūnāṃ pamanya’sya mayi śrīḥ śra’yaṃ yaśa’ḥ ||

kardame’na pra’jābhū mayi sambha’va kardama |
śriya’ṃ saya’ me kule tara’ṃ padmamāli’nīm ||

āpa’ḥ sṛjantu’ snigdāni ciklīta va’sa me gṛhe |
ni ca’ devīṃ taraṃ śriya’ṃ saya’ me kule ||

ārdrāṃ puṣkari’ṇīṃ puṣṭisuvarṇām he’malinīm |
ryāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

ārdrāṃ yaḥ kari’ṇīṃ yaṣṭiṃ pigalām pa’dmalinīm |
candrāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

tāṃ ma āva’ha jāta’vedo lakṣīmana’paminī”m |
yasyāṃ hira’ṇyaṃ prabhū’taṃ gāvo’ syo‌உśvā”n, vindeyaṃ puru’ṣānaham ||

oṃ madevyai ca’ vidmahe’ viṣṇupatnī ca’ dhīmahi | tanno’ lakṣmīḥ pracodayā”t ||

śrī-rvarca’sva-māyu’ṣya-māro”gyamāvī’dhāt pava’mānaṃ mayate” | dhānyaṃ dhanaṃ paśuṃ bahupu’trabhaṃ śatasa”ṃvatsaraṃ rghamāyu’ḥ ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

Devi English, Veda English

Durga Suktam

oṃ || tave’dase sunavāma soma’ marātīyato nida’hāti veda’ḥ |
sa na’ḥ par-ṣadati’ durgāṇi viśvā’ veva sindhu’ṃ duri‌உtyagniḥ ||

magniva’rṇāṃ tapa’sā jvalantīṃ vai’rocanīṃ ka’rmaphaleṣu juṣṭā”m |
durgāṃ devīgṃ śara’ṇamahaṃ prapa’dye sutara’si tarase’ nama’ḥ ||

agne tvaṃ pā’ra navyo’ asmānth-svastibhirati’ durgāṇi viśvā” |
pūśca’ pṛthvī ba’hulā na’ urvī bhavā’ toya tana’yāya śaṃyoḥ ||

viśvā’ni no durgahā’ jātavedaḥ sindhunna vā du’ritā‌உti’par-ṣi |
agne’ atrivanmana’sā gṛṇāno”‌உsmāka’ṃ bodhyavitanūnā”m ||

pṛta jitagṃ saha’mānamugramagnigṃ hu’vema paramāth-sadhasthā”t |
sa na’ḥ par-ṣadati’ durgāṇi viśvā kṣāma’ddevo ati’ duri‌உtyagniḥ ||

pratnoṣi’ kamīḍyo’ adhvareṣu’ sacca ho navya’śca satsi’ |
svāñcā”‌உgne tanuva’ṃ pipraya’svāsmabhya’ṃ ca saubha’gamāya’jasva ||

gobhirjuṣṭa’mayujo niṣi’ktaṃ tave”ndra viṣṇoranusañca’rema |
nāka’sya pṛṣṭhamabhi saṃvasā’no vaiṣṇa’vīṃ loka iha mā’dayantām ||

oṃ tyāyanāya’ vidmahe’ kanyakumāri’ dhīmahi | tanno’ durgiḥ pracodayā”t ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||